TITUS
Atharva-Veda: Kausika-Sutra
Part No. 20
Kandika: 3[20]
Sutra: 1
<sīrā
yuñjanti
[ŚS
3.17.1]>
iti
yugalāṅgalaṃ
pratanoti
Sutra: 2
dakṣiṇam
uṣṭāraṃ
pratʰamaṃ
yunakti
Sutra: 3
<ehi
pūrṇaka
[-]>
_ity
uttaram
Sutra: 4
kīnāśā
itarān
Sutra: 5
<aśvinā
pʰālaṃ
kalpayatām
upāvatu
br̥haspatiḥ
\
yatʰāsad
bahudʰānyam
ayakṣmaṃ
bahupūruṣam
[PS
8.18.6]>
iti
pʰālam
atikarṣati
Sutra: 6
<irāvān
asi
dʰārtarāṣṭre
tava
me
sattre
rādʰyatām
[-]>
iti
pratimimīte
Sutra: 7
<apahatāḥ
pratiṣṭʰāḥ
[-]>
ity
apūpaiḥ
pratihatya
kr̥ṣati
Sutra: 8
sūktasya
pāraṃ
gatvā
prayacʰati
Sutra: 9
tisraḥ
sītāḥ
prācīr
gamayanti
kalyāṇīr
vāco
vadantaḥ
Sutra: 10
<sīte
vandāmahe
tvā
[ŚS
3.17.8]>
ity
āvartayitvā
_uttarasmin
sītānte
puroḍāśena
_indraṃ
yajate
Sutra: 11
aśvinau
stʰālīpākena
Sutra: 12
sītāyāṃ
saṃpātān
ānayanti
Sutra: 13
udapātre
_uttarān
Sutra: 14
śaṣpahaviṣām
avadʰāya
Sutra: 15
sarvam
anakti
Sutra: 16
yatra
saṃpātān
ānayati
tato
loṣṭaṃ
dʰārayantaṃ
patnī
pr̥cʰaty
akr̥kṣata
_iti
Sutra: 17
akr̥kṣāma
_iti
Sutra: 18
kim
āhārṣīr
iti
Sutra: 19
<vittiṃ
bʰūtiṃ
puṣṭiṃ
prajāṃ
paśūn
annam
annādyam
[cf
.
i.a
.
PS
5.35.1,
PS
19.53.19? (=
PSK
19.53.10)]>
iti
Sutra: 20
uttarato
madʰyamāyāṃ
nivapati
Sutra: 21
abʰyajya
_uttarapʰālaṃ
prātar
āyojanāya
nidadʰāti
Sutra: 22
sītāśiraḥsu
darbʰān
āstīrya
plakṣa
_udumbarasya
trīṃs
_trīṃś
camasān
nidadʰāti
Sutra: 23
rasavato
dakṣiṇe
śaṣpavato
madʰyame
puroḍāśavata
uttare
Sutra: 24
darbʰān
pratyavabʰujya
saṃvapati
Sutra: 25
sārūpavatse
śakr̥tpiṇḍān
guggululavaṇe
pratinīyāśnāti
Sutra: 26
anaḍutsāṃpadam
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.