TITUS
Atharva-Veda: Kausika-Sutra
Part No. 21
Kandika: 4[21]
Sutra: 1
<payasvatīr
[ŚS
3.24]>
iti
spʰātikaraṇam
Sutra: 2
śāntapʰalaśilākr̥tiloṣṭavalmīkarāśivāpaṃ
trīṇi
kūdīprāntāni
madʰyamapalāśe
darbʰeṇa
pariveṣṭya
rāśipalyeṣu
karoti
Sutra: 3
sāyaṃ
bʰuñjate
Sutra: 4
pratyāvapanti
śeṣam
Sutra: 5
ā
bʰaktayātanāt
Sutra: 6
anumantrayate
Sutra: 7
<ayaṃ
no
nabʰasas
patiḥ
[ŚS
6.79]>
iti
palye
_aśmānaṃ
saṃprokṣyānvr̥caṃ
kāśī
opyāvāpayati
Sutra: 8
<ā
gāvo
[ŚS
4.21]>
iti
gā
āyatīḥ
pratyuttiṣṭʰati
Sutra: 9
prāvr̥ṣi
pratʰamadʰārasya
_indrāya
trir
juhoti
Sutra: 10
<prajāvatīḥ
[]>
iti
pratiṣṭʰamānā
anumantrayate
Sutra: 11
karkīpravādānāṃ
dvādaśadāmnyāṃ
saṃpātavatyām
<ayaṃ
gʰāso
...
iha
vatsām
[4.38.7cd]>
iti
mantroktam
Sutra: 12
<yas
te
śokāya
[ŚS
5.1.3]>
iti
vastrasāṃpadī
Sutra: 13
tisraḥ
kūdīmayīr
ūrṇanābʰikulāya
parihitā
anvaktā
ādadʰāti
Sutra: 14
atyanteṣīkāmauñjaparihitā
[thus
with
Caland
,
AZ
p
. 55,
n
. 5]
madʰunā
pralipya
cikkaśeṣu
paryasya
Sutra: 15
<uta
putraḥ
[ŚS
5.1.8]>
iti
jyeṣṭʰaṃ
putram
avasāyayati
Sutra: 16
mitaśaraṇaḥ
sāṃpadaṃ
kurute
Sutra: 17
<ardʰam
ardʰena
[ŚS
5.1.9]>
ity
ārdrapāṇir
asaṃjñātvā
[so
Caland
;
ed
.
ārdrapāṇī
rasaṃ
jñātvā]
prayacʰati
Sutra: 18
śāntaśākʰayā
prāgbʰāgam
apākr̥tya
Sutra: 19
pratyagni
paricr̥tati
Sutra: 20
tasyā
amāvāsyāyāṃ
tisraḥ
prādeśamātrīr
ādadʰāti
Sutra: 21
<tve
kratum
[ŚS
5.2.3]>
iti
rasaprāśanī
Sutra: 22
rasakarmāṇi
kurute
Sutra: 23
<stuṣva
varṣman
[ŚS
5.2.7]>
iti
prājāpatyāmāvāsyāyām
astamite
valmīkaśirasi
darbʰāvastīrṇe
_adʰyadʰi
dīpaṃ
dʰārayaṃs
trir
juhoti
Sutra: 24
taṇḍulasaṃpātān
ānīya
rasair
upasicyāśnāti
Sutra: 25
evaṃ
paurṇamāsyām
ājya
_ūtān
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.