TITUS
Atharva-Veda: Kausika-Sutra
Part No. 79
Kandika: 5[79]
Sutra: 1
<sapta
maryādāḥ
[ŚS
5.1.6]>
_iti
tisr̥ṇāṃ
prātar
āvapate
Sutra: 2
<akṣyau
nau
[ŚS
7.36.1]>
_iti
samāñjāte
Sutra: 3
<mahīm
u
ṣu
[ŚS
7.6.2]>
_iti
talpam
ālambʰayati
Sutra: 4
<ā
roha
talpaṃ
[ŚS
14.2.31]>
_ity
ārohayati
Sutra: 5
<tatropaviśya
[ŚS
14.2.23c]>
_ity
upaveśayati
Sutra: 6
<devā
agre
[ŚS
14.2.32]>
_iti
saṃveśayati
Sutra: 7
<abʰi
tvā
[ŚS
7.37.1]>
_ity
abʰicʰādayati
Sutra: 8
<saṃ
pitarāv
[ŚS
14.2.37]>
iti
samāveśayati
Sutra: 9
<ihemāv
[ŚS
14.2.64]>
iti
triḥ
saṃnudati
Sutra: 10
madugʰamaṇim
aukṣe
_apanīya
_
<iyaṃ
vīrud
[ŚS
1.34.1]>
<amo
'ham
[ŚS
14.2.71]>
iti
saṃspr̥śataḥ
Sutra: 11
<brahma
jajñānaṃ
[ŚS
4.1.1 (5.6.1)]>
_ity
aṅguṣṭʰena
vyacaskaroti
Sutra: 12
<syonād
yoner
[ŚS
14.2.43]>
ity
uttʰāpayati
Sutra: 13
paridʰāpanīyābʰyām
ahatenācʰādayati
Sutra: 14
<br̥haspatiḥ
[ŚS
14.1.55]>
_iti
śaṣpeṇābʰigʰārya
vrīhiyavābʰyām
abʰinidʰāya
darbʰapiñjulyā
sīmantaṃ
vicr̥tati
Sutra: 15
śaṇaśakalena
pariveṣṭya
tisro
rātrīḥ
prati
suptāste
Sutra: 16
anuvākābʰyām
anvārabdʰābʰyām
upadadʰīta
Sutra: 17
<ihed
asātʰa
[ŚS
14.1.32]>
_ity
etayā
śulkam
apākr̥tya
Sutra: 18
dvābʰyāṃ
nivartayatīha
mama
rādʰyatām
atra
tava
_iti
Sutra: 19
yatʰā
vā
manyante
Sutra: 20
<parā
dehi
[ŚS
14.1.25]>
_iti
vādʰūyaṃ
dadatam
anumantrayate
Sutra: 21
<devair
dattaṃ
[ŚS
14.2.41]>
_iti
pratigr̥hṇāti
Sutra: 22
<apāsmat
tama
[ŚS
14.2.48]>
iti
stʰāṇau
_āsajati
Sutra: 23
<yāvatīḥ
kr̥tyā
[ŚS
14.2.49]>
iti
vrajet
Sutra: 24
<yā
me
priyatamā
[ŚS
14.2.50]>
_iti
vr̥kṣaṃ
praticʰādayati
Sutra: 25
śumbʰanyāplutya
Sutra: 26
<ye
antā
[ŚS
14.2.51]>
ity
ācʰādayati
Sutra: 27
<navaṃ
vasānaḥ
[ŚS
14.2.44]>
_ity
āvrajati
Sutra: 28
<pūrvāparaṃ
[ŚS
14.1.23]>
yatra
nādʰigacʰed
<brahmāparaṃ
[ŚS
14.1.64]>
_iti
kuryāt
Sutra: 29
gaur
dakṣiṇā
pratīvāhaḥ
Sutra: 30
<jīvaṃ
rudanti
[ŚS
14.1.46]>
<yadīme
keśino
[ŚS
14.2.59]>
_iti
juhoti
Sutra: 31
eṣa
sauryo
vivāhaḥ
Sutra: 32
<brahmāparaṃ
[ŚS
14.1.64]>
_iti
brāhmyaḥ
Sutra: 33
āvr̥taḥ
prājāpatyāḥ
prājāpatyāḥ
Sutra: col
iti
atʰarvavede
kauśikasūtre
daśamo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.