TITUS
Atharva-Veda: Kausika-Sutra
Part No. 17
Previous part

Kandika: 8[17] 
Sutra: 1    <bʰūto bʰūteṣu [ŚS 4.8]> iti rājānam abʰiṣekṣyan mahānade śāntyudakaṃ karoty ādiṣṭānām

Sutra: 2    
stʰālīpākaṃ śrapayitvā dakṣiṇataḥ parigr̥hyāyā darbʰeṣu tiṣṭʰantam abʰiṣiñcati

Sutra: 3    
talpārṣabʰaṃ carmārohayati

Sutra: 4    
udapātraṃ samāsiñcete

Sutra: 5    
viparidadʰāne

Sutra: 6    
sahaiva nau sukr̥taṃ saha duṣkr̥tam iti brahmā brūyāt

Sutra: 7    
yo duṣkr̥taṃ karavat tasya duṣkr̥taṃ sukr̥taṃ nau saheti

Sutra: 8    
āśayati

Sutra: 9    
aśvam ārohyāparājitāṃ pratipādayati

Sutra: 10    
sahasraṃ grāmavaro dakṣiṇā

Sutra: 11    
viparidʰānāntam ekarājena vyākʰyātam

Sutra: 12    
talpe darbʰeṣv abʰiśiñcati

Sutra: 13    
varṣīyasi vaiyāgʰraṃ carmārohayati

Sutra: 14    
catvāro rājaputrās tālpāḥ pr̥tʰakpādeṣu śayanaṃ parāmr̥śya sabʰāṃ prāpayanti

Sutra: 15    
dāsaḥ pādau prakṣālayati

Sutra: 16    
mahāśūdra upasiñcati

Sutra: 17    
kr̥tasaṃpannān akṣān ā tr̥tīyaṃ vicinoti

Sutra: 18    
vaiśyaḥ sarvasvajainam upatiṣṭʰate_utsr̥jāyuṣmann iti

Sutra: 19    
utsr̥jāmi brāhmaṇāya_utsr̥jāmi kṣatriyāya_utsr̥jāmi vaiśyāya dʰarmo me janapade caryatām iti

Sutra: 20    
pratipadyate

Sutra: 21    
āśayati

Sutra: 22    
aśvam ārohyāparājitāṃ pratipādayati

Sutra: 23    
sabʰām udāyāti

Sutra: 24    
madʰumiśraṃ brāhmaṇān bʰojayati

Sutra: 25    
rasān āśayati

Sutra: 26    
māhiṣāṇy upayāti

Sutra: 27    
kuryur gām iti gārgyapārtʰaśravasau neti bʰāgaliḥ

Sutra: 28    
<imam indra vardʰaya kṣatriyaṃ me [ŚS 4.22]> iti kṣatriyaṃ prātaḥ_prātar abʰimantrayate

Sutra: 29    
uktaṃ samāsecanaṃ viparidʰānam

Sutra: 30    
<savitā prasavānām [ŚS 5.24]> iti paurohitye vatsyan vaiśvalopīḥ samidʰa ādʰāya

Sutra: 31    
<indra kṣatram [ŚS 7.84.2]> iti kṣatriyam upanayīta

Sutra: 32    
tad āhur na kṣatriyaṃ sāvitrīṃ vācayed iti

Sutra: 33    
katʰaṃ nu tam upanayīta yan na vācayed

Sutra: 34    
vācayed eva vācayed eva



Sutra: col    
iti atʰarvavede kauśikasūtre dvitīyo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.