TITUS
Atharva-Veda: Kausika-Sutra
Part No. 17
Kandika: 8[17]
Sutra: 1
<bʰūto
bʰūteṣu
[ŚS
4.8]>
iti
rājānam
abʰiṣekṣyan
mahānade
śāntyudakaṃ
karoty
ādiṣṭānām
Sutra: 2
stʰālīpākaṃ
śrapayitvā
dakṣiṇataḥ
parigr̥hyāyā
darbʰeṣu
tiṣṭʰantam
abʰiṣiñcati
Sutra: 3
talpārṣabʰaṃ
carmārohayati
Sutra: 4
udapātraṃ
samāsiñcete
Sutra: 5
viparidadʰāne
Sutra: 6
sahaiva
nau
sukr̥taṃ
saha
duṣkr̥tam
iti
brahmā
brūyāt
Sutra: 7
yo
duṣkr̥taṃ
karavat
tasya
duṣkr̥taṃ
sukr̥taṃ
nau
saheti
Sutra: 8
āśayati
Sutra: 9
aśvam
ārohyāparājitāṃ
pratipādayati
Sutra: 10
sahasraṃ
grāmavaro
dakṣiṇā
Sutra: 11
viparidʰānāntam
ekarājena
vyākʰyātam
Sutra: 12
talpe
darbʰeṣv
abʰiśiñcati
Sutra: 13
varṣīyasi
vaiyāgʰraṃ
carmārohayati
Sutra: 14
catvāro
rājaputrās
tālpāḥ
pr̥tʰakpādeṣu
śayanaṃ
parāmr̥śya
sabʰāṃ
prāpayanti
Sutra: 15
dāsaḥ
pādau
prakṣālayati
Sutra: 16
mahāśūdra
upasiñcati
Sutra: 17
kr̥tasaṃpannān
akṣān
ā
tr̥tīyaṃ
vicinoti
Sutra: 18
vaiśyaḥ
sarvasvajainam
upatiṣṭʰate
_utsr̥jāyuṣmann
iti
Sutra: 19
utsr̥jāmi
brāhmaṇāya
_utsr̥jāmi
kṣatriyāya
_utsr̥jāmi
vaiśyāya
dʰarmo
me
janapade
caryatām
iti
Sutra: 20
pratipadyate
Sutra: 21
āśayati
Sutra: 22
aśvam
ārohyāparājitāṃ
pratipādayati
Sutra: 23
sabʰām
udāyāti
Sutra: 24
madʰumiśraṃ
brāhmaṇān
bʰojayati
Sutra: 25
rasān
āśayati
Sutra: 26
māhiṣāṇy
upayāti
Sutra: 27
kuryur
gām
iti
gārgyapārtʰaśravasau
neti
bʰāgaliḥ
Sutra: 28
<imam
indra
vardʰaya
kṣatriyaṃ
me
[ŚS
4.22]>
iti
kṣatriyaṃ
prātaḥ
_prātar
abʰimantrayate
Sutra: 29
uktaṃ
samāsecanaṃ
viparidʰānam
Sutra: 30
<savitā
prasavānām
[ŚS
5.24]>
iti
paurohitye
vatsyan
vaiśvalopīḥ
samidʰa
ādʰāya
Sutra: 31
<indra
kṣatram
[ŚS
7.84.2]>
iti
kṣatriyam
upanayīta
Sutra: 32
tad
āhur
na
kṣatriyaṃ
sāvitrīṃ
vācayed
iti
Sutra: 33
katʰaṃ
nu
tam
upanayīta
yan
na
vācayed
Sutra: 34
vācayed
eva
vācayed
eva
Sutra: col
iti
atʰarvavede
kauśikasūtre
dvitīyo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.