TITUS
Atharva-Veda: Kausika-Sutra
Part No. 78
Kandika: 4[78]
Sutra: 1
<śarma
varma
[ŚS
14.2.21]>
_iti
rohitacarmāharantam
Sutra: 2
<carma
copastr̥ṇītʰana
[ŚS
14.2.22b]>
_ity
upastr̥ṇantam
Sutra: 3
<yaṃ
balbajaṃ
[ŚS
14.2.22]>
_iti
balbajaṃ
nyasyantam
Sutra: 4
<upa
str̥ṇīhi
[ŚS
14.2.23]>
_ity
upastr̥ṇantam
Sutra: 5
<tad
ā
rohatu
[ŚS
14.2.22c]>
_ity
ārohayati
Sutra: 6
<tatropaviśya
[ŚS
14.2.23c]>
_ity
upaveśayati
Sutra: 7
dakṣiṇottaram
upastʰaṃ
kurute
Sutra: 8
<sujyaiṣṭʰyo
[ŚS
14.2.24d]>
_iti
kalyāṇanāmānaṃ
brāhmaṇāyanam
upastʰa
upaveśayati
Sutra: 9
<vi
tiṣṭʰantāṃ
[ŚS
14.2.25]>
_iti
pramadanaṃ
pramāya
_uttʰāpayati
Sutra: 10
<tena
bʰūtena
[ŚS
6.78.1]>
<tubʰyam
agre
[ŚS
14.2.1]>
<śumbʰanī
[ŚS
14.2.45]>
<agnir
janavin
mahyaṃ
jāyām
imām
adāt
somo
vasuvin
mahyaṃ
jāyām
imām
adāt
pūṣā
jñātivin
[ed
.
misprint
jātivin]
mahyaṃ
jāyām
imām
adād
indraḥ
sahīyān
mahyaṃ
jāyām
adād
agnaye
janavide
svāhā
somāya
vasuvide
svāhā
pūṣṇe
jñātivide
[ed
.
misprint
jātivide]
svāhendrāya
sahīyase
svāhā
[PS
1.34+1.35>
_iti
[ed
.
ity
āgacʰataḥ
:
āgacʰataḥ
moved
to
next
sūtra
after
Bloomfield
GGA
1902 514]
Sutra: 11
<āgacʰataḥ
[ŚS
6.82.1]>
<savitā
prasavānām
[ŚS
5.24.1]>
iti
mūrdʰnoḥ
saṃpātān
ānayati
[pratīka
of
6.82.1
prefixed
after
Bloomfield
GGA
1902 514]
Sutra: 12
udapātra
uttarān
Sutra: 13
śumbʰanyāñjalyor
ninayati
Sutra: 14
<tena
bʰūtena
[ŚS
6.78.1]>
_iti
samaśanam
Sutra: 15
rasān
āśayati
stʰālīpākaṃ
ca
Sutra: 16
yavānām
ājyamiśrāṇāṃ
pūrṇāñjaliṃ
juhoti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.