TITUS
Atharva-Veda: Kausika-Sutra
Part No. 78
Previous part

Kandika: 4[78] 
Sutra: 1    <śarma varma [ŚS 14.2.21]>_iti rohitacarmāharantam

Sutra: 2    
<carma copastr̥ṇītʰana [ŚS 14.2.22b]>_ity upastr̥ṇantam

Sutra: 3    
<yaṃ balbajaṃ [ŚS 14.2.22]>_iti balbajaṃ nyasyantam

Sutra: 4    
<upa str̥ṇīhi [ŚS 14.2.23]>_ity upastr̥ṇantam

Sutra: 5    
<tad ā rohatu [ŚS 14.2.22c]>_ity ārohayati

Sutra: 6    
<tatropaviśya [ŚS 14.2.23c]>_ity upaveśayati

Sutra: 7    
dakṣiṇottaram upastʰaṃ kurute

Sutra: 8    
<sujyaiṣṭʰyo [ŚS 14.2.24d]>_iti kalyāṇanāmānaṃ brāhmaṇāyanam upastʰa upaveśayati

Sutra: 9    
<vi tiṣṭʰantāṃ [ŚS 14.2.25]>_iti pramadanaṃ pramāya_uttʰāpayati

Sutra: 10    
<tena bʰūtena [ŚS 6.78.1]> <tubʰyam agre [ŚS 14.2.1]> <śumbʰanī [ŚS 14.2.45]> <agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin [ed. misprint jātivin] mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide [ed. misprint jātivide] svāhendrāya sahīyase svāhā [PS 1.34+1.35>_iti [ed. ity āgacʰataḥ: āgacʰataḥ moved to next sūtra after Bloomfield GGA 1902 514]

Sutra: 11    
<āgacʰataḥ [ŚS 6.82.1]><savitā prasavānām [ŚS 5.24.1]> iti mūrdʰnoḥ saṃpātān ānayati [pratīka of 6.82.1 prefixed after Bloomfield GGA 1902 514]

Sutra: 12    
udapātra uttarān

Sutra: 13    
śumbʰanyāñjalyor ninayati

Sutra: 14    
<tena bʰūtena [ŚS 6.78.1]>_iti samaśanam

Sutra: 15    
rasān āśayati stʰālīpākaṃ ca

Sutra: 16    
yavānām ājyamiśrāṇāṃ pūrṇāñjaliṃ juhoti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.