TITUS
Atharva-Veda: Kausika-Sutra
Part No. 19
Previous part

Kandika: 2[19] 
Sutra: 1    <ambayo yanty [ŚS 1.4.1]> śaṃbʰumayobʰubʰyāṃ [ŚS 1.5 + 1.6] <brahma jajñānam [ŚS 4.1]> gāvo [ŚS 4.21.1]> <ekā ca me [ŚS 5.15.1]> iti lavaṇaṃ pāyayaty upatāpinīḥ

Sutra: 2    
prajananakāmāḥ

Sutra: 3    
prapām avaruṇaddʰi

Sutra: 4    
<saṃ saṃ sravantu [ŚS 1.15.1]> iti nāvyābʰyām udakam āharataḥ sarvata upāsecam

Sutra: 5    
tasmin maiśradʰānyaṃ śr̥tam aśnāti

Sutra: 6    
mantʰaṃ dadʰimadʰumiśram

Sutra: 7    
yasya śriyaṃ kāmayate tato vrīhi_ājyapaya āhārya kṣīraudanam aśnāti

Sutra: 8    
tadalābʰe haritagomayam āhārya śoṣayitvā trivr̥ti gomayaparicaye śr̥tam aśnāti

Sutra: 9    
<śerabʰaka [ŚS 2.24.1]> iti sāmudram apsu karma vyākʰyātam

Sutra: 10    
anapahatadʰānā lohitājāyā drapsena saṃnīyāśnāti

Sutra: 11    
etāvad upaiti

Sutra: 12    
tr̥ṇānāṃ grantʰīn udgratʰnann apakrāmati

Sutra: 13    
tān udāvrajann udapātrasya_udapātreṇābʰiplāvayati mukʰaṃ vimārṣṭi [note conj. Speijer Museum 9 250]

Sutra: 14    
<eha yantu paśavo [ŚS 2.26.1]> <saṃ vo goṣṭʰena [ŚS 3.24.1]> <prajāvatīḥ [ŚS 4.21.7 / 7.75]> <prajāpatir [ŚS 6.11.3]> iti goṣṭʰakarmāṇi

Sutra: 15    
gr̥ṣṭeḥ pīyūṣaṃ śleṣmamiśram aśnāti

Sutra: 16    
gāṃ dadāti

Sutra: 17    
udapātraṃ ninayati

Sutra: 18    
samūhya savyenādʰiṣṭʰāyārdʰaṃ dakṣiṇena vikṣipati

Sutra: 19    
sārūpavatse śakr̥tpiṇḍān guggululavaṇe pratinīya paścād agner nikʰanati

Sutra: 20    
tisr̥ṇāṃ prātar aśnāti

Sutra: 21    
vikr̥te saṃpannam

Sutra: 22    
<āyam agan [ŚS 3.5.1]> <ayaṃ pratisaro [ŚS 8.5.1]> <ayaṃ me varaṇo [ŚS 10.3.1]> <arātīyor [ŚS 10.6.1]> iti mantroktān vāsitān badʰnāti

Sutra: 23    
uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabʰujya traidʰaṃ paryasyati

Sutra: 24    
<etam idʰmam [ŚS 10.6.35]> ity upasamādʰāya

Sutra: 25    
<tam imaṃ devatā [ŚS 10.6.29]> iti vāsitam ullupya <brahmaṇā tejasā [ŚS 10.6.30]> iti badʰnāti

Sutra: 26    
<uttamo asi [ŚS 6.15.1]> iti mantroktam

Sutra: 27    
<akṣitās ta [ŚS 6.142.3]> iti yavamaṇim

Sutra: 28    
<pratʰamā ha vyuvāsa [ŚS 3.10]> ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti

Sutra: 29    
samavattānāṃ stʰālīpākasya

Sutra: 30    
sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati

Sutra: 31    
mahābʰūtānāṃ kīrtayan saṃjihīte



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.