TITUS
Atharva-Veda: Kausika-Sutra
Part No. 14
Kandika: 5[14]
Sutra: 1
pūrvasya
hastitrasanāni
Sutra: 2
ratʰacakreṇa
saṃpātavatā
pratipravartayati
Sutra: 3
yānenābʰiyāti
Sutra: 4
vāditraiḥ
Sutra: 5
dr̥tivastyor
opya
śarkarāḥ
Sutra: 6
tottreṇa
nagnapracʰannaḥ
Sutra: 7
<vidmā
śarasya
[ŚS
1.2]>
<mā
no
vidan
[ŚS
1.19]>
<adārasr̥d
[ŚS
1.20]>
<svastidā
[ŚS
1.21]>
<ava
manyur
[ŚS
6.65]>
<nirhastaḥ
[ŚS
6.66]>
<pari
vartmāny
[ŚS
6.67]>
<abʰibʰūr
[ŚS
6.97]>
<indro
jayāti
[ŚS
6.98]>
<abʰi
tvendra
[ŚS
6.99]>
iti
sāṃgrāmikāni
Sutra: 8
ājyasaktūñ
juhoti
Sutra: 9
dʰanuridʰme
dʰanuḥ
samidʰam
ādadʰāti
Sutra: 10
evam
iṣvidʰme
Sutra: 11
dʰanuḥ
saṃpātavad
vimr̥jya
prayacʰati
Sutra: 12
pratʰamasya
_iṣuparyayaṇāni
Sutra: 13
drugʰnyārtnījyāpāśatr̥ṇamūlāni
badʰnāti
Sutra: 14
<āre
asāv
[ŚS
1.26]>
ity
apanodanāni
Sutra: 15
pʰalīkaraṇatuṣabusāvatakṣaṇāny
āvapati
Sutra: 16
anvāha
Sutra: 17
<agnir
naḥ
śatrūn
[ŚS
3.1]>
agnir
no
dūtaḥ
[ŚS
3.2]
>
iti
mohanāni
Sutra: 18
odanena
_upayamya
pʰalīkaraṇān
ulūkʰalena
juhoti
Sutra: 19
evam
aṇūn
Sutra: 20
ekaviṃśatyā
śarkarābʰiḥ
pratiniṣpunāti
Sutra: 21
apvāṃ
yajate
Sutra: 22
<saṃśitam
[ŚS
3.19]>
iti
śitipadīṃ
saṃpātavatīm
avasr̥jati
Sutra: 23
udvr̥dʰatsu
[Caland
:
uddʰr̥ṣyatsu
?]
yojayet
Sutra: 24
<imam
indra
[ŚS
4.22
՚
4.23]>
iti
yuktayoḥ
pradānāntāni
Sutra: 25
digyuktābʰyāṃ
[ŚS
3.26
՚
3.27]
<namo
devavadʰebʰyo
[ŚS
6.13]>
iti
upatiṣṭʰate
Sutra: 26
<tvayā
manyo
[ŚS
4.31]>
<yas
te
manyo
[ŚS
4.32]>
iti
saṃrambʰaṇāni
Sutra: 27
sene
samīkṣamāṇo
japati
Sutra: 28
bʰāṅgamauñjān
pāśan
iṅgiḍālaṃkr̥tān
saṃpātavato
_anūktān
senākrameṣu
vapati
Sutra: 29
evam
āmapātrāṇi
Sutra: 30
iṅgiḍena
saṃprokṣya
tr̥ṇāny
āṅgirasenāgninā
dīpayati
Sutra: 31
yāṃ
dʰūmo
_avatanoti
tāṃ
jayanti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.