TITUS
Atharva-Veda: Kausika-Sutra
Part No. 20
Previous part

Kandika: 3[20] 
Sutra: 1    <sīrā yuñjanti [ŚS 3.17.1]> iti yugalāṅgalaṃ pratanoti

Sutra: 2    
dakṣiṇam uṣṭāraṃ pratʰamaṃ yunakti

Sutra: 3    
<ehi pūrṇaka [-]>_ity uttaram

Sutra: 4    
kīnāśā itarān

Sutra: 5    
<aśvinā pʰālaṃ kalpayatām upāvatu br̥haspatiḥ \ yatʰāsad bahudʰānyam ayakṣmaṃ bahupūruṣam [PS 8.18.6]> iti pʰālam atikarṣati

Sutra: 6    
<irāvān asi dʰārtarāṣṭre tava me sattre rādʰyatām [-]> iti pratimimīte

Sutra: 7    
<apahatāḥ pratiṣṭʰāḥ [-]> ity apūpaiḥ pratihatya kr̥ṣati

Sutra: 8    
sūktasya pāraṃ gatvā prayacʰati

Sutra: 9    
tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ

Sutra: 10    
<sīte vandāmahe tvā [ŚS 3.17.8]> ity āvartayitvā_uttarasmin sītānte puroḍāśena_indraṃ yajate

Sutra: 11    
aśvinau stʰālīpākena

Sutra: 12    
sītāyāṃ saṃpātān ānayanti

Sutra: 13    
udapātre_uttarān

Sutra: 14    
śaṣpahaviṣām avadʰāya

Sutra: 15    
sarvam anakti

Sutra: 16    
yatra saṃpātān ānayati tato loṣṭaṃ dʰārayantaṃ patnī pr̥cʰaty akr̥kṣata_iti

Sutra: 17    
akr̥kṣāma_iti

Sutra: 18    
kim āhārṣīr iti

Sutra: 19    
<vittiṃ bʰūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyam [cf. i.a. PS 5.35.1, PS 19.53.19? (= PSK 19.53.10)]> iti

Sutra: 20    
uttarato madʰyamāyāṃ nivapati

Sutra: 21    
abʰyajya_uttarapʰālaṃ prātar āyojanāya nidadʰāti

Sutra: 22    
sītāśiraḥsu darbʰān āstīrya plakṣa_udumbarasya trīṃs_trīṃś camasān nidadʰāti

Sutra: 23    
rasavato dakṣiṇe śaṣpavato madʰyame puroḍāśavata uttare

Sutra: 24    
darbʰān pratyavabʰujya saṃvapati

Sutra: 25    
sārūpavatse śakr̥tpiṇḍān guggululavaṇe pratinīyāśnāti

Sutra: 26    
anaḍutsāṃpadam



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.