TITUS
Atharva-Veda: Kausika-Sutra
Part No. 24
Previous part

Kandika: 7[24] 
Sutra: 1    <uc cʰrayasva [ŚS 6.142]> iti bījopaharaṇam

Sutra: 2    
ājyamiśrān yavān urvarāyāṃ kr̥ṣṭe pʰālena_uduhyānvr̥caṃ kāśīn ninayati nivapati

Sutra: 3    
<abʰi tyam [ŚS 7.14]> iti mahāvakāśe_araṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati

Sutra: 4    
kr̥ṣṇājine somāṃśūn vicinoti

Sutra: 5    
somamiśreṇa saṃpātavantam aśnāti

Sutra: 6    
ādīpte saṃpannam

Sutra: 7    
<tāṃ savitaḥ [ŚS 7.15]> iti gr̥ṣṭidāma badʰnāti

Sutra: 8    
<saṃ siñcantu [ŚS 7.33]> iti sarvodake maiśradʰānyam

Sutra: 9    
<divyaṃ suparṇaṃ [ŚS 7.39]> ity r̥ṣabʰadaṇḍino vapayā_indraṃ yajate

Sutra: 10    
anubaddʰaśiraḥpādena gośālāṃ carmaṇāvacʰādyāvadānakr̥taṃ brāhmaṇān bʰojayati

Sutra: 11    
proṣya samidʰa ādāya_ <ūrjaṃ bibʰrad [ŚS 7.60]> iti gr̥hasaṃkāśe japati

Sutra: 12    
savyena samidʰo dakṣiṇena śālāvalīkaṃ saṃstabʰya japati

Sutra: 13    
ativrajya samidʰa ādʰāya <sumaṅgali prajāvati suśīme [so Caland; ed. susīme] _ahaṃ vāṃ gr̥hapatir jīvyāsam> iti stʰūṇe gr̥hṇāty upatiṣṭʰate

Sutra: 14    
<yad vadāmi [ŚS 12.1.58]> iti mantroktam

Sutra: 15    
gr̥hapatnyāsāde_upaviśya_udapātraṃ ninayati

Sutra: 16    
<ihaiva sta [ŚS 7.60.7]> iti pravatsyann avekṣate

Sutra: 17    
<sūyavasād [ŚS 7.73.11]> sūyavase paśūn niṣṭʰāpayati

Sutra: 18    
dūrvāgrair añjalau_apa ānīya darśaṃ dārśībʰir upatiṣṭʰate

Sutra: 19    
<indrasya kukṣir [ŚS 7.111]> <sāhasras [ŚS 9.4]> ity r̥ṣabʰaṃ saṃpātavantam atisr̥jati

Sutra: 20    
retodʰāyai tvātisr̥jāmi vayodʰāyai tvātisr̥jāmi yūtʰatvāyai tvātisr̥jāmi gaṇatvāyai tvātisr̥jāmi sahasrapoṣāyai tvātisr̥jāmy aparimitapos.āyai tvātisr̥jāmi

Sutra: 21    
<etaṃ vo yuvānaṃ [ŚS 9.4.24]> iti purāṇaṃ pravr̥tya navam utsr̥jate saṃprokṣati

Sutra: 22    
uttareṇa puṣṭikāma r̥ṣabʰeṇa_indraṃ yajate

Sutra: 23    
saṃpatkāmaḥ śvetena paurṇamāsyām

Sutra: 24    
<satyaṃ br̥had [ŚS 12.1]> ity āgrahāyaṇyām

Sutra: 25    
paścād agner darbʰeṣu kʰadāyāṃ sarvahutam

Sutra: 26    
dvitīyaṃ saṃpātavantam aśnāti

Sutra: 27    
tr̥tīyasyāditiḥ saptabʰir <bʰūme mātar [ŚS 12.1.63]> iti trir juhoti

Sutra: 28    
paścād agner darbʰeṣu kaśipu_āstīrya <vimr̥gvarīṃ []> ity upaviśati

Sutra: 29    
<yās te śivās [9.2.25]> iti saṃviśati

Sutra: 30    
<yac cʰayānaḥ []> iti paryāvartate

Sutra: 31    
navabʰiḥ <śantivā [12.1.59]> iti daśamyā_ <ud āyuṣā [ŚS 3.31.10]> ity upottiṣṭʰati

Sutra: 32    
<ud vayaṃ [ŚS 7.53.7]> ity utkrāmati

Sutra: 33    
<udīrāṇā [ŚS 12.1.28]> iti trīṇi padāni prāṅ _udaṅ bāhyena_upaniṣkramya <yāvat te [ŚS 12.1.33]> iti vīkṣate

Sutra: 34    
unnatāc ca

Sutra: 35    
purastād agneḥ sīraṃ yuktam udapātreṇa saṃpātavatāvasiñcati

Sutra: 36    
āyojanānām apyayaḥ

Sutra: 37    
<yasyāṃ sadohavirdʰāne [ŚS 12.1.38-40]> iti juhoti varo ma āgamiṣyatīti

Sutra: 38    
<yasyām annaṃ [ŚS 12.1.42]> ity upatiṣṭʰate

Sutra: 39    
<nidʰiṃ bibʰrati [ŚS 12.1.44-45]> iti maṇiṃ hiraṇyakāmaḥ

Sutra: 40    
evaṃ vittvā

Sutra: 41    
<yasyāṃ kr̥ṣṇam [ŚS 12.1.52]> iti vārṣakr̥tasyācamati śirasy ānayate

Sutra: 42    
<yaṃ tvā pr̥ṣatī ratʰe [ŚS 13.1.21-26]> iti dyauḥ pr̥ṣaty ādityo rohitaḥ

Sutra: 43    
pr̥ṣatīṃ gāṃ dadāti

Sutra: 44    
pr̥ṣatyā kṣīraudanaṃ sarvahutam

Sutra: 45    
puṣṭikarmaṇām upadʰānopastʰānam

Sutra: 46    
salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ



Sutra: col    
iti atʰarvavede kauśikasūtre tr̥tīyo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.