TITUS
Atharva-Veda: Kausika-Sutra
Part No. 21
Previous part

Kandika: 4[21] 
Sutra: 1    <payasvatīr [ŚS 3.24]> iti spʰātikaraṇam

Sutra: 2    
śāntapʰalaśilākr̥tiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madʰyamapalāśe darbʰeṇa pariveṣṭya rāśipalyeṣu karoti

Sutra: 3    
sāyaṃ bʰuñjate

Sutra: 4    
pratyāvapanti śeṣam

Sutra: 5    
ā bʰaktayātanāt

Sutra: 6    
anumantrayate

Sutra: 7    
<ayaṃ no nabʰasas patiḥ [ŚS 6.79]> iti palye_aśmānaṃ saṃprokṣyānvr̥caṃ kāśī opyāvāpayati

Sutra: 8    
gāvo [ŚS 4.21]> iti āyatīḥ pratyuttiṣṭʰati

Sutra: 9    
prāvr̥ṣi pratʰamadʰārasya_indrāya trir juhoti

Sutra: 10    
<prajāvatīḥ []> iti pratiṣṭʰamānā anumantrayate

Sutra: 11    
karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām <ayaṃ gʰāso ... iha vatsām [4.38.7cd]> iti mantroktam

Sutra: 12    
<yas te śokāya [ŚS 5.1.3]> iti vastrasāṃpadī

Sutra: 13    
tisraḥ kūdīmayīr ūrṇanābʰikulāya parihitā anvaktā ādadʰāti

Sutra: 14    
atyanteṣīkāmauñjaparihitā [thus with Caland, AZ p. 55, n. 5] madʰunā pralipya cikkaśeṣu paryasya

Sutra: 15    
<uta putraḥ [ŚS 5.1.8]> iti jyeṣṭʰaṃ putram avasāyayati

Sutra: 16    
mitaśaraṇaḥ sāṃpadaṃ kurute

Sutra: 17    
<ardʰam ardʰena [ŚS 5.1.9]> ity ārdrapāṇir asaṃjñātvā [so Caland; ed. ārdrapāṇī rasaṃ jñātvā] prayacʰati

Sutra: 18    
śāntaśākʰayā prāgbʰāgam apākr̥tya

Sutra: 19    
pratyagni paricr̥tati

Sutra: 20    
tasyā amāvāsyāyāṃ tisraḥ prādeśamātrīr ādadʰāti

Sutra: 21    
<tve kratum [ŚS 5.2.3]> iti rasaprāśanī

Sutra: 22    
rasakarmāṇi kurute

Sutra: 23    
<stuṣva varṣman [ŚS 5.2.7]> iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbʰāvastīrṇe_adʰyadʰi dīpaṃ dʰārayaṃs trir juhoti

Sutra: 24    
taṇḍulasaṃpātān ānīya rasair upasicyāśnāti

Sutra: 25    
evaṃ paurṇamāsyām ājya_ūtān



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.