TITUS
Atharva-Veda: Kausika-Sutra
Part No. 18
Adhyaya: 3
Kandika: 1[18]
Sutra: 1
pūrvasya
pūrvasyāṃ
paurṇamāsyām
astamita
udakānte
kr̥ṣṇacailaparihito
nirr̥tikarmāṇi
prayuṅkte
Sutra: 2
nāvyāyā
dakṣiṇāvarte
śāpeṭaṃ
nikʰanet
Sutra: 3
apāṃ
sūktair
avasiñcati
Sutra: 4
apsu
kr̥ṣṇaṃ
jahāti
Sutra: 5
ahatavasana
upamucya
_upānahau
jīvagʰātyāyā
udāvrajati
Sutra: 6
proṣya
tām
uttarasyāṃ
sāṃpadaṃ
kurute
Sutra: 7
śāpeṭam
ālipyāpsu
nibadʰya
tasminn
upasamādʰāya
saṃpātavantaṃ
karoti
Sutra: 8
aśnāti
Sutra: 9
ādʰāya
kr̥ṣṇaṃ
pravāhayati
Sutra: 10
upamucya
jaradupānahau
savyena
jarat
_cʰattraṃ
dakṣiṇena
śālātr̥ṇāṇy
ādīpya
jīrṇaṃ
vīriṇam
abʰinyasyati
Sutra: 11
anāvr̥tam
āvr̥tya
sakr̥j
juhoti
Sutra: 12
savyaṃ
praharaty
upānahau
ca
Sutra: 13
jīrṇe
vīriṇa
upasamādʰāya
<ayaṃ
te
yonir
[ŚS
3.20]>
iti
jaratkoṣṭʰād
vrīhīñ
śarkarāmiśrān
āvapati
Sutra: 14
<ā
no
bʰara
[ŚS
5.7]>
iti
dʰānāḥ
Sutra: 15
yuktābʰyāṃ
saha
koṣṭʰābʰyāṃ
tr̥ṭīyām
Sutra: 16
kr̥ṣṇaśakuneḥ
savyajaṅgʰāyām
aṅkam
anubadʰyāṅke
puroḍāśaṃ
<pra
patetaḥ
[ŚS
7.115]>
iti
anāvr̥taṃ
prapādayati
Sutra: 17
nīlaṃ
saṃdʰāya
lohitam
ācʰādya
śuklaṃ
pariṇahya
dvitīyayā
_uṣṇīṣam
aṅkena
_upasādya
savyena
sahāṅkenāvāṅ
apsu
_apavidʰyati
Sutra: 18
tr̥tīyayā
cʰannaṃ
caturtʰyā
saṃvītam
Sutra: 19
pūrvasya
citrākarma
Sutra: 20
kulāyaśr̥taṃ
[ed
.
kulāya
ś
-,
but
cf
.
Caland
Kl
.
Schr
. 58]
haritabarhiṣam
aśnāti
Sutra: 21
anvaktāḥ
prādeśamātrīr
ādadʰāti
Sutra: 22
nāvyayoḥ
sāṃvaidye
paścād
agner
bʰūmiparilekʰe
kīlālaṃ
mukʰenāśnāti
Sutra: 23
tejovrataṃ
trirātram
aśnāti
Sutra: 24
tadbʰakṣaḥ
Sutra: 25
śaṃbʰumayobʰubʰyāṃ
[ŚS
1.5 + 1.6]
>
<brahma
jajñānam
[ŚS
4.1.1]>
<asya
vāmasya
[ŚS
9.9]>
<yo
rohito
[ŚS
13.1.25]>
<ud
asya
ketavo
[ŚS
13.2.1]>
<mūrdʰāhaṃ
[ŚS
16.3.1]>
<viṣāsahim
[ŚS
17.1.1-5]>
iti
salilaiḥ
kṣīraudanam
aśnāti
Sutra: 26
mantʰāntāni
Sutra: 27
dvitīyena
pravatsyan
haviṣām
upadadʰīta
Sutra: 28
atʰa
pratyetya
Sutra: 29
atʰa
pratyetya
Sutra: 30
atʰa
prārtʰayamāṇaḥ
Sutra: 31
atʰa
prārtʰayamāṇaḥ
Sutra: 32
catvāro
dʰāyāḥ
palāśayaṣṭīnāṃ
bʰavanti
Sutra: 33
darbʰāṇām
upolavānāṃ
catvāraḥ
Sutra: 34
taṃ
vyatiṣaktam
aṣṭāvaram
idʰmaṃ
sāttrike
_agnau
_ādʰāyājyenābʰijuhuyāt
Sutra: 35
dʰūmaṃ
niyacʰeta
Sutra: 36
lepaṃ
prāśnīyāt
Sutra: 37
tam
u
cen
na
vinded
atʰa
sattrasyāyatane
yajñāyatanam
iva
kr̥tvā
Sutra: 38
samudra
ity
ācakṣate
karma
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.