TITUS
Atharva-Veda: Kausika-Sutra
Part No. 14
Previous part

Kandika: 5[14] 
Sutra: 1    pūrvasya hastitrasanāni

Sutra: 2    
ratʰacakreṇa saṃpātavatā pratipravartayati

Sutra: 3    
yānenābʰiyāti

Sutra: 4    
vāditraiḥ

Sutra: 5    
dr̥tivastyor opya śarkarāḥ

Sutra: 6    
tottreṇa nagnapracʰannaḥ

Sutra: 7    
<vidmā śarasya [ŚS 1.2]> <mā no vidan [ŚS 1.19]> <adārasr̥d [ŚS 1.20]> <svastidā [ŚS 1.21]> <ava manyur [ŚS 6.65]> <nirhastaḥ [ŚS 6.66]> <pari vartmāny [ŚS 6.67]> <abʰibʰūr [ŚS 6.97]> <indro jayāti [ŚS 6.98]> <abʰi tvendra [ŚS 6.99]> iti sāṃgrāmikāni

Sutra: 8    
ājyasaktūñ juhoti

Sutra: 9    
dʰanuridʰme dʰanuḥ samidʰam ādadʰāti

Sutra: 10    
evam iṣvidʰme

Sutra: 11    
dʰanuḥ saṃpātavad vimr̥jya prayacʰati

Sutra: 12    
pratʰamasya_iṣuparyayaṇāni

Sutra: 13    
drugʰnyārtnījyāpāśatr̥ṇamūlāni badʰnāti

Sutra: 14    
<āre asāv [ŚS 1.26]> ity apanodanāni

Sutra: 15    
pʰalīkaraṇatuṣabusāvatakṣaṇāny āvapati

Sutra: 16    
anvāha

Sutra: 17    
<agnir naḥ śatrūn [ŚS 3.1]> agnir no dūtaḥ [ŚS 3.2]> iti mohanāni

Sutra: 18    
odanena_upayamya pʰalīkaraṇān ulūkʰalena juhoti

Sutra: 19    
evam aṇūn

Sutra: 20    
ekaviṃśatyā śarkarābʰiḥ pratiniṣpunāti

Sutra: 21    
apvāṃ yajate

Sutra: 22    
<saṃśitam [ŚS 3.19]> iti śitipadīṃ saṃpātavatīm avasr̥jati

Sutra: 23    
udvr̥dʰatsu [Caland: uddʰr̥ṣyatsu?] yojayet

Sutra: 24    
<imam indra [ŚS 4.22 ՚ 4.23]> iti yuktayoḥ pradānāntāni

Sutra: 25    
digyuktābʰyāṃ [ŚS 3.26 ՚ 3.27] <namo devavadʰebʰyo [ŚS 6.13]> iti upatiṣṭʰate

Sutra: 26    
<tvayā manyo [ŚS 4.31]> <yas te manyo [ŚS 4.32]> iti saṃrambʰaṇāni

Sutra: 27    
sene samīkṣamāṇo japati

Sutra: 28    
bʰāṅgamauñjān pāśan iṅgiḍālaṃkr̥tān saṃpātavato_anūktān senākrameṣu vapati

Sutra: 29    
evam āmapātrāṇi

Sutra: 30    
iṅgiḍena saṃprokṣya tr̥ṇāny āṅgirasenāgninā dīpayati

Sutra: 31    
yāṃ dʰūmo_avatanoti tāṃ jayanti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.