TITUS
Atharva-Veda: Kausika-Sutra
Part No. 13
Previous part

Kandika: 4[13] 
Sutra: 1    <hastivarcasam [ŚS 3.22]> iti hastinam

Sutra: 2    
hāstidantaṃ badʰnāti

Sutra: 3    
lomāni jatunā saṃdihya jātarūpeṇāpidʰāpya

Sutra: 4    
<siṃhe vyāgʰre [ŚS 6.38]> <yaśo havir [ŚS 6.39]> iti snātakasiṃhavyāgʰrabastakr̥ṣṇavr̥ṣabʰarājñāṃ nabʰilomāni

Sutra: 5    
daśānāṃ śāntavr̥kṣāṇāṃ śakalāni

Sutra: 6    
etayoḥ <prātar agniṃ [ŚS 3.16]> <girāv aragarāṭeṣu [ŚS 6.69]> <divaspr̥tʰivyāḥ [ŚS 6.125.2]> iti sapta marmāṇi stʰālīpāke pr̥ktāny aśnāti

Sutra: 7    
akuśalaṃ yo brāhmaṇo lohitam aśnīyād iti gārgyaḥ

Sutra: 8    
ukto lomamaṇiḥ

Sutra: 9    
sarvair āplāvayati

Sutra: 10    
avasiñcati

Sutra: 11    
caturaṅgulaṃ tr̥ṇaṃ rajoharaṇabindunā_ [see Caland, ZR] _abʰiścotya_upamatʰya

Sutra: 12    
śuni kilāsam aje palitaṃ tr̥ṇe jvaro yo_asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tr̥ṇaṃ nirasyati gandʰapravādābʰir alaṃ kurute



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.