TITUS
Atharva-Veda: Kausika-Sutra
Part No. 25
Adhyaya: 4
Kandika: 1[25]
Sutra: 1
atʰa
bʰaiṣajyāni
Sutra: 2
liṅgyupatāpo
+bʰiṣajyam
[cf
.
Caland
,
AZ
,
p
. 67,
n.
2
but
also
Speijer
Museum
9 250]
Sutra: 3
vacanād
anyat
Sutra: 4
pūrvasya
_udapātreṇa
saṃpātavatāṅkte
Sutra: 5
valīr
vimārṣṭi
Sutra: 6
<vidmā
śarasya
[ŚS
1.2.1]>
_
<ado
yad
[ŚS
2.3.1
etc.]>
;
iti
muñjaśiro
rajjvā
badʰnāti
Sutra: 7
ākr̥tiloṣṭavalmīkau
parilikʰya
pāyayati
Sutra: 8
sarpiṣālimpati
Sutra: 9
apidʰamati
Sutra: 10
<vidmā
śarasya
[ŚS
1.3.1]>
_iti
pramehaṇaṃ
badʰnāti
Sutra: 11
ākʰukiripūtīkamatʰitajaratpramandasāvraskān
pāyayati
Sutra: 12
uttamābʰyām
āstʰāpayati
Sutra: 13
yānam
ārohayati
Sutra: 14
iṣuṃ
visr̥jati
Sutra: 15
vastiṃ
viṣyati
Sutra: 16
vartiṃ
bibʰetti
Sutra: 17
ekaviṃśatiṃ
yavān
dohanyām
adbʰir
ānīya
drugʰnīṃ
jagʰane
saṃstabʰya
pʰalato
_avasiñcati
Sutra: 18
ālabisolaṃ
pʰāṇṭaṃ
pāyayati
Sutra: 19
udāvartine
ca
Sutra: 20
<ambayo
yanty
[ŚS
1.4.1]>
_
<vāyoḥ
pūtaḥ
[]>
iti
ca
śāntāḥ
Sutra: 21
uttarasya
sasomāḥ
Sutra: 22
cātanānām
apanodanena
vyākʰyātam
Sutra: 23
trapusamusalakʰadiratārṣṭāgʰānām
ādadʰāti
Sutra: 24
ayugmān
kʰādirān
_śaṅkūn
<akṣyau
ni
vidʰya
[5.29.4]>
iti
paścād
agneḥ
samaṃbʰūmi
nihanti
Sutra: 25
evam
āyasalohān
Sutra: 26
taptaśarkarābʰiḥ
śayanaṃ
rāśipalyāṇi
parikirati
Sutra: 27
amāvāsyāyāṃ
sakr̥dgr̥hītān
yavān
anapahatān
apratīhārapiṣṭān
ābʰicārikaṃ
paristīrya
tārṣṭāgʰedʰma
āvapati
Sutra: 28
ya
āgacʰet
taṃ
brūyāt
_śaṇaśulbena
jihvāṃ
nirmr̥jānaḥ
śālāyāḥ
praskanda
_iti
Sutra: 29
tatʰākurvann
anādye
hnuvāne
Sutra: 30
vīriṇatūlamiśram
iṅgiḍaṃ
prapuṭe
juhoti
Sutra: 31
idʰmābarhiḥ
śālāyām
āsajati
Sutra: 32
aparedyur
vikr̥te
piśācato
rujati
Sutra: 33
ukto
homaḥ
Sutra: 34
vaiśravaṇāyāñjaliṃ
kr̥tvā
japann
ācamayati
_abʰyukṣati
Sutra: 35
niśi
_ulmuke
saṃkarṣati
Sutra: 36
svastyādyaṃ
kurute
Sutra: 37
<ayaṃ
devānām
[ŚS
1.10.1]>
iti
_ekaviṃśatyā
darbʰapiñjūlībʰir
valīkaiḥ
sārdʰam
adʰiśiro
_avasiñcati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.