TITUS
Atharva-Veda: Kausika-Sutra
Part No. 28
Kandika: 4[28]
Sutra: 1
<brāhmaṇo
jajñe
[ŚS
4.6.1]>
_iti
takṣakāyāñjaliṃ
kr̥tvā
japann
ācamayati
_abʰyuks.ati
Sutra: 2
kr̥mukaśakalaṃ
saṃkṣudya
dūrśajaradajināvakarajvālena
Sutra: 3
saṃpātavati
_udapātre
_ūrdʰvapʰalābʰyāṃ
digdʰābʰyāṃ
mantʰam
upamatʰya
rayidʰāraṇapiṇḍān
anvr̥caṃ
prakīrya
cʰardayate
Sutra: 4
haridrāṃ
sarpiṣi
pāyayati
Sutra: 5
<rohaṇy
[ŚS
4.12.1]>
_iti
_avanakṣatre
_avasiñcati
Sutra: 6
pr̥ṣātakaṃ
pāyayati
_abʰyanakti
Sutra: 7
<ā
paśyati
[ŚS
4.20.1]>
_iti
sadaṃpuṣpāmaṇiṃ
badʰnāti
Sutra: 8
<bʰavāśarvau
[ŚS
4.28.1]>
_iti
sapta
kāmpīlapuṭān
apāṃ
pūrṇān
saṃpātavataḥ
kr̥tvā
dakṣiṇenāvasicya
paścād
apavidʰyati
Sutra: 9
<tvayā
pūrṇam
[ŚS
4.37.1]>
iti
kośena
śamīcūrṇāni
bʰakte
Sutra: 10
alaṃkāre
Sutra: 11
śālāṃ
paritanoti
Sutra: 12
<utāmr̥tāsur
[ŚS
5.1.7]>
iti
_amatigr̥hītasya
bʰaktaṃ
prayacʰati
Sutra: 13
kuṣṭʰaliṅgābʰir
navanītamiśreṇāpratīhāraṃ
pralimpati
Sutra: 14
lākṣāliṅgābʰir
dugdʰe
pʰāṇṭān
pāyayati
Sutra: 15
<brahma
jajñānam
[ŚS
5.6.1]>
iti
sūtikāriṣṭakau
prapādayati
Sutra: 16
mantʰācamana
_upastʰānam
ādityasya
Sutra: 17
<dive
svāhā
[ŚS
5.9.1]>
_
<imaṃ
yavam
[ŚS
6.91.1]>
iti
catura
udapātre
saṃpātān
ānayati
Sutra: 18
dvau
pr̥tʰivyām
Sutra: 19
tau
pratyāhr̥tyāplāvayati
Sutra: 20
sayave
ca
_uttareṇa
yavaṃ
badʰnāti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.