TITUS
Atharva-Veda: Kausika-Sutra
Part No. 22
Previous part

Kandika: 5[22] 
Sutra: 1    <r̥dʰaṅmantro [ŚS 5.1]> <tad id āsa [ŚS 5.2]> iti maiśradʰānyaṃ bʰr̥ṣṭapiṣṭaṃ lohitālaṃkr̥taṃ rasamiśram aśnāti

Sutra: 2    
abʰr̥ṣṭaṃ plakṣa_udumbarasya_uttarato_agnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe

Sutra: 3    
madʰyandinasya tejasā madʰyam annasya prāśi.am iti madʰyandine

Sutra: 4    
aparāhṇasya tejasā sarvam annasya prāśiṣam ity aparāhṇe

Sutra: 5    
r̥tumatyā striyā aṅgulibʰyāṃ lohitam

Sutra: 6    
yat kṣetraṃ kāmayate tasmin kīlālaṃ dadʰimadʰumiśram

Sutra: 7    
saṃvatsaraṃ striyam anupetya śuktyāṃ reta ānīya taṇḍulamiśraṃ saptagrāmam

Sutra: 8    
dvādaśīm amāvāsyā_iti kṣīrabʰakṣo bʰavaty amāvāsyāyāṃ dadʰimadʰubʰakṣas tasya mūtre_udakadadʰimadʰupalpūlanāni_āsicya

Sutra: 9    
<kravyādaṃ nāḍī pra viveśāgniṃ prajābʰāṅgirato māyayaitau \ āvāṃ devī juṣāṇe gʰr̥tācī imam annādyāya pra viśataṃ svāhā [-]> iti

Sutra: 10    
niśāyām āgrayaṇataṇḍulān udakyān madʰumiśrān nidadʰāty ā yavānāṃ paṅkteḥ

Sutra: 11    
evaṃ yavān ubʰayān samopya

Sutra: 12    
trivr̥ti gomayaparicaye śr̥tam aśnāti

Sutra: 13    
samr̥ddʰam iti kāṅkāyanaḥ

Sutra: 14    
<mamāgne varco [ŚS 5.3]> iti sāttrikān agnīn darbʰapūtīkabʰāṅgābʰiḥ paristīrya gārhapatyaśr̥taṃ sarveṣu saṃpātavantaṃ gārhapatyadeśe_aśnāti

Sutra: 15    
evaṃ pūrvasminn aparayor upasaṃhr̥tya

Sutra: 16    
evaṃ droṇakalaśe rasān uktam



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.