TITUS
Atharva-Veda: Kausika-Sutra
Part No. 24
Kandika: 7[24]
Sutra: 1
<uc
cʰrayasva
[ŚS
6.142]>
iti
bījopaharaṇam
Sutra: 2
ājyamiśrān
yavān
urvarāyāṃ
kr̥ṣṭe
pʰālena
_uduhyānvr̥caṃ
kāśīn
ninayati
nivapati
Sutra: 3
<abʰi
tyam
[ŚS
7.14]>
iti
mahāvakāśe
_araṇya
unnate
vimite
prāgdvārapratyagdvāreṣv
apsu
saṃpātān
ānayati
Sutra: 4
kr̥ṣṇājine
somāṃśūn
vicinoti
Sutra: 5
somamiśreṇa
saṃpātavantam
aśnāti
Sutra: 6
ādīpte
saṃpannam
Sutra: 7
<tāṃ
savitaḥ
[ŚS
7.15]>
iti
gr̥ṣṭidāma
badʰnāti
Sutra: 8
<saṃ
mā
siñcantu
[ŚS
7.33]>
iti
sarvodake
maiśradʰānyam
Sutra: 9
<divyaṃ
suparṇaṃ
[ŚS
7.39]>
ity
r̥ṣabʰadaṇḍino
vapayā
_indraṃ
yajate
Sutra: 10
anubaddʰaśiraḥpādena
gośālāṃ
carmaṇāvacʰādyāvadānakr̥taṃ
brāhmaṇān
bʰojayati
Sutra: 11
proṣya
samidʰa
ādāya
_
<ūrjaṃ
bibʰrad
[ŚS
7.60]>
iti
gr̥hasaṃkāśe
japati
Sutra: 12
savyena
samidʰo
dakṣiṇena
śālāvalīkaṃ
saṃstabʰya
japati
Sutra: 13
ativrajya
samidʰa
ādʰāya
<sumaṅgali
prajāvati
suśīme
[so
Caland
;
ed
.
susīme]
_ahaṃ
vāṃ
gr̥hapatir
jīvyāsam>
iti
stʰūṇe
gr̥hṇāty
upatiṣṭʰate
Sutra: 14
<yad
vadāmi
[ŚS
12.1.58]>
iti
mantroktam
Sutra: 15
gr̥hapatnyāsāde
_upaviśya
_udapātraṃ
ninayati
Sutra: 16
<ihaiva
sta
[ŚS
7.60.7]>
iti
pravatsyann
avekṣate
Sutra: 17
<sūyavasād
[ŚS
7.73.11]>
sūyavase
paśūn
niṣṭʰāpayati
Sutra: 18
dūrvāgrair
añjalau
_apa
ānīya
darśaṃ
dārśībʰir
upatiṣṭʰate
Sutra: 19
<indrasya
kukṣir
[ŚS
7.111]>
<sāhasras
[ŚS
9.4]>
ity
r̥ṣabʰaṃ
saṃpātavantam
atisr̥jati
Sutra: 20
retodʰāyai
tvātisr̥jāmi
vayodʰāyai
tvātisr̥jāmi
yūtʰatvāyai
tvātisr̥jāmi
gaṇatvāyai
tvātisr̥jāmi
sahasrapoṣāyai
tvātisr̥jāmy
aparimitapos.āyai
tvātisr̥jāmi
Sutra: 21
<etaṃ
vo
yuvānaṃ
[ŚS
9.4.24]>
iti
purāṇaṃ
pravr̥tya
navam
utsr̥jate
saṃprokṣati
Sutra: 22
uttareṇa
puṣṭikāma
r̥ṣabʰeṇa
_indraṃ
yajate
Sutra: 23
saṃpatkāmaḥ
śvetena
paurṇamāsyām
Sutra: 24
<satyaṃ
br̥had
[ŚS
12.1]>
ity
āgrahāyaṇyām
Sutra: 25
paścād
agner
darbʰeṣu
kʰadāyāṃ
sarvahutam
Sutra: 26
dvitīyaṃ
saṃpātavantam
aśnāti
Sutra: 27
tr̥tīyasyāditiḥ
saptabʰir
<bʰūme
mātar
[ŚS
12.1.63]>
iti
trir
juhoti
Sutra: 28
paścād
agner
darbʰeṣu
kaśipu
_āstīrya
<vimr̥gvarīṃ
[]>
ity
upaviśati
Sutra: 29
<yās
te
śivās
[9.2.25]>
iti
saṃviśati
Sutra: 30
<yac
cʰayānaḥ
[]>
iti
paryāvartate
Sutra: 31
navabʰiḥ
<śantivā
[12.1.59]>
iti
daśamyā
_
<ud
āyuṣā
[ŚS
3.31.10]>
ity
upottiṣṭʰati
Sutra: 32
<ud
vayaṃ
[ŚS
7.53.7]>
ity
utkrāmati
Sutra: 33
<udīrāṇā
[ŚS
12.1.28]>
iti
trīṇi
padāni
prāṅ
vā
_udaṅ
vā
bāhyena
_upaniṣkramya
<yāvat
te
[ŚS
12.1.33]>
iti
vīkṣate
Sutra: 34
unnatāc
ca
Sutra: 35
purastād
agneḥ
sīraṃ
yuktam
udapātreṇa
saṃpātavatāvasiñcati
Sutra: 36
āyojanānām
apyayaḥ
Sutra: 37
<yasyāṃ
sadohavirdʰāne
[ŚS
12.1.38-40]>
iti
juhoti
varo
ma
āgamiṣyatīti
Sutra: 38
<yasyām
annaṃ
[ŚS
12.1.42]>
ity
upatiṣṭʰate
Sutra: 39
<nidʰiṃ
bibʰrati
[ŚS
12.1.44-45]>
iti
maṇiṃ
hiraṇyakāmaḥ
Sutra: 40
evaṃ
vittvā
Sutra: 41
<yasyāṃ
kr̥ṣṇam
[ŚS
12.1.52]>
iti
vārṣakr̥tasyācamati
śirasy
ānayate
Sutra: 42
<yaṃ
tvā
pr̥ṣatī
ratʰe
[ŚS
13.1.21-26]>
iti
dyauḥ
pr̥ṣaty
ādityo
rohitaḥ
Sutra: 43
pr̥ṣatīṃ
gāṃ
dadāti
Sutra: 44
pr̥ṣatyā
kṣīraudanaṃ
sarvahutam
Sutra: 45
puṣṭikarmaṇām
upadʰānopastʰānam
Sutra: 46
salilaiḥ
sarvakāmaḥ
salilaiḥ
sarvakāmaḥ
Sutra: col
iti
atʰarvavede
kauśikasūtre
tr̥tīyo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.