TITUS
Atharva-Veda: Kausika-Sutra
Part No. 80
Previous part

Adhyaya: 11 
Kandika: 1[80] 
Sutra: 1    atʰa pitr̥medʰaṃ vyākʰyāsyāmaḥ

Sutra: 2    
dahananidʰānadeśe parivr̥kṣāṇi nidʰānakāla iti brāhmaṇoktam

Sutra: 3    
durbalībʰavantaṃ śālātr̥ṇeṣu darbʰān āstīrya <syonāsmai bʰava [ŚS 18.2.19]>_ity avarohayati

Sutra: 4    
mantroktau_anumantrayate

Sutra: 5    
<yat te kr̥ṣṇaḥ [ŚS 18.3.55]>_ity avadīpayati

Sutra: 6    
āhitāgnau prete saṃbʰārān saṃbʰarati

Sutra: 7    
ājyaṃ ca pr̥ṣadājyaṃ cājaṃ ca gāṃ ca

Sutra: 8    
vasanaṃ pañcamam

Sutra: 9    
hiraṇyaṃ ṣaṣṭʰam

Sutra: 10    
śarīraṃ nānvālabʰate

Sutra: 11    
anyaṃ ceṣṭantam anumantrayate

Sutra: 12    
śāntyudakaṃ karoti_asakalaṃ cātanānāṃ cānvāvapate

Sutra: 13    
śāntyudakodakena keśaśmaśruromanakʰāni saṃhārayanti

Sutra: 14    
āplāvayanti

Sutra: 15    
anulimpanti

Sutra: 16    
srajo_abʰiharanti

Sutra: 17    
evaṃsnātam alaṃkr̥tam ahatenāvāgdaśena vasanena pracʰādayati_<etat te devaḥ [ŚS 18.4.31]>_<etat tvā vāsaḥ pratʰamaṃ nv āgann [ŚS 18.2.57a]> iti

Sutra: 18    
<apemaṃ [ŚS 18.2.27]>_ity agniṣu juhoti

Sutra: 19    
ukʰāḥ kurvanti

Sutra: 20    
tāḥ śakr̥dābʰyantaraṃ limpanti śuṣkeṇa pūrayanti

Sutra: 21    
tāḥ pr̥tʰag agnibʰiḥ saṃtāpayanti śakr̥dādīpanāt

Sutra: 22    
teṣāṃ haraṇānupūrvam āhavanīyaṃ pratʰamaṃ tato dakṣiṇāgniṃ tato gārhapatyam

Sutra: 23    
atʰa videśe pretasya_ rohata janitrīṃ jātavedasaḥ [ŚS 18.4.1]>_iti pr̥tʰag araṇīṣu_agnīn samāropayanti

Sutra: 24    
teṣu yatʰoktaṃ karoti

Sutra: 25    
apivānyavatsāyā saṃdʰinīkṣīreṇa_ekaśalākena mantʰenāgnihotraṃ juhoti dahanāt

Sutra: 26    
darśapūrṇamāsayoḥ kr̥ṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ

Sutra: 27    
palālāni barhiḥ

Sutra: 28    
tilpiñjyā idʰmāḥ

Sutra: 29    
grahān ājyabʰāgau purastāddʰomasaṃstʰitahomān uddʰr̥tya

Sutra: 30    
prāṇāpānau_+avarudʰyoṃnidʰanābʰir [ed.: avarudʰyai nidʰanābʰir; see Caland, Kl. Schr., p. 45] juhuyāt

Sutra: 31    
atʰa_ubʰayor <ut tiṣṭʰa [ŚS 18.3.8]>_ity uttʰāpayati

Sutra: 32    
<pra cyavasva [ŚS 18.3.9]>_iti triḥ saṃhāpayati yāvatkr̥tvaś ca_uttʰāpayati

Sutra: 33    
evam eva kūdīṃ jagʰane nibadʰya

Sutra: 34    
<imau yunajmi [ŚS 18.2.56]>_iti gāvau yunakti puruṣau

Sutra: 35    
<ut tiṣṭʰa prehi [ŚS 18.3.8]> <pra cyavasva [ŚS 18.3.9]>_<udanvatī [ŚS 18.2.48]>_<ita ete [ŚS 18.1.61]>_<agnīṣomā [ŚS 18.2.53]>_<idaṃ pūrvam [ŚS 18.4.44]> iti hariṇībʰir hareyur <ati drava [ŚS 18.2.11-18]>_ity aṣṭabʰiḥ

Sutra: 36    
<idaṃ ta [ŚS 18.3.7]> ity agnim agrataḥ

Sutra: 37    
<prajānaty agʰnye [ŚS 18.3.4]>_ity +jagʰanyāṃ [ed.: jagʰanyaṃ; see Caland, Kl. Schr., p. 4] gām edʰam agniṃ pariṇīya

Sutra: 38    
<syonāsmai bʰava [ŚS 18.2.19]>_ity uttarato_agneḥ śarīraṃ nidadʰāti

Sutra: 39    
adʰvaryava iṣṭiṃ nirvapanti

Sutra: 40    
tasyāṃ yatʰādevataṃ purastāddʰomasaṃstʰitahomān uddʰr̥tya

Sutra: 41    
prāṇāpānau_+avarudʰyoṃnidʰanābʰir [see sūtra 80.30] juhuyāt

Sutra: 42    
atʰa_ubʰayor <apeta [ŚS 18.1.55]> <dadāmi [ŚS 18.2.37]>_ity śāntyudakaṃ kr̥tvā saṃprokṣaṇībʰyāṃ kāmpīlaśākʰāyā dahanaṃ saṃprokṣya

Sutra: 43    
<ud īratām [ŚS 18.1.44]> ity +uddʰatya [ed.: uddʰr̥tya]_abʰyukṣya lakṣaṇaṃ kr̥tvā punar abʰyukṣya prāgdakṣiṇam edʰaś cinvanti

Sutra: 44    
<iyaṃ nārī [ŚS 18.3.1]>_iti patnīm upasaṃveśayati

Sutra: 45    
<ud īrṣva [ŚS 18.3.2]>_ity uttʰāpayati

Sutra: 46    
yad ddʰiraṇyaṃ bibʰarti tad dakṣiṇe pāṇau_+ādʰāya [ed.: ādāya]_ājyenābʰigʰārya jyeṣṭʰena putreṇādāpayati_<idaṃ hiraṇyaṃ [ŚS 18.4.56]>_iti

Sutra: 47    
<svargaṃ yataḥ [ŚS 18.4.56c]>_iti dakṣiṇaṃ hastaṃ nirmārjayati

Sutra: 48    
<daṇḍaṃ hastād [ŚS 18.2.59]> iti mantroktaṃ brāhmaṇasyādāpayati

Sutra: 49    
<dʰanur hastād [ŚS 18.2.60]> iti kṣatriyasya

Sutra: 50    
<aṣṭrām [cf. 18.2.59-60]> iti vaiśyasya

Sutra: 51    
<idaṃ pitr̥bʰyo [ŚS 18.4.51, see Caland, Kl. Schr., p. 4]>_iti darbʰān edʰān str̥ṇāti

Sutra: 52    
tatra_enam uttānam ādadʰīta_<ījānaś +citam [ed.: cittam; cf. vll. in ŚS-edition by ŚPP] ārukṣad agniṃ [ŚS 18.4.14]>_iti

Sutra: 53    
<prācyāṃ tvā diśi [ŚS 18.3.30]>_iti pratidiśam

Sutra: 54    
na_ity uparibabʰravaḥ

Sutra: 55    
anumantrayate

Sutra: 56    
atʰāsya saptasu prāṇeṣu sapta hiraṇyaśakalāni_avāsyati_<amr̥tam asy amr̥tatvāyāmr̥tam asmin dʰehi>_iti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.