TITUS
Atharva-Veda: Kausika-Sutra
Part No. 11
Previous part

Kandika: 2[11] 
Sutra: 1    pūrvasya brahmacārisāṃpadāni

Sutra: 2    
audumbaryādayaḥ

Sutra: 3    
brahmacāryāvasatʰād upastaraṇāny ādadʰāti

Sutra: 4    
pipīlikodvāpe medomadʰuśyāmākeṣīkatūlāny ājyaṃ juhoti

Sutra: 5    
ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān

Sutra: 6    
brahmacāribʰyo_annaṃ dʰānās tilamiśrāḥ prayacʰati

Sutra: 7    
etāni grāmasā.padāni

Sutra: 8    
vikāra stʰūṇāmūlāvatakṣaṇāni sabʰānām upastaraṇāni

Sutra: 9    
grāmīṇebʰyo_annam

Sutra: 10    
surāṃ surāpebʰyaḥ

Sutra: 11    
audumbarādīny bʰakṣaṇāntāni sarvasāṃpadāni

Sutra: 12    
trir jyotiḥ kurute

Sutra: 13    
upatiṣṭʰate

Sutra: 14    
savyāt pāṇihr̥dayāl lohitaṃ rasamiśram aśnāti

Sutra: 15    
pr̥śnimantʰaḥ

Sutra: 16    
jihvāyā utsādyam akṣyoḥ +paristaraṇaṃ mastr̥haṇaṃ [ed. paristaraṇamastr̥haṇaṃ; see MSS 34 (1976), p. 23f.] hr̥dayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati

Sutra: 17    
cūrṇāni karoti

Sutra: 18    
maiśradʰānye mantʰa opya dadʰimadʰumiśram aśnāti

Sutra: 19    
<asmin vasu [ŚS 1.9]> <yad ābadʰnan [ŚS 1.35]> <nava prāṇān [ŚS 5.28]> iti yugmakr̥ṣṇalaṃ vāsitaṃ badʰnāti

Sutra: 20    
sārūpavatsaṃ puruṣagātraṃ dvādaśarātraṃ saṃpātavantaṃ kr̥tvānabʰimukʰan aśnāti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.