TITUS
Atharva-Veda: Kausika-Sutra
Part No. 27
Previous part

Kandika: 3[27] 
Sutra: 1    <namas te lāṅgalebʰyo [ŚS 2.8.4]>_iti sīrayogam adʰiśiro_avasiñcati

Sutra: 2    
<namaḥ sanisrasākṣebʰyo [ŚS 2.8.5]>_iti śūnyaśālāyām apsu saṃpātān ānayati

Sutra: 3    
uttaraṃ jaratkʰāte saśālātr̥ṇe

Sutra: 4    
tasminn ācamayati āplāvayati

Sutra: 5    
<daśavr̥kṣa [ŚS 2.9.1]>_iti śākalaḥ

Sutra: 6    
daśa suhr̥do japanto_abʰimr̥śanti

Sutra: 7    
<kṣetriyāt tvā [ŚS 2.10.1]>_iti catuṣpatʰe kāmpīlaśakalaiḥ parvasu baddʰvā piñjūlībʰir āplāvayati

Sutra: 8    
avasiñcati

Sutra: 9    
<pārtʰivasya [ŚS 2.29.1]>_iti_udyati pr̥ṣṭʰasaṃhitau_upaveśayati

Sutra: 10    
prāṅmukʰaṃ vyādʰitam pratyaṅmukʰam avyādʰitaṃ śākʰāsūpaveśya vaitase camase_upamantʰanībʰyāṃ tr̥ṣṇāgr̥hītasya śirasi mantʰam upamatʰyātr̥ṣitāya prayacʰati

Sutra: 11    
tasmin_tr̥ṇāṃ saṃnayati

Sutra: 12    
uddʰr̥tam udakam pāyayati

Sutra: 13    
<savāsinau [ŚS 2.29.6c]>_iti mantroktam

Sutra: 14    
<indrasya mahī [ŚS 2.31.1]>_iti kʰalvaṅgān alāṇḍūn hananān gʰr̥tamiśrān_juhoti

Sutra: 15    
bālān kalmāṣe kāṇḍe savyaṃ pariveṣṭya saṃbʰinatti

Sutra: 16    
pratapati

Sutra: 17    
ādadʰāti

Sutra: 18    
savyena dakṣiṇāmukʰaḥ pāṃsūn upamatʰya parikirati

Sutra: 19    
saṃmr̥dnāti

Sutra: 20    
ādadʰāti

Sutra: 21    
<udyann ādityaḥ [ŚS 2.32.1]>_iti_udyati gonāma_iti_āhāsau_iti

Sutra: 22    
sūktānte te hatā iti

Sutra: 23    
darbʰair abʰyasyati

Sutra: 24    
madʰyandine ca

Sutra: 25    
pratīcīm aparāhṇe

Sutra: 26    
bālastukām ācʰidya kʰalvādīni

Sutra: 27    
<akṣībʰyāṃ te [ŚS 2.33.1]>_iti vībarham

Sutra: 28    
udapātreṇa saṃpātavatāvasiñcati

Sutra: 29    
<hariṇasya [ŚS 3.7.1]>_iti bandʰanapāyanācamanaśaṅkudʰānajvālenāvanakṣatre_avasiñcati

Sutra: 30    
amitamātrāyāḥ sakr̥dgr̥hītān yavān āvapati

Sutra: 31    
bʰaktaṃ prayacʰati

Sutra: 32    
<muñcāmi tvā [ŚS 3.11.1]>_iti grāmye pūtiśapʰarībʰir odanam

Sutra: 33    
araṇye tilaśaṇagomayaśāntājvālenāvanakṣatre_avasiñcati

Sutra: 34    
mr̥gārair muñca_iti_āplāvayati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.