TITUS
Atharva-Veda: Kausika-Sutra
Part No. 12
Previous part

Kandika: 3[12] 
Sutra: 1    <katʰaṃ mahe [ŚS 5.11]> iti mādānakaśr̥taṃ kṣīraudanam aśnāti

Sutra: 2    
camase sarūpavatsāyā dugdʰe vrīhiyavāvavadʰāya mūrcʰayitvā madʰv āsicyāśyati

Sutra: 3    
<pr̥tʰivyai śrotrāya [ŚS 6.10]> iti juhoti

Sutra: 4    
<vatso virājo [ŚS 13.1.33]> iti mantʰāntāni

Sutra: 5    
<sahr̥dayaṃ [ŚS 3.30]> <tad ū ṣu [ŚS 5.1.5]> <saṃ jānīdʰvam [ŚS 6.64]> <eha yātu [ŚS 6.73]> <saṃ vaḥ pr̥cyantāṃ [ŚS 6.74]> <saṃ vo manāṃsi [ŚS 6.94]> <saṃjñānaṃ naḥ [ŚS 7.52]> iti sāṃmanasyāni

Sutra: 6    
udakūlijaṃ saṃpātavantaṃ grāmaṃ parihr̥tya madʰye ninayati

Sutra: 7    
evaṃ surākūlijam

Sutra: 8    
trihāyaṇyā vatsataryāḥ śuktyāni [see Caland, ZR] piśitāny āśayati

Sutra: 9    
bʰaktaṃ surāṃ prapāṃ saṃpātavat karoti

Sutra: 10    
pūrvasya <mamāgne varco [ŚS 5.3]> iti varcasyāni

Sutra: 11    
audumbaryādīni trīṇi

Sutra: 12    
kumāryā dakṣiṇam ūrum abʰimantrayate

Sutra: 13    
vapāṃ juhoti

Sutra: 14    
agnim upatiṣṭʰate

Sutra: 15    
<prātar agniṃ [ŚS 3.16]> <girāv aragarāṭeṣu [ŚS 6.69]> <divaspr̥tʰivyāḥ [ŚS 6.125.2]> iti dadʰimadʰv āśayati

Sutra: 16    
kīlālamiśraṃ kṣatriyaṃ kīlālam itarān



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.