TITUS
Atharva-Veda: Kausika-Sutra
Part No. 12
Kandika: 3[12]
Sutra: 1
<katʰaṃ
mahe
[ŚS
5.11]>
iti
mādānakaśr̥taṃ
kṣīraudanam
aśnāti
Sutra: 2
camase
sarūpavatsāyā
dugdʰe
vrīhiyavāvavadʰāya
mūrcʰayitvā
madʰv
āsicyāśyati
Sutra: 3
<pr̥tʰivyai
śrotrāya
[ŚS
6.10]>
iti
juhoti
Sutra: 4
<vatso
virājo
[ŚS
13.1.33]>
iti
mantʰāntāni
Sutra: 5
<sahr̥dayaṃ
[ŚS
3.30]>
<tad
ū
ṣu
[ŚS
5.1.5]>
<saṃ
jānīdʰvam
[ŚS
6.64]>
<eha
yātu
[ŚS
6.73]>
<saṃ
vaḥ
pr̥cyantāṃ
[ŚS
6.74]>
<saṃ
vo
manāṃsi
[ŚS
6.94]>
<saṃjñānaṃ
naḥ
[ŚS
7.52]>
iti
sāṃmanasyāni
Sutra: 6
udakūlijaṃ
saṃpātavantaṃ
grāmaṃ
parihr̥tya
madʰye
ninayati
Sutra: 7
evaṃ
surākūlijam
Sutra: 8
trihāyaṇyā
vatsataryāḥ
śuktyāni
[see
Caland
,
ZR]
piśitāny
āśayati
Sutra: 9
bʰaktaṃ
surāṃ
prapāṃ
saṃpātavat
karoti
Sutra: 10
pūrvasya
<mamāgne
varco
[ŚS
5.3]>
iti
varcasyāni
Sutra: 11
audumbaryādīni
trīṇi
Sutra: 12
kumāryā
dakṣiṇam
ūrum
abʰimantrayate
Sutra: 13
vapāṃ
juhoti
Sutra: 14
agnim
upatiṣṭʰate
Sutra: 15
<prātar
agniṃ
[ŚS
3.16]>
<girāv
aragarāṭeṣu
[ŚS
6.69]>
<divaspr̥tʰivyāḥ
[ŚS
6.125.2]>
iti
dadʰimadʰv
āśayati
Sutra: 16
kīlālamiśraṃ
kṣatriyaṃ
kīlālam
itarān
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.