TITUS
Atharva-Veda: Kausika-Sutra
Part No. 23
Previous part

Kandika: 6[23] 
Sutra: 1    <yajūṃṣi yajñe [ŚS 5.26]> iti navaśālāyāṃ sarpir madʰumiśram aśnāti [but Caland: juhoti]

Sutra: 2    
<doṣo gāya [ŚS 6.1]> iti dvitīyām

Sutra: 3    
yuktābʰyāṃ tr̥tīyām

Sutra: 4    
ānumatīṃ caturtʰīm

Sutra: 5    
śālām aṅgulibʰyāṃ saṃprokṣya gr̥hapatnyāsāda upaviśya_udapātraṃ ninayati

Sutra: 6    
<ihaiva sta [ŚS 7.60.7]> iti vācaṃ visr̥jate

Sutra: 7    
<ūrdʰvā asya [ŚS 5.27]> iti vārṣmaṇam audumbaraṃ mantʰapratirūpam abʰijuhoti

Sutra: 8    
asaṃkʰyātā adʰiśr̥tya saptāgamaśaṣkulīḥ

Sutra: 9    
<tvaṣṭā me []> iti prātar +vibʰakṣyamāṇo [so Caland; ed. vibʰuṅkṣyamāṇo]_aśnāti

Sutra: 10    
jyājuṃ badnāti

Sutra: 11    
daṇḍaṃ saṃpātavantaṃ vimr̥jya dʰārayati

Sutra: 12    
<vāyur enāḥ [ŚS 6.141]> iti yuktayoś citrākarma niśāyāṃ saṃbʰārān saṃpātavataḥ karoti

Sutra: 13    
aparedyur <vāyur enāḥ [ŚS 6.141]> iti śākʰayā_udakadʰārayā gāḥ parikrāmati

Sutra: 14    
pratʰamajasya śakalam avadʰāya_audumbareṇāsinā <lohitena [ŚS 6.141.2]> iti mantroktam

Sutra: 15    
<yatʰā cakrur [ŚS 6.141.3]> itīkṣukāśakāṇḍyā lohitaṃ nirmr̥jya rasamiśram aśnāti

Sutra: 16    
sarvam audumbaram

Sutra: 17    
<yasyedam ā [ŚS 6.33]> ity āyojanānām apyayaḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.