TITUS
Atharva-Veda: Kausika-Sutra
Part No. 26
Previous part

Kandika: 2[26] 
Sutra: 1    <jarāyujaḥ [ŚS 1.12.1]> iti medo madʰu sarpis tailaṃ pāyayati

Sutra: 2    
mauñjapraśnena śirasi_apihitaḥ savyena tita-uni pūlyāni dʰārayamāṇo dakṣiṇenāvakiran vrajati

Sutra: 3    
savyena tita-upraśnau dakṣiṇena jyāṃ drugʰnīm

Sutra: 4    
praiṣakr̥d agrataḥ

Sutra: 5    
yatra_enaṃ vyādʰir gr̥hṇāti tatra tita-upraśnau nidadʰāti

Sutra: 6    
jyāṃ ca

Sutra: 7    
āvrajanam

Sutra: 8    
gʰr̥tam nastaḥ

Sutra: 9    
pañcaparvaṇā lalāṭaṃ saṃstabʰya japati_ <amūr [ŚS 1.17.1]> iti

Sutra: 10    
pañcaparvaṇā pāṃsusikatābʰiḥ parikirati

Sutra: 11    
armakapālikāṃ badʰnāti

Sutra: 12    
pāyayati

Sutra: 13    
caturbʰir dūrvāgrair dadʰipalalaṃ pāyayati

Sutra: 14    
<anu sūryam [ŚS 1.22.1]> iti mantroktasya lomamiśram ācamayati

Sutra: 15    
pr̥ṣṭʰe cānīya

Sutra: 16    
śaṅkudʰānaṃ carmaṇi_āsīnāya dugdʰe saṃpātavantaṃ badʰnāti

Sutra: 17    
pāyayati

Sutra: 18    
haridraudanabʰuktam uccʰiṣṭān uccʰiṣṭenā prapadāt pralipya mantroktān adʰastalpe haritasūtreṇa savyajaṅgʰāsu baddʰvāvasnāpayati

Sutra: 19    
prapādayati

Sutra: 20    
vadata upastʰāpayati

Sutra: 21    
kroḍalomāni jatunā saṃdihya jātarūpeṇāpidʰāpya

Sutra: 22    
<naktaṃjātā [ŚS 1.23.1]> <suparṇo jātaḥ [ŚS 1.24.1]> iti mantroktaṃ śakr̥dā [see Caland, Kl.Schr., p. 59_ālohitaṃ pragʰr̥ṣyālimpati

Sutra: 23    
palitāni_ācʰidya

Sutra: 24    
mārutāni_apihitaḥ

Sutra: 25    
<yad agnir [ŚS 1.25.1]> iti paraśuṃ japan_tāpayati kvātʰayati_avasiñcati

Sutra: 26    
<upa prāgād [ŚS 1.28.1]> iti_udvijamānasya śuklaprasūnasya vīriṇasya catasr̥ṇām iṣīkāṇām ubʰayataḥ pratyuṣṭaṃ badʰnāti

Sutra: 27    
trividagdʰaṃ kāṇḍamaṇim

Sutra: 28    
ulmuke svastyādyam

Sutra: 29    
mātr̥nāmnoḥ sarvasurabʰicūrṇāni_anvaktāni hutvā śeṣeṇa pralimpati

Sutra: 30    
catuṣpatʰe ca śirasi darbʰeṇḍve_aṅgārakapāle_anvaktāni

Sutra: 31    
tita-uni pratīpaṃ gāhamāno vapatītaro_avasiñcati paścāt

Sutra: 32    
āmapātre_opyāsicya mauñje tripāde vayoniveśane prabadʰnāti

Sutra: 33    
<agʰadviṣṭā [ŚS 2.7.1]> <śaṃ no devī [ŚS 2.25.1]> <varaṇo [ŚS 6.85.1]>_<pippalī [ŚS 6.109.1]> <vidradʰasya [ŚS 6.127.1]> <yā babʰravo [ŚS 8.7.1]>_iti

Sutra: 34    
upottamena palāśasya caturaṅgulenālimpati

Sutra: 35    
pratʰamena mantroktaṃ badʰnāti

Sutra: 36    
dvitīyena mantroktasya saṃpātavatānulimpati [note Speijer Museum 9 250]

Sutra: 37    
tr̥tīyena mantroktaṃ badʰnāti

Sutra: 38    
caturtʰenāśayati

Sutra: 39    
pañcamena varuṇagr̥hītasya mūrdʰni saṃpātān ānayati

Sutra: 40    
uttamena śākalam

Sutra: 41    
<ud agātāṃ [ŚS 2.8.1]>_iti_āplāvayati bahiḥ

Sutra: 42    
<apeyaṃ [ŚS 2.8.2]>_iti vyucʰantyām

Sutra: 43    
<babʰror [ŚS 2.8.3]> iti mantroktam ākr̥tiloṣṭavalmīkau parilikʰya jīvakoṣaṇyām utsīvya badʰnāti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.