TITUS
Atharva-Veda: Kausika-Sutra
Part No. 16
Kandika: 7[16]
Sutra: 1
<uccair
gʰoṣo
[ŚS
5.20]>
<upa
śvāsaya
[ŚS
6.126]>
iti
sarvavāditrāṇi
prakṣālya
tagara
_uśīreṇa
saṃdʰāvya
saṃpātavanti
trir
āhatya
prayacʰati
Sutra: 2
<vihr̥dayam
[ŚS
5.21]>
ity
uccaistarāṃ
(?)
hutvā
sruvam
udvartayan
Sutra: 3
somāṃśuṃ
hariṇacarmaṇi
_utsīvya
kṣatriyāya
badʰnāti
Sutra: 4
<pari
vartmāni
[ŚS
6.67]>
<indro
jayāti
[ŚS
6.98]>
iti
rājā
triḥ
senāṃ
pariyāti
Sutra: 5
uktaḥ
pūrvasya
somāṃśuḥ
Sutra: 6
<saṃdānaṃ
vo
[ŚS
6.103]>
<ādānena
[ŚS
6.104]>
iti
pāśair
ādānasaṃdānāni
Sutra: 7
<marmāṇi
te
[ŚS
7.118]>
iti
kṣatriyaṃ
saṃnāhayati
Sutra: 8
abʰayānām
apyayaḥ
Sutra: 9
<indro
mantʰatu
[ŚS
8.8]>
iti
Sutra: 10
<pūtirajjur
[ŚS
8.8.2ab]>
iti
pūtirajjum
avadʰāya
Sutra: 11
aśvattʰabadʰakayor
agniṃ
mantʰati
Sutra: 12
<dʰūmam
[ŚS
8.8.2cd]>
iti
dʰūmam
anumantrayate
Sutra: 13
<agnim
[ŚS
8.8.2cd]>
ity
agnim
Sutra: 14
tasminn
araṇye
sapatnakṣayaṇīr
ādadʰāty
aśvattʰa
_badʰaka
_tājadbʰaṅga
_āhva
_kʰadira
_śarāṇām
Sutra: 15
uktāḥ
pāśāḥ
Sutra: 16
āśvattʰāni
kūṭāni
bʰāṅgāni
jālāni
Sutra: 17
bādʰakadaṇḍāni
Sutra: 18
<svāhaibʰyo
[ŚS
8.8.24cd]>
iti
mitrebʰyo
juhoti
Sutra: 19
<durāhāmībʰya
[ŚS
8.8.24cd]>
iti
savyena
_iṅgiḍam
amitrebʰyo
bādʰake
Sutra: 20
uttarato
_agner
lohitāśvattʰasya
śākʰāṃ
nihatya
nīlalohitābʰyāṃ
sūtrābʰyāṃ
paritatya
<nīlalohitenāmūn
[ŚS
8.8.24e]>
iti
dakṣiṇā
prahāpayati
Sutra: 21
<ye
bāhav
[ŚS
11.9]>
<ut
tiṣṭʰata
[ŚS
11.10]>
iti
yatʰāliṅgaṃ
saṃpreṣyati
Sutra: 22
homārtʰe
pr̥ṣadājyam
Sutra: 23
pradānāntāni
vāpyāni
Sutra: 24
vāpyais
triṣandʰīni
vajrarūpāṇy
arbudirūpāṇi
Sutra: 25
śitipadīṃ
saṃpātavatīṃ
darbʰarajjvā
kṣatriyāya
_upasaṅgadaṇḍe
badʰnāti
Sutra: 26
dvitīyām
asyati
Sutra: 27
<asmin
vasu
[ŚS
1.9]>
iti
rāṣṭrāvagamanam
Sutra: 28
ānuśūkānāṃ
vrīhīṇām
āvraskajaiḥ
kāmpīlaiḥ
śr̥taṃ
sārūpavatsam
āśayati
Sutra: 29
<abʰīvartena
[ŚS
1.29]>
iti
ratʰanemimaṇim
ayaḥsīsaloharajatatāmraveṣṭitaṃ
hemanābʰiṃ
vāsitaṃ
baddʰvā
sūtrotaṃ
barhiṣi
kr̥tvā
saṃpātavantaṃ
pratyr̥caṃ
bʰr̥ṣṭīr
abʰīvarttottamābʰyām
ācr̥tati
Sutra: 30
<acikradat
[ŚS
3.3]>
<ā
tvā
gan
[ŚS
3.4]>
iti
yasmād
rāṣṭrād
avaruddʰas
tasyāśāyāṃ
śayanavidʰaṃ
puroḍāśaṃ
darbʰeṣūdake
ninayati
Sutra: 31
tato
loṣṭena
jyotir
āyatanaṃ
saṃstīrya
kṣīraudanam
aśnāti
Sutra: 32
yato
loṣṭas
tataḥ
saṃbʰārāḥ
Sutra: 33
tisr̥ṇāṃ
prātaraśite
puroḍāśe
hvayante
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.