TITUS
Atharva-Veda: Kausika-Sutra
Part No. 80
Adhyaya: 11
Kandika: 1[80]
Sutra: 1
atʰa
pitr̥medʰaṃ
vyākʰyāsyāmaḥ
Sutra: 2
dahananidʰānadeśe
parivr̥kṣāṇi
nidʰānakāla
iti
brāhmaṇoktam
Sutra: 3
durbalībʰavantaṃ
śālātr̥ṇeṣu
darbʰān
āstīrya
<syonāsmai
bʰava
[ŚS
18.2.19]>
_ity
avarohayati
Sutra: 4
mantroktau
_anumantrayate
Sutra: 5
<yat
te
kr̥ṣṇaḥ
[ŚS
18.3.55]>
_ity
avadīpayati
Sutra: 6
āhitāgnau
prete
saṃbʰārān
saṃbʰarati
Sutra: 7
ājyaṃ
ca
pr̥ṣadājyaṃ
cājaṃ
ca
gāṃ
ca
Sutra: 8
vasanaṃ
pañcamam
Sutra: 9
hiraṇyaṃ
ṣaṣṭʰam
Sutra: 10
śarīraṃ
nānvālabʰate
Sutra: 11
anyaṃ
ceṣṭantam
anumantrayate
Sutra: 12
śāntyudakaṃ
karoti
_asakalaṃ
cātanānāṃ
cānvāvapate
Sutra: 13
śāntyudakodakena
keśaśmaśruromanakʰāni
saṃhārayanti
Sutra: 14
āplāvayanti
Sutra: 15
anulimpanti
Sutra: 16
srajo
_abʰiharanti
Sutra: 17
evaṃsnātam
alaṃkr̥tam
ahatenāvāgdaśena
vasanena
pracʰādayati
_
<etat
te
devaḥ
[ŚS
18.4.31]>
_
<etat
tvā
vāsaḥ
pratʰamaṃ
nv
āgann
[ŚS
18.2.57a]>
iti
Sutra: 18
<apemaṃ
[ŚS
18.2.27]>
_ity
agniṣu
juhoti
Sutra: 19
ukʰāḥ
kurvanti
Sutra: 20
tāḥ
śakr̥dābʰyantaraṃ
limpanti
śuṣkeṇa
vā
pūrayanti
Sutra: 21
tāḥ
pr̥tʰag
agnibʰiḥ
saṃtāpayanti
_ā
śakr̥dādīpanāt
Sutra: 22
teṣāṃ
haraṇānupūrvam
āhavanīyaṃ
pratʰamaṃ
tato
dakṣiṇāgniṃ
tato
gārhapatyam
Sutra: 23
atʰa
videśe
pretasya
_
<ā
rohata
janitrīṃ
jātavedasaḥ
[ŚS
18.4.1]>
_iti
pr̥tʰag
araṇīṣu
_agnīn
samāropayanti
Sutra: 24
teṣu
yatʰoktaṃ
karoti
Sutra: 25
apivānyavatsāyā
vā
saṃdʰinīkṣīreṇa
_ekaśalākena
vā
mantʰenāgnihotraṃ
juhoti
_ā
dahanāt
Sutra: 26
darśapūrṇamāsayoḥ
kr̥ṣṇakataṇḍulānāṃ
tasyā
ājyena
nāntaṃ
na
bahiḥ
Sutra: 27
palālāni
barhiḥ
Sutra: 28
tilpiñjyā
idʰmāḥ
Sutra: 29
grahān
ājyabʰāgau
purastāddʰomasaṃstʰitahomān
uddʰr̥tya
Sutra: 30
prāṇāpānau
_+avarudʰyoṃnidʰanābʰir
[ed
.:
avarudʰyai
nidʰanābʰir
;
see
Caland
,
Kl
.
Schr
.,
p
. 45]
juhuyāt
Sutra: 31
atʰa
_ubʰayor
<ut
tiṣṭʰa
[ŚS
18.3.8]>
_ity
uttʰāpayati
Sutra: 32
<pra
cyavasva
[ŚS
18.3.9]>
_iti
triḥ
saṃhāpayati
yāvatkr̥tvaś
ca
_uttʰāpayati
Sutra: 33
evam
eva
kūdīṃ
jagʰane
nibadʰya
Sutra: 34
<imau
yunajmi
[ŚS
18.2.56]>
_iti
gāvau
yunakti
puruṣau
vā
Sutra: 35
<ut
tiṣṭʰa
prehi
[ŚS
18.3.8]>
<pra
cyavasva
[ŚS
18.3.9]>
_
<udanvatī
[ŚS
18.2.48]>
_
<ita
ete
[ŚS
18.1.61]>
_
<agnīṣomā
[ŚS
18.2.53]>
_
<idaṃ
pūrvam
[ŚS
18.4.44]>
iti
hariṇībʰir
hareyur
<ati
drava
[ŚS
18.2.11-18]>
_ity
aṣṭabʰiḥ
Sutra: 36
<idaṃ
ta
[ŚS
18.3.7]>
ity
agnim
agrataḥ
Sutra: 37
<prajānaty
agʰnye
[ŚS
18.3.4]>
_ity
+jagʰanyāṃ
[ed
.:
jagʰanyaṃ
;
see
Caland
,
Kl
.
Schr
.,
p
. 4]
gām
edʰam
agniṃ
pariṇīya
Sutra: 38
<syonāsmai
bʰava
[ŚS
18.2.19]>
_ity
uttarato
_agneḥ
śarīraṃ
nidadʰāti
Sutra: 39
adʰvaryava
iṣṭiṃ
nirvapanti
Sutra: 40
tasyāṃ
yatʰādevataṃ
purastāddʰomasaṃstʰitahomān
uddʰr̥tya
Sutra: 41
prāṇāpānau
_+avarudʰyoṃnidʰanābʰir
[see
sūtra
80.30]
juhuyāt
Sutra: 42
atʰa
_ubʰayor
<apeta
[ŚS
18.1.55]>
<dadāmi
[ŚS
18.2.37]>
_ity
śāntyudakaṃ
kr̥tvā
saṃprokṣaṇībʰyāṃ
kāmpīlaśākʰāyā
dahanaṃ
saṃprokṣya
Sutra: 43
<ud
īratām
[ŚS
18.1.44]>
ity
+uddʰatya
[ed
.:
uddʰr̥tya]
_abʰyukṣya
lakṣaṇaṃ
kr̥tvā
punar
abʰyukṣya
prāgdakṣiṇam
edʰaś
cinvanti
Sutra: 44
<iyaṃ
nārī
[ŚS
18.3.1]>
_iti
patnīm
upasaṃveśayati
Sutra: 45
<ud
īrṣva
[ŚS
18.3.2]>
_ity
uttʰāpayati
Sutra: 46
yad
ddʰiraṇyaṃ
bibʰarti
tad
dakṣiṇe
pāṇau
_+ādʰāya
[ed
.:
ādāya]
_ājyenābʰigʰārya
jyeṣṭʰena
putreṇādāpayati
_
<idaṃ
hiraṇyaṃ
[ŚS
18.4.56]>
_iti
Sutra: 47
<svargaṃ
yataḥ
[ŚS
18.4.56c]>
_iti
dakṣiṇaṃ
hastaṃ
nirmārjayati
Sutra: 48
<daṇḍaṃ
hastād
[ŚS
18.2.59]>
iti
mantroktaṃ
brāhmaṇasyādāpayati
Sutra: 49
<dʰanur
hastād
[ŚS
18.2.60]>
iti
kṣatriyasya
Sutra: 50
<aṣṭrām
[cf
. 18.2.59-60]>
iti
vaiśyasya
Sutra: 51
<idaṃ
pitr̥bʰyo
[ŚS
18.4.51,
see
Caland
,
Kl
.
Schr
.,
p
. 4]>
_iti
darbʰān
edʰān
str̥ṇāti
Sutra: 52
tatra
_enam
uttānam
ādadʰīta
_
<ījānaś
+citam
[ed
.:
cittam
;
cf
.
vll
.
in
ŚS-edition
by
ŚPP]
ārukṣad
agniṃ
[ŚS
18.4.14]>
_iti
Sutra: 53
<prācyāṃ
tvā
diśi
[ŚS
18.3.30]>
_iti
pratidiśam
Sutra: 54
na
_ity
uparibabʰravaḥ
Sutra: 55
anumantrayate
Sutra: 56
atʰāsya
saptasu
prāṇeṣu
sapta
hiraṇyaśakalāni
_avāsyati
_
<amr̥tam
asy
amr̥tatvāyāmr̥tam
asmin
dʰehi>
_iti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.