TITUS
Atharva-Veda: Kausika-Sutra
Part No. 15
Previous part

Kandika: 6[15] 
Sutra: 1    <r̥dʰaṅ mantras [ŚS 5.1]> <tad id āsa [ŚS 5.2]> ity āśvattʰyāṃ pātryāṃ trivr̥ti gomayaparicaye hastipr̥ṣṭʰe puruṣaśirasi vāmitrāñ juhvad abʰiprakramya nivapati

Sutra: 2    
+varāhavihatād [ed. varāhavihitād; Caland, Kl.Schr. p. 70] rājāno vediṃ kurvanti

Sutra: 3    
tasyāṃ pradānāntāni

Sutra: 4    
ekeṣvā hatasyādahane_upasamādʰāya dīrgʰadaṇḍeṇa sruveṇa ratʰcakrasya kʰena samayā juhoti

Sutra: 5    
yojanīyaṃ śrutvā yojayet

Sutra: 6    
<yadi cin nu tvā [ŚS 5.2.4]> <namo devavadʰebʰyo [ŚS 6.13]> ity anvāha

Sutra: 7    
vaiśyāya pradānāntāni

Sutra: 8    
<tvayā vayam [ŚS 5.2.5]> iti āyudʰigrāmaṇye

Sutra: 9    
<ni tad dadʰiṣe [ŚS 5.2.6]>_iti rājñodapātraṃ dvaudvau_avekṣayet

Sutra: 10    
+yaṃ [ed.: yan; Caland, Kl.Schr. p. 57] na paśyed na yudʰyeta

Sutra: 11    
<ni tad dadʰiṣe [ŚS 5.2.6]> <vanaspate [ŚS 12.3.33]> <ayā viṣṭʰā [ŚS 7.3]> <agna indraś [ŚS 7.110]> <diśas catasro [ŚS 8.8.22]> iti navaṃ ratʰaṃ rājānaṃ sasāratʰim āstʰāpayati

Sutra: 12    
<brahma jajñānam [ŚS 5.6]> iti jīvitavijñānam

Sutra: 13    
tisraḥ snāvarajjūr aṅgāreṣu_avadʰāya

Sutra: 14    
utkucatīṣu kalyāṇam

Sutra: 15    
sāṃgrāmikam etā vyādiśati madʰye mr̥tyur itare sene

Sutra: 16    
parājeṣyamāṇān mr̥tyur ativartate jyeṣyanto mr̥tyum [note conj. Speijer Museum 9 249]

Sutra: 17    
agreṣūtkucatsu mukʰyā hanyante madʰyeṣu madʰyā anteṣu_avare

Sutra: 18    
evam iṣīkāḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.