TITUS
Atharva-Veda: Kausika-Sutra
Part No. 18
Previous part

Adhyaya: 3 
Kandika: 1[18] 
Sutra: 1    pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kr̥ṣṇacailaparihito nirr̥tikarmāṇi prayuṅkte

Sutra: 2    
nāvyāyā dakṣiṇāvarte śāpeṭaṃ nikʰanet

Sutra: 3    
apāṃ sūktair avasiñcati

Sutra: 4    
apsu kr̥ṣṇaṃ jahāti

Sutra: 5    
ahatavasana upamucya_upānahau jīvagʰātyāyā udāvrajati

Sutra: 6    
proṣya tām uttarasyāṃ sāṃpadaṃ kurute

Sutra: 7    
śāpeṭam ālipyāpsu nibadʰya tasminn upasamādʰāya saṃpātavantaṃ karoti

Sutra: 8    
aśnāti

Sutra: 9    
ādʰāya kr̥ṣṇaṃ pravāhayati

Sutra: 10    
upamucya jaradupānahau savyena jarat_cʰattraṃ dakṣiṇena śālātr̥ṇāṇy ādīpya jīrṇaṃ vīriṇam abʰinyasyati

Sutra: 11    
anāvr̥tam āvr̥tya sakr̥j juhoti

Sutra: 12    
savyaṃ praharaty upānahau ca

Sutra: 13    
jīrṇe vīriṇa upasamādʰāya <ayaṃ te yonir [ŚS 3.20]> iti jaratkoṣṭʰād vrīhīñ śarkarāmiśrān āvapati

Sutra: 14    
no bʰara [ŚS 5.7]> iti dʰānāḥ

Sutra: 15    
yuktābʰyāṃ saha koṣṭʰābʰyāṃ tr̥ṭīyām

Sutra: 16    
kr̥ṣṇaśakuneḥ savyajaṅgʰāyām aṅkam anubadʰyāṅke puroḍāśaṃ <pra patetaḥ [ŚS 7.115]> iti anāvr̥taṃ prapādayati

Sutra: 17    
nīlaṃ saṃdʰāya lohitam ācʰādya śuklaṃ pariṇahya dvitīyayā_uṣṇīṣam aṅkena_upasādya savyena sahāṅkenāvāṅ apsu_apavidʰyati

Sutra: 18    
tr̥tīyayā cʰannaṃ caturtʰyā saṃvītam

Sutra: 19    
pūrvasya citrākarma

Sutra: 20    
kulāyaśr̥taṃ [ed. kulāya ś-, but cf. Caland Kl. Schr. 58] haritabarhiṣam aśnāti

Sutra: 21    
anvaktāḥ prādeśamātrīr ādadʰāti

Sutra: 22    
nāvyayoḥ sāṃvaidye paścād agner bʰūmiparilekʰe kīlālaṃ mukʰenāśnāti

Sutra: 23    
tejovrataṃ trirātram aśnāti

Sutra: 24    
tadbʰakṣaḥ

Sutra: 25    
śaṃbʰumayobʰubʰyāṃ [ŚS 1.5 + 1.6]> <brahma jajñānam [ŚS 4.1.1]> <asya vāmasya [ŚS 9.9]> <yo rohito [ŚS 13.1.25]> <ud asya ketavo [ŚS 13.2.1]> <mūrdʰāhaṃ [ŚS 16.3.1]> <viṣāsahim [ŚS 17.1.1-5]> iti salilaiḥ kṣīraudanam aśnāti

Sutra: 26    
mantʰāntāni

Sutra: 27    
dvitīyena pravatsyan haviṣām upadadʰīta

Sutra: 28    
atʰa pratyetya

Sutra: 29    
atʰa pratyetya

Sutra: 30    
atʰa prārtʰayamāṇaḥ

Sutra: 31    
atʰa prārtʰayamāṇaḥ

Sutra: 32    
catvāro dʰāyāḥ palāśayaṣṭīnāṃ bʰavanti

Sutra: 33    
darbʰāṇām upolavānāṃ catvāraḥ

Sutra: 34    
taṃ vyatiṣaktam aṣṭāvaram idʰmaṃ sāttrike_agnau_ādʰāyājyenābʰijuhuyāt

Sutra: 35    
dʰūmaṃ niyacʰeta

Sutra: 36    
lepaṃ prāśnīyāt

Sutra: 37    
tam u cen na vinded atʰa sattrasyāyatane yajñāyatanam iva kr̥tvā

Sutra: 38    
samudra ity ācakṣate karma



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.