TITUS
Atharva-Veda: Kausika-Sutra
Part No. 79
Previous part

Kandika: 5[79] 
Sutra: 1    <sapta maryādāḥ [ŚS 5.1.6]>_iti tisr̥ṇāṃ prātar āvapate

Sutra: 2    
<akṣyau nau [ŚS 7.36.1]>_iti samāñjāte

Sutra: 3    
<mahīm u ṣu [ŚS 7.6.2]>_iti talpam ālambʰayati

Sutra: 4    
roha talpaṃ [ŚS 14.2.31]>_ity ārohayati

Sutra: 5    
<tatropaviśya [ŚS 14.2.23c]>_ity upaveśayati

Sutra: 6    
<devā agre [ŚS 14.2.32]>_iti saṃveśayati

Sutra: 7    
<abʰi tvā [ŚS 7.37.1]>_ity abʰicʰādayati

Sutra: 8    
<saṃ pitarāv [ŚS 14.2.37]> iti samāveśayati

Sutra: 9    
<ihemāv [ŚS 14.2.64]> iti triḥ saṃnudati

Sutra: 10    
madugʰamaṇim aukṣe_apanīya_<iyaṃ vīrud [ŚS 1.34.1]> <amo 'ham [ŚS 14.2.71]> iti saṃspr̥śataḥ

Sutra: 11    
<brahma jajñānaṃ [ŚS 4.1.1 (5.6.1)]>_ity aṅguṣṭʰena vyacaskaroti

Sutra: 12    
<syonād yoner [ŚS 14.2.43]> ity uttʰāpayati

Sutra: 13    
paridʰāpanīyābʰyām ahatenācʰādayati

Sutra: 14    
<br̥haspatiḥ [ŚS 14.1.55]>_iti śaṣpeṇābʰigʰārya vrīhiyavābʰyām abʰinidʰāya darbʰapiñjulyā sīmantaṃ vicr̥tati

Sutra: 15    
śaṇaśakalena pariveṣṭya tisro rātrīḥ prati suptāste

Sutra: 16    
anuvākābʰyām anvārabdʰābʰyām upadadʰīta

Sutra: 17    
<ihed asātʰa [ŚS 14.1.32]>_ity etayā śulkam apākr̥tya

Sutra: 18    
dvābʰyāṃ nivartayatīha mama rādʰyatām atra tava_iti

Sutra: 19    
yatʰā manyante

Sutra: 20    
<parā dehi [ŚS 14.1.25]>_iti vādʰūyaṃ dadatam anumantrayate

Sutra: 21    
<devair dattaṃ [ŚS 14.2.41]>_iti pratigr̥hṇāti

Sutra: 22    
<apāsmat tama [ŚS 14.2.48]> iti stʰāṇau_āsajati

Sutra: 23    
<yāvatīḥ kr̥tyā [ŚS 14.2.49]> iti vrajet

Sutra: 24    
<yā me priyatamā [ŚS 14.2.50]>_iti vr̥kṣaṃ praticʰādayati

Sutra: 25    
śumbʰanyāplutya

Sutra: 26    
<ye antā [ŚS 14.2.51]> ity ācʰādayati

Sutra: 27    
<navaṃ vasānaḥ [ŚS 14.2.44]>_ity āvrajati

Sutra: 28    
<pūrvāparaṃ [ŚS 14.1.23]> yatra nādʰigacʰed <brahmāparaṃ [ŚS 14.1.64]>_iti kuryāt

Sutra: 29    
gaur dakṣiṇā pratīvāhaḥ

Sutra: 30    
<jīvaṃ rudanti [ŚS 14.1.46]> <yadīme keśino [ŚS 14.2.59]>_iti juhoti

Sutra: 31    
eṣa sauryo vivāhaḥ

Sutra: 32    
<brahmāparaṃ [ŚS 14.1.64]>_iti brāhmyaḥ

Sutra: 33    
āvr̥taḥ prājāpatyāḥ prājāpatyāḥ



Sutra: col    
iti atʰarvavede kauśikasūtre daśamo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.