TITUS
Atharva-Veda: Kausika-Sutra
Part No. 13
Kandika: 4[13]
Sutra: 1
<hastivarcasam
[ŚS
3.22]>
iti
hastinam
Sutra: 2
hāstidantaṃ
badʰnāti
Sutra: 3
lomāni
jatunā
saṃdihya
jātarūpeṇāpidʰāpya
Sutra: 4
<siṃhe
vyāgʰre
[ŚS
6.38]>
<yaśo
havir
[ŚS
6.39]>
iti
snātakasiṃhavyāgʰrabastakr̥ṣṇavr̥ṣabʰarājñāṃ
nabʰilomāni
Sutra: 5
daśānāṃ
śāntavr̥kṣāṇāṃ
śakalāni
Sutra: 6
etayoḥ
<prātar
agniṃ
[ŚS
3.16]>
<girāv
aragarāṭeṣu
[ŚS
6.69]>
<divaspr̥tʰivyāḥ
[ŚS
6.125.2]>
iti
sapta
marmāṇi
stʰālīpāke
pr̥ktāny
aśnāti
Sutra: 7
akuśalaṃ
yo
brāhmaṇo
lohitam
aśnīyād
iti
gārgyaḥ
Sutra: 8
ukto
lomamaṇiḥ
Sutra: 9
sarvair
āplāvayati
Sutra: 10
avasiñcati
Sutra: 11
caturaṅgulaṃ
tr̥ṇaṃ
rajoharaṇabindunā
_
[see
Caland
,
ZR]
_abʰiścotya
_upamatʰya
Sutra: 12
śuni
kilāsam
aje
palitaṃ
tr̥ṇe
jvaro
yo
_asmān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmas
tasmin
rājayakṣma
iti
dakṣiṇā
tr̥ṇaṃ
nirasyati
gandʰapravādābʰir
alaṃ
kurute
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.