TITUS
Atharva-Veda: Kausika-Sutra
Part No. 15
Kandika: 6[15]
Sutra: 1
<r̥dʰaṅ
mantras
[ŚS
5.1]>
<tad
id
āsa
[ŚS
5.2]>
ity
āśvattʰyāṃ
pātryāṃ
trivr̥ti
gomayaparicaye
hastipr̥ṣṭʰe
puruṣaśirasi
vāmitrāñ
juhvad
abʰiprakramya
nivapati
Sutra: 2
+varāhavihatād
[ed
.
varāhavihitād
;
Caland
,
Kl.Schr
.
p
. 70]
rājāno
vediṃ
kurvanti
Sutra: 3
tasyāṃ
pradānāntāni
Sutra: 4
ekeṣvā
hatasyādahane
_upasamādʰāya
dīrgʰadaṇḍeṇa
sruveṇa
ratʰcakrasya
kʰena
samayā
juhoti
Sutra: 5
yojanīyaṃ
śrutvā
yojayet
Sutra: 6
<yadi
cin
nu
tvā
[ŚS
5.2.4]>
<namo
devavadʰebʰyo
[ŚS
6.13]>
ity
anvāha
Sutra: 7
vaiśyāya
pradānāntāni
Sutra: 8
<tvayā
vayam
[ŚS
5.2.5]>
iti
āyudʰigrāmaṇye
Sutra: 9
<ni
tad
dadʰiṣe
[ŚS
5.2.6]>
_iti
rājñodapātraṃ
dvaudvau
_avekṣayet
Sutra: 10
+yaṃ
[ed
.:
yan
;
Caland
,
Kl.Schr
.
p
. 57]
na
paśyed
na
yudʰyeta
Sutra: 11
<ni
tad
dadʰiṣe
[ŚS
5.2.6]>
<vanaspate
[ŚS
12.3.33]>
<ayā
viṣṭʰā
[ŚS
7.3]>
<agna
indraś
[ŚS
7.110]>
<diśas
catasro
[ŚS
8.8.22]>
iti
navaṃ
ratʰaṃ
rājānaṃ
sasāratʰim
āstʰāpayati
Sutra: 12
<brahma
jajñānam
[ŚS
5.6]>
iti
jīvitavijñānam
Sutra: 13
tisraḥ
snāvarajjūr
aṅgāreṣu
_avadʰāya
Sutra: 14
utkucatīṣu
kalyāṇam
Sutra: 15
sāṃgrāmikam
etā
vyādiśati
madʰye
mr̥tyur
itare
sene
Sutra: 16
parājeṣyamāṇān
mr̥tyur
ativartate
jyeṣyanto
mr̥tyum
[note
conj
.
Speijer
Museum
9 249]
Sutra: 17
agreṣūtkucatsu
mukʰyā
hanyante
madʰyeṣu
madʰyā
anteṣu
_avare
Sutra: 18
evam
iṣīkāḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.