TITUS
Atharva-Veda: Kausika-Sutra
Part No. 16
Previous part

Kandika: 7[16] 
Sutra: 1    <uccair gʰoṣo [ŚS 5.20]> <upa śvāsaya [ŚS 6.126]> iti sarvavāditrāṇi prakṣālya tagara_uśīreṇa saṃdʰāvya saṃpātavanti trir āhatya prayacʰati

Sutra: 2    
<vihr̥dayam [ŚS 5.21]> ity uccaistarāṃ (?) hutvā sruvam udvartayan

Sutra: 3    
somāṃśuṃ hariṇacarmaṇi_utsīvya kṣatriyāya badʰnāti

Sutra: 4    
<pari vartmāni [ŚS 6.67]> <indro jayāti [ŚS 6.98]> iti rājā triḥ senāṃ pariyāti

Sutra: 5    
uktaḥ pūrvasya somāṃśuḥ

Sutra: 6    
<saṃdānaṃ vo [ŚS 6.103]> <ādānena [ŚS 6.104]> iti pāśair ādānasaṃdānāni

Sutra: 7    
<marmāṇi te [ŚS 7.118]> iti kṣatriyaṃ saṃnāhayati

Sutra: 8    
abʰayānām apyayaḥ

Sutra: 9    
<indro mantʰatu [ŚS 8.8]> iti

Sutra: 10    
<pūtirajjur [ŚS 8.8.2ab]> iti pūtirajjum avadʰāya

Sutra: 11    
aśvattʰabadʰakayor agniṃ mantʰati

Sutra: 12    
<dʰūmam [ŚS 8.8.2cd]> iti dʰūmam anumantrayate

Sutra: 13    
<agnim [ŚS 8.8.2cd]> ity agnim

Sutra: 14    
tasminn araṇye sapatnakṣayaṇīr ādadʰāty aśvattʰa_badʰaka_tājadbʰaṅga_āhva_kʰadira_śarāṇām

Sutra: 15    
uktāḥ pāśāḥ

Sutra: 16    
āśvattʰāni kūṭāni bʰāṅgāni jālāni

Sutra: 17    
bādʰakadaṇḍāni

Sutra: 18    
<svāhaibʰyo [ŚS 8.8.24cd]> iti mitrebʰyo juhoti

Sutra: 19    
<durāhāmībʰya [ŚS 8.8.24cd]> iti savyena_iṅgiḍam amitrebʰyo bādʰake

Sutra: 20    
uttarato_agner lohitāśvattʰasya śākʰāṃ nihatya nīlalohitābʰyāṃ sūtrābʰyāṃ paritatya <nīlalohitenāmūn [ŚS 8.8.24e]> iti dakṣiṇā prahāpayati

Sutra: 21    
<ye bāhav [ŚS 11.9]> <ut tiṣṭʰata [ŚS 11.10]> iti yatʰāliṅgaṃ saṃpreṣyati

Sutra: 22    
homārtʰe pr̥ṣadājyam

Sutra: 23    
pradānāntāni vāpyāni

Sutra: 24    
vāpyais triṣandʰīni vajrarūpāṇy arbudirūpāṇi

Sutra: 25    
śitipadīṃ saṃpātavatīṃ darbʰarajjvā kṣatriyāya_upasaṅgadaṇḍe badʰnāti

Sutra: 26    
dvitīyām asyati

Sutra: 27    
<asmin vasu [ŚS 1.9]> iti rāṣṭrāvagamanam

Sutra: 28    
ānuśūkānāṃ vrīhīṇām āvraskajaiḥ kāmpīlaiḥ śr̥taṃ sārūpavatsam āśayati

Sutra: 29    
<abʰīvartena [ŚS 1.29]> iti ratʰanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābʰiṃ vāsitaṃ baddʰvā sūtrotaṃ barhiṣi kr̥tvā saṃpātavantaṃ pratyr̥caṃ bʰr̥ṣṭīr abʰīvarttottamābʰyām ācr̥tati

Sutra: 30    
<acikradat [ŚS 3.3]> tvā gan [ŚS 3.4]> iti yasmād rāṣṭrād avaruddʰas tasyāśāyāṃ śayanavidʰaṃ puroḍāśaṃ darbʰeṣūdake ninayati

Sutra: 31    
tato loṣṭena jyotir āyatanaṃ saṃstīrya kṣīraudanam aśnāti

Sutra: 32    
yato loṣṭas tataḥ saṃbʰārāḥ

Sutra: 33    
tisr̥ṇāṃ prātaraśite puroḍāśe hvayante



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.