TITUS
Atharva-Veda: Kausika-Sutra
Part No. 19
Kandika: 2[19]
Sutra: 1
<ambayo
yanty
[ŚS
1.4.1]>
śaṃbʰumayobʰubʰyāṃ
[ŚS
1.5 + 1.6]
<brahma
jajñānam
[ŚS
4.1]>
<ā
gāvo
[ŚS
4.21.1]>
<ekā
ca
me
[ŚS
5.15.1]>
iti
gā
lavaṇaṃ
pāyayaty
upatāpinīḥ
Sutra: 2
prajananakāmāḥ
Sutra: 3
prapām
avaruṇaddʰi
Sutra: 4
<saṃ
saṃ
sravantu
[ŚS
1.15.1]>
iti
nāvyābʰyām
udakam
āharataḥ
sarvata
upāsecam
Sutra: 5
tasmin
maiśradʰānyaṃ
śr̥tam
aśnāti
Sutra: 6
mantʰaṃ
vā
dadʰimadʰumiśram
Sutra: 7
yasya
śriyaṃ
kāmayate
tato
vrīhi
_ājyapaya
āhārya
kṣīraudanam
aśnāti
Sutra: 8
tadalābʰe
haritagomayam
āhārya
śoṣayitvā
trivr̥ti
gomayaparicaye
śr̥tam
aśnāti
Sutra: 9
<śerabʰaka
[ŚS
2.24.1]>
iti
sāmudram
apsu
karma
vyākʰyātam
Sutra: 10
anapahatadʰānā
lohitājāyā
drapsena
saṃnīyāśnāti
Sutra: 11
etāvad
upaiti
Sutra: 12
tr̥ṇānāṃ
grantʰīn
udgratʰnann
apakrāmati
Sutra: 13
tān
udāvrajann
udapātrasya
_udapātreṇābʰiplāvayati
mukʰaṃ
vimārṣṭi
[note
conj
.
Speijer
Museum
9 250]
Sutra: 14
<eha
yantu
paśavo
[ŚS
2.26.1]>
<saṃ
vo
goṣṭʰena
[ŚS
3.24.1]>
<prajāvatīḥ
[ŚS
4.21.7 / 7.75]>
<prajāpatir
[ŚS
6.11.3]>
iti
goṣṭʰakarmāṇi
Sutra: 15
gr̥ṣṭeḥ
pīyūṣaṃ
śleṣmamiśram
aśnāti
Sutra: 16
gāṃ
dadāti
Sutra: 17
udapātraṃ
ninayati
Sutra: 18
samūhya
savyenādʰiṣṭʰāyārdʰaṃ
dakṣiṇena
vikṣipati
Sutra: 19
sārūpavatse
śakr̥tpiṇḍān
guggululavaṇe
pratinīya
paścād
agner
nikʰanati
Sutra: 20
tisr̥ṇāṃ
prātar
aśnāti
Sutra: 21
vikr̥te
saṃpannam
Sutra: 22
<āyam
agan
[ŚS
3.5.1]>
<ayaṃ
pratisaro
[ŚS
8.5.1]>
<ayaṃ
me
varaṇo
[ŚS
10.3.1]>
<arātīyor
[ŚS
10.6.1]>
iti
mantroktān
vāsitān
badʰnāti
Sutra: 23
uttamasya
caturo
jātarūpaśakalenānusūtraṃ
gamayitvāvabʰujya
traidʰaṃ
paryasyati
Sutra: 24
<etam
idʰmam
[ŚS
10.6.35]>
ity
upasamādʰāya
Sutra: 25
<tam
imaṃ
devatā
[ŚS
10.6.29]>
iti
vāsitam
ullupya
<brahmaṇā
tejasā
[ŚS
10.6.30]>
iti
badʰnāti
Sutra: 26
<uttamo
asi
[ŚS
6.15.1]>
iti
mantroktam
Sutra: 27
<akṣitās
ta
[ŚS
6.142.3]>
iti
yavamaṇim
Sutra: 28
<pratʰamā
ha
vyuvāsa
sā
[ŚS
3.10]>
ity
aṣṭakyāyā
vapāṃ
sarveṇa
sūktena
trir
juhoti
Sutra: 29
samavattānāṃ
stʰālīpākasya
Sutra: 30
sahahutān
ājyamiśrān
hutvā
paścād
agner
vāgyataḥ
saṃviśati
Sutra: 31
mahābʰūtānāṃ
kīrtayan
saṃjihīte
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.