TITUS
Atharva-Veda: Kausika-Sutra
Part No. 23
Kandika: 6[23]
Sutra: 1
<yajūṃṣi
yajñe
[ŚS
5.26]>
iti
navaśālāyāṃ
sarpir
madʰumiśram
aśnāti
[but
Caland
:
juhoti]
Sutra: 2
<doṣo
gāya
[ŚS
6.1]>
iti
dvitīyām
Sutra: 3
yuktābʰyāṃ
tr̥tīyām
Sutra: 4
ānumatīṃ
caturtʰīm
Sutra: 5
śālām
aṅgulibʰyāṃ
saṃprokṣya
gr̥hapatnyāsāda
upaviśya
_udapātraṃ
ninayati
Sutra: 6
<ihaiva
sta
[ŚS
7.60.7]>
iti
vācaṃ
visr̥jate
Sutra: 7
<ūrdʰvā
asya
[ŚS
5.27]>
iti
vārṣmaṇam
audumbaraṃ
mantʰapratirūpam
abʰijuhoti
Sutra: 8
asaṃkʰyātā
adʰiśr̥tya
saptāgamaśaṣkulīḥ
Sutra: 9
<tvaṣṭā
me
[]>
iti
prātar
+vibʰakṣyamāṇo
[so
Caland
;
ed
.
vibʰuṅkṣyamāṇo]
_aśnāti
Sutra: 10
jyājuṃ
badnāti
Sutra: 11
daṇḍaṃ
saṃpātavantaṃ
vimr̥jya
dʰārayati
Sutra: 12
<vāyur
enāḥ
[ŚS
6.141]>
iti
yuktayoś
citrākarma
niśāyāṃ
saṃbʰārān
saṃpātavataḥ
karoti
Sutra: 13
aparedyur
<vāyur
enāḥ
[ŚS
6.141]>
iti
śākʰayā
_udakadʰārayā
gāḥ
parikrāmati
Sutra: 14
pratʰamajasya
śakalam
avadʰāya
_audumbareṇāsinā
<lohitena
[ŚS
6.141.2]>
iti
mantroktam
Sutra: 15
<yatʰā
cakrur
[ŚS
6.141.3]>
itīkṣukāśakāṇḍyā
lohitaṃ
nirmr̥jya
rasamiśram
aśnāti
Sutra: 16
sarvam
audumbaram
Sutra: 17
<yasyedam
ā
[ŚS
6.33]>
ity
āyojanānām
apyayaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.