TITUS
Atharva-Veda: Kausika-Sutra
Part No. 22
Kandika: 5[22]
Sutra: 1
<r̥dʰaṅmantro
[ŚS
5.1]>
<tad
id
āsa
[ŚS
5.2]>
iti
maiśradʰānyaṃ
bʰr̥ṣṭapiṣṭaṃ
lohitālaṃkr̥taṃ
rasamiśram
aśnāti
Sutra: 2
abʰr̥ṣṭaṃ
plakṣa
_udumbarasya
_uttarato
_agnes
triṣu
camaseṣu
pūrvāhṇasya
tejasāgram
annasya
prāśiṣam
iti
pūrvāhṇe
Sutra: 3
madʰyandinasya
tejasā
madʰyam
annasya
prāśi.am
iti
madʰyandine
Sutra: 4
aparāhṇasya
tejasā
sarvam
annasya
prāśiṣam
ity
aparāhṇe
Sutra: 5
r̥tumatyā
striyā
aṅgulibʰyāṃ
lohitam
Sutra: 6
yat
kṣetraṃ
kāmayate
tasmin
kīlālaṃ
dadʰimadʰumiśram
Sutra: 7
saṃvatsaraṃ
striyam
anupetya
śuktyāṃ
reta
ānīya
taṇḍulamiśraṃ
saptagrāmam
Sutra: 8
dvādaśīm
amāvāsyā
_iti
kṣīrabʰakṣo
bʰavaty
amāvāsyāyāṃ
dadʰimadʰubʰakṣas
tasya
mūtre
_udakadadʰimadʰupalpūlanāni
_āsicya
Sutra: 9
<kravyādaṃ
nāḍī
pra
viveśāgniṃ
prajābʰāṅgirato
māyayaitau
\
āvāṃ
devī
juṣāṇe
gʰr̥tācī
imam
annādyāya
pra
viśataṃ
svāhā
[-]>
iti
Sutra: 10
niśāyām
āgrayaṇataṇḍulān
udakyān
madʰumiśrān
nidadʰāty
ā
yavānāṃ
paṅkteḥ
Sutra: 11
evaṃ
yavān
ubʰayān
samopya
Sutra: 12
trivr̥ti
gomayaparicaye
śr̥tam
aśnāti
Sutra: 13
samr̥ddʰam
iti
kāṅkāyanaḥ
Sutra: 14
<mamāgne
varco
[ŚS
5.3]>
iti
sāttrikān
agnīn
darbʰapūtīkabʰāṅgābʰiḥ
paristīrya
gārhapatyaśr̥taṃ
sarveṣu
saṃpātavantaṃ
gārhapatyadeśe
_aśnāti
Sutra: 15
evaṃ
pūrvasminn
aparayor
upasaṃhr̥tya
Sutra: 16
evaṃ
droṇakalaśe
rasān
uktam
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.