TITUS
Atharva-Veda: Kausika-Sutra
Part No. 28
Previous part

Kandika: 4[28] 
Sutra: 1    <brāhmaṇo jajñe [ŚS 4.6.1]>_iti takṣakāyāñjaliṃ kr̥tvā japann ācamayati_abʰyuks.ati

Sutra: 2    
kr̥mukaśakalaṃ saṃkṣudya dūrśajaradajināvakarajvālena

Sutra: 3    
saṃpātavati_udapātre_ūrdʰvapʰalābʰyāṃ digdʰābʰyāṃ mantʰam upamatʰya rayidʰāraṇapiṇḍān anvr̥caṃ prakīrya cʰardayate

Sutra: 4    
haridrāṃ sarpiṣi pāyayati

Sutra: 5    
<rohaṇy [ŚS 4.12.1]>_iti_avanakṣatre_avasiñcati

Sutra: 6    
pr̥ṣātakaṃ pāyayati_abʰyanakti

Sutra: 7    
paśyati [ŚS 4.20.1]>_iti sadaṃpuṣpāmaṇiṃ badʰnāti

Sutra: 8    
<bʰavāśarvau [ŚS 4.28.1]>_iti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kr̥tvā dakṣiṇenāvasicya paścād apavidʰyati

Sutra: 9    
<tvayā pūrṇam [ŚS 4.37.1]> iti kośena śamīcūrṇāni bʰakte

Sutra: 10    
alaṃkāre

Sutra: 11    
śālāṃ paritanoti

Sutra: 12    
<utāmr̥tāsur [ŚS 5.1.7]> iti_amatigr̥hītasya bʰaktaṃ prayacʰati

Sutra: 13    
kuṣṭʰaliṅgābʰir navanītamiśreṇāpratīhāraṃ pralimpati

Sutra: 14    
lākṣāliṅgābʰir dugdʰe pʰāṇṭān pāyayati

Sutra: 15    
<brahma jajñānam [ŚS 5.6.1]> iti sūtikāriṣṭakau prapādayati

Sutra: 16    
mantʰācamana_upastʰānam ādityasya

Sutra: 17    
<dive svāhā [ŚS 5.9.1]>_<imaṃ yavam [ŚS 6.91.1]> iti catura udapātre saṃpātān ānayati

Sutra: 18    
dvau pr̥tʰivyām

Sutra: 19    
tau pratyāhr̥tyāplāvayati

Sutra: 20    
sayave ca_uttareṇa yavaṃ badʰnāti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.