TITUS
Atharva-Veda: Kausika-Sutra
Part No. 26
Kandika: 2[26]
Sutra: 1
<jarāyujaḥ
[ŚS
1.12.1]>
iti
medo
madʰu
sarpis
tailaṃ
pāyayati
Sutra: 2
mauñjapraśnena
śirasi
_apihitaḥ
savyena
tita-uni
pūlyāni
dʰārayamāṇo
dakṣiṇenāvakiran
vrajati
Sutra: 3
savyena
tita-upraśnau
dakṣiṇena
jyāṃ
drugʰnīm
Sutra: 4
praiṣakr̥d
agrataḥ
Sutra: 5
yatra
_enaṃ
vyādʰir
gr̥hṇāti
tatra
tita-upraśnau
nidadʰāti
Sutra: 6
jyāṃ
ca
Sutra: 7
āvrajanam
Sutra: 8
gʰr̥tam
nastaḥ
Sutra: 9
pañcaparvaṇā
lalāṭaṃ
saṃstabʰya
japati
_
<amūr
yā
[ŚS
1.17.1]>
iti
Sutra: 10
pañcaparvaṇā
pāṃsusikatābʰiḥ
parikirati
Sutra: 11
armakapālikāṃ
badʰnāti
Sutra: 12
pāyayati
Sutra: 13
caturbʰir
dūrvāgrair
dadʰipalalaṃ
pāyayati
Sutra: 14
<anu
sūryam
[ŚS
1.22.1]>
iti
mantroktasya
lomamiśram
ācamayati
Sutra: 15
pr̥ṣṭʰe
cānīya
Sutra: 16
śaṅkudʰānaṃ
carmaṇi
_āsīnāya
dugdʰe
saṃpātavantaṃ
badʰnāti
Sutra: 17
pāyayati
Sutra: 18
haridraudanabʰuktam
uccʰiṣṭān
uccʰiṣṭenā
prapadāt
pralipya
mantroktān
adʰastalpe
haritasūtreṇa
savyajaṅgʰāsu
baddʰvāvasnāpayati
Sutra: 19
prapādayati
Sutra: 20
vadata
upastʰāpayati
Sutra: 21
kroḍalomāni
jatunā
saṃdihya
jātarūpeṇāpidʰāpya
Sutra: 22
<naktaṃjātā
[ŚS
1.23.1]>
<suparṇo
jātaḥ
[ŚS
1.24.1]>
iti
mantroktaṃ
śakr̥dā
[see
Caland
,
Kl.Schr
.,
p
. 59
_ālohitaṃ
pragʰr̥ṣyālimpati
Sutra: 23
palitāni
_ācʰidya
Sutra: 24
mārutāni
_apihitaḥ
Sutra: 25
<yad
agnir
[ŚS
1.25.1]>
iti
paraśuṃ
japan
_tāpayati
kvātʰayati
_avasiñcati
Sutra: 26
<upa
prāgād
[ŚS
1.28.1]>
iti
_udvijamānasya
śuklaprasūnasya
vīriṇasya
catasr̥ṇām
iṣīkāṇām
ubʰayataḥ
pratyuṣṭaṃ
badʰnāti
Sutra: 27
trividagdʰaṃ
kāṇḍamaṇim
Sutra: 28
ulmuke
svastyādyam
Sutra: 29
mātr̥nāmnoḥ
sarvasurabʰicūrṇāni
_anvaktāni
hutvā
śeṣeṇa
pralimpati
Sutra: 30
catuṣpatʰe
ca
śirasi
darbʰeṇḍve
_aṅgārakapāle
_anvaktāni
Sutra: 31
tita-uni
pratīpaṃ
gāhamāno
vapatītaro
_avasiñcati
paścāt
Sutra: 32
āmapātre
_opyāsicya
mauñje
tripāde
vayoniveśane
prabadʰnāti
Sutra: 33
<agʰadviṣṭā
[ŚS
2.7.1]>
<śaṃ
no
devī
[ŚS
2.25.1]>
<varaṇo
[ŚS
6.85.1]>
_
<pippalī
[ŚS
6.109.1]>
<vidradʰasya
[ŚS
6.127.1]>
<yā
babʰravo
[ŚS
8.7.1]>
_iti
Sutra: 34
upottamena
palāśasya
caturaṅgulenālimpati
Sutra: 35
pratʰamena
mantroktaṃ
badʰnāti
Sutra: 36
dvitīyena
mantroktasya
saṃpātavatānulimpati
[note
Speijer
Museum
9 250]
Sutra: 37
tr̥tīyena
mantroktaṃ
badʰnāti
Sutra: 38
caturtʰenāśayati
Sutra: 39
pañcamena
varuṇagr̥hītasya
mūrdʰni
saṃpātān
ānayati
Sutra: 40
uttamena
śākalam
Sutra: 41
<ud
agātāṃ
[ŚS
2.8.1]>
_iti
_āplāvayati
bahiḥ
Sutra: 42
<apeyaṃ
[ŚS
2.8.2]>
_iti
vyucʰantyām
Sutra: 43
<babʰror
[ŚS
2.8.3]>
iti
mantroktam
ākr̥tiloṣṭavalmīkau
parilikʰya
jīvakoṣaṇyām
utsīvya
badʰnāti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.