TITUS
Atharva-Veda: Kausika-Sutra
Part No. 11
Kandika: 2[11]
Sutra: 1
pūrvasya
brahmacārisāṃpadāni
Sutra: 2
audumbaryādayaḥ
Sutra: 3
brahmacāryāvasatʰād
upastaraṇāny
ādadʰāti
Sutra: 4
pipīlikodvāpe
medomadʰuśyāmākeṣīkatūlāny
ājyaṃ
juhoti
Sutra: 5
ājyaśeṣe
pipīlikodvāpān
opya
grāmam
etya
sarvahutān
Sutra: 6
brahmacāribʰyo
_annaṃ
dʰānās
tilamiśrāḥ
prayacʰati
Sutra: 7
etāni
grāmasā.padāni
Sutra: 8
vikāra
stʰūṇāmūlāvatakṣaṇāni
sabʰānām
upastaraṇāni
Sutra: 9
grāmīṇebʰyo
_annam
Sutra: 10
surāṃ
surāpebʰyaḥ
Sutra: 11
audumbarādīny
bʰakṣaṇāntāni
sarvasāṃpadāni
Sutra: 12
trir
jyotiḥ
kurute
Sutra: 13
upatiṣṭʰate
Sutra: 14
savyāt
pāṇihr̥dayāl
lohitaṃ
rasamiśram
aśnāti
Sutra: 15
pr̥śnimantʰaḥ
Sutra: 16
jihvāyā
utsādyam
akṣyoḥ
+paristaraṇaṃ
mastr̥haṇaṃ
[ed
.
paristaraṇamastr̥haṇaṃ
;
see
MSS
34 (1976),
p
.
23f.
]
hr̥dayaṃ
dūrśa
upanahya
tisro
rātrīḥ
palpūlane
vāsayati
Sutra: 17
cūrṇāni
karoti
Sutra: 18
maiśradʰānye
mantʰa
opya
dadʰimadʰumiśram
aśnāti
Sutra: 19
<asmin
vasu
[ŚS
1.9]>
<yad
ābadʰnan
[ŚS
1.35]>
<nava
prāṇān
[ŚS
5.28]>
iti
yugmakr̥ṣṇalaṃ
vāsitaṃ
badʰnāti
Sutra: 20
sārūpavatsaṃ
puruṣagātraṃ
dvādaśarātraṃ
saṃpātavantaṃ
kr̥tvānabʰimukʰan
aśnāti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.