TITUS
Atharva-Veda: Kausika-Sutra
Part No. 25
Previous part

Adhyaya: 4 
Kandika: 1[25] 
Sutra: 1    atʰa bʰaiṣajyāni

Sutra: 2    
liṅgyupatāpo +bʰiṣajyam [cf. Caland, AZ, p. 67, n.2 but also Speijer Museum 9 250]

Sutra: 3    
vacanād anyat

Sutra: 4    
pūrvasya_udapātreṇa saṃpātavatāṅkte

Sutra: 5    
valīr vimārṣṭi

Sutra: 6    
<vidmā śarasya [ŚS 1.2.1]>_<ado yad [ŚS 2.3.1 etc.]>; iti muñjaśiro rajjvā badʰnāti

Sutra: 7    
ākr̥tiloṣṭavalmīkau parilikʰya pāyayati

Sutra: 8    
sarpiṣālimpati

Sutra: 9    
apidʰamati

Sutra: 10    
<vidmā śarasya [ŚS 1.3.1]> _iti pramehaṇaṃ badʰnāti

Sutra: 11    
ākʰukiripūtīkamatʰitajaratpramandasāvraskān pāyayati

Sutra: 12    
uttamābʰyām āstʰāpayati

Sutra: 13    
yānam ārohayati

Sutra: 14    
iṣuṃ visr̥jati

Sutra: 15    
vastiṃ viṣyati

Sutra: 16    
vartiṃ bibʰetti

Sutra: 17    
ekaviṃśatiṃ yavān dohanyām adbʰir ānīya drugʰnīṃ jagʰane saṃstabʰya pʰalato_avasiñcati

Sutra: 18    
ālabisolaṃ pʰāṇṭaṃ pāyayati

Sutra: 19    
udāvartine ca

Sutra: 20    
<ambayo yanty [ŚS 1.4.1]>_<vāyoḥ pūtaḥ []> iti ca śāntāḥ

Sutra: 21    
uttarasya sasomāḥ

Sutra: 22    
cātanānām apanodanena vyākʰyātam

Sutra: 23    
trapusamusalakʰadiratārṣṭāgʰānām ādadʰāti

Sutra: 24    
ayugmān kʰādirān_śaṅkūn <akṣyau ni vidʰya [5.29.4]> iti paścād agneḥ samaṃbʰūmi nihanti

Sutra: 25    
evam āyasalohān

Sutra: 26    
taptaśarkarābʰiḥ śayanaṃ rāśipalyāṇi parikirati

Sutra: 27    
amāvāsyāyāṃ sakr̥dgr̥hītān yavān anapahatān apratīhārapiṣṭān ābʰicārikaṃ paristīrya tārṣṭāgʰedʰma āvapati

Sutra: 28    
ya āgacʰet taṃ brūyāt_śaṇaśulbena jihvāṃ nirmr̥jānaḥ śālāyāḥ praskanda_iti

Sutra: 29    
tatʰākurvann anādye hnuvāne

Sutra: 30    
vīriṇatūlamiśram iṅgiḍaṃ prapuṭe juhoti

Sutra: 31    
idʰmābarhiḥ śālāyām āsajati

Sutra: 32    
aparedyur vikr̥te piśācato rujati

Sutra: 33    
ukto homaḥ

Sutra: 34    
vaiśravaṇāyāñjaliṃ kr̥tvā japann ācamayati_abʰyukṣati

Sutra: 35    
niśi_ulmuke saṃkarṣati

Sutra: 36    
svastyādyaṃ kurute

Sutra: 37    
<ayaṃ devānām [ŚS 1.10.1]> iti_ekaviṃśatyā darbʰapiñjūlībʰir valīkaiḥ sārdʰam adʰiśiro_avasiñcati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.