TITUS
Atharva-Veda: Kausika-Sutra
Part No. 27
Kandika: 3[27]
Sutra: 1
<namas
te
lāṅgalebʰyo
[ŚS
2.8.4]>
_iti
sīrayogam
adʰiśiro
_avasiñcati
Sutra: 2
<namaḥ
sanisrasākṣebʰyo
[ŚS
2.8.5]>
_iti
śūnyaśālāyām
apsu
saṃpātān
ānayati
Sutra: 3
uttaraṃ
jaratkʰāte
saśālātr̥ṇe
Sutra: 4
tasminn
ācamayati
āplāvayati
Sutra: 5
<daśavr̥kṣa
[ŚS
2.9.1]>
_iti
śākalaḥ
Sutra: 6
daśa
suhr̥do
japanto
_abʰimr̥śanti
Sutra: 7
<kṣetriyāt
tvā
[ŚS
2.10.1]>
_iti
catuṣpatʰe
kāmpīlaśakalaiḥ
parvasu
baddʰvā
piñjūlībʰir
āplāvayati
Sutra: 8
avasiñcati
Sutra: 9
<pārtʰivasya
[ŚS
2.29.1]>
_iti
_udyati
pr̥ṣṭʰasaṃhitau
_upaveśayati
Sutra: 10
prāṅmukʰaṃ
vyādʰitam
pratyaṅmukʰam
avyādʰitaṃ
śākʰāsūpaveśya
vaitase
camase
_upamantʰanībʰyāṃ
tr̥ṣṇāgr̥hītasya
śirasi
mantʰam
upamatʰyātr̥ṣitāya
prayacʰati
Sutra: 11
tasmin
_tr̥ṇāṃ
saṃnayati
Sutra: 12
uddʰr̥tam
udakam
pāyayati
Sutra: 13
<savāsinau
[ŚS
2.29.6c]>
_iti
mantroktam
Sutra: 14
<indrasya
yā
mahī
[ŚS
2.31.1]>
_iti
kʰalvaṅgān
alāṇḍūn
hananān
gʰr̥tamiśrān
_juhoti
Sutra: 15
bālān
kalmāṣe
kāṇḍe
savyaṃ
pariveṣṭya
saṃbʰinatti
Sutra: 16
pratapati
Sutra: 17
ādadʰāti
Sutra: 18
savyena
dakṣiṇāmukʰaḥ
pāṃsūn
upamatʰya
parikirati
Sutra: 19
saṃmr̥dnāti
Sutra: 20
ādadʰāti
Sutra: 21
<udyann
ādityaḥ
[ŚS
2.32.1]>
_iti
_udyati
gonāma
_iti
_āhāsau
_iti
Sutra: 22
sūktānte
te
hatā
iti
Sutra: 23
darbʰair
abʰyasyati
Sutra: 24
madʰyandine
ca
Sutra: 25
pratīcīm
aparāhṇe
Sutra: 26
bālastukām
ācʰidya
kʰalvādīni
Sutra: 27
<akṣībʰyāṃ
te
[ŚS
2.33.1]>
_iti
vībarham
Sutra: 28
udapātreṇa
saṃpātavatāvasiñcati
Sutra: 29
<hariṇasya
[ŚS
3.7.1]>
_iti
bandʰanapāyanācamanaśaṅkudʰānajvālenāvanakṣatre
_avasiñcati
Sutra: 30
amitamātrāyāḥ
sakr̥dgr̥hītān
yavān
āvapati
Sutra: 31
bʰaktaṃ
prayacʰati
Sutra: 32
<muñcāmi
tvā
[ŚS
3.11.1]>
_iti
grāmye
pūtiśapʰarībʰir
odanam
Sutra: 33
araṇye
tilaśaṇagomayaśāntājvālenāvanakṣatre
_avasiñcati
Sutra: 34
mr̥gārair
muñca
_iti
_āplāvayati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.