TITUS
Atharva-Veda: Kausika-Sutra
Part No. 81
Previous part

Kandika: 2[81] 
Sutra: 1    atʰāhitāgner darbʰeṣu kr̥ṣṇājinam antarlomāstīrya

Sutra: 2    
tatra_enam uttānam ādʰāya

Sutra: 3    
atʰāsya yajñapātrāṇi pr̥ṣadājyena pūrayitvānurūpaṃ nidadʰati

Sutra: 4    
dakṣiṇe haste juhūm

Sutra: 5    
savya upabʰr̥tam

Sutra: 6    
kaṇṭʰe dʰruvāṃ mukʰe_agnihotrahavanīṃ nāsikayoḥ sruvam

Sutra: 7    
tāni_anumantrayate <juhūr dadʰāra dyām [ŚS 18.4.5]>_<dʰruva ā roha [ŚS 18.4.6]>_iti

Sutra: 8    
lalāṭe prāśitraharaṇam

Sutra: 9    
<imam agne camasaṃ [ŚS 18.3.53]>_iti śirasīḍācamasam

Sutra: 10    
<devā yajñam [ŚS 18.4.2]> ity urasi puroḍāśam

Sutra: 11    
dakṣiṇe pārśve spʰyaṃ savya upaveṣam

Sutra: 12    
udare pātrīṃ

Sutra: 13    
aṣṭʰīvator ulūkʰalamusalam

Sutra: 14    
śroṇyoḥ śakaṭam

Sutra: 15    
antareṇa_ūrū anyāni yajñapātrāni

Sutra: 16    
pādayoḥ śūrpam

Sutra: 17    
apo mr̥nmayāni_upaharanti

Sutra: 18    
ayasmayāni nidadʰati

Sutra: 19    
amā +putrasya [ed.: putrā ca; see Caland, Kl. Schr., p. 4] dr̥ṣat

Sutra: 20    
atʰa_ubʰayor <apaśyaṃ yuvatiṃ [ŚS 18.3.3]> <prajānaty agʰnye [ŚS 18.3.4]>_iti jagʰanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate

Sutra: 21    
tāṃ nairr̥tena jagʰanatāgʰnanta upaveśayanti

Sutra: 22    
tasyāḥ pr̥ṣṭʰato vr̥kkau_uddʰārya pāṇyor asyādadʰati_<ati drava śvānau [ŚS 18.2.11]>_iti

Sutra: 23    
dakṣiṇe dakṣiṇaṃ savye savyam

Sutra: 24    
hr̥daye hr̥dayam

Sutra: 25    
<agner varma [ŚS 18.2.58]>_iti vapayā saptacʰidrayā mukʰaṃ pracʰādayanti

Sutra: 26    
yatʰāgātraṃ gātrāṇi

Sutra: 27    
dakṣiṇair dakṣiṇāni savyaiḥ savyāni

Sutra: 28    
anubaddʰaśiraḥpādena gośālāṃ carmaṇāvacʰādya

Sutra: 29    
<ajo bʰāgas [ŚS 18.2.8]>_<ut tvā vahantu [ŚS 18.2.22]>_iti dakṣiṇato_ajaṃ badʰnāti

Sutra: 30    
<asmād vai tvam ajāyatʰā ayaṃ tvad adʰi jāyatām asau svāhā [cf. JB 1.2, 1.47, cf. TA 6.2.1, 6.4.2, ĀśvGS 4.3.27]>_ity urasi gr̥he juhoti

Sutra: 31    
tatʰāgniṣu juhoti_<agnaye svāhā kāmāya svāhā lokāya svāhā [cf. ĀśvGS 4.3.26]>_iti

Sutra: 32    
dakṣiṇāgnau_ity eke

Sutra: 33    
<mainam agne vi dahaḥ [ŚS 18.2.4]> <śaṃ tapa [ŚS 18.2.36]> rabʰasva [ŚS 18.3.71 e.a.]>; <prajānantaḥ [ŚS 2.34.5]>_iti kaniṣṭʰa ādīpayati

Sutra: 34    
ādīpte sruveṇa yāmān homān_juhoti <pareyivāṃsaṃ pravato mahīr iti [ŚS 18.1.49]>

Sutra: 35    
<yamo no gātuṃ pratʰamo viveda [ŚS 18.1.50]> iti dve pratʰame

Sutra: 36    
<aṅgiraso naḥ pitaro navagvā [ŚS 18.1.58]> iti saṃhitāḥ sapta

Sutra: 37    
<yo mamāra pratʰamo martyānāṃ [ŚS 18.3.13]> <ye naḥ pituḥ pitaro ye pitāmahā [ŚS 18.2.49]> ity ekādaśa

Sutra: 38    
atʰa sārasvatāḥ

Sutra: 39    
<sarasvatīṃ devayanto havante [ŚS 18.1.41]> <sarasvatīṃ pitaro havante [ŚS 18.1.42]> <sarasvati saratʰaṃ yayātʰa [ŚS 18.1.43]> <sarasvati vrateṣu te [ŚS 7.68.1]>_<idaṃ te havyaṃ gʰr̥tavat sarasvati [ŚS 7.68.2]>_<indro marutvān [ŚS 18.3.25]> iti

Sutra: 40    
dakṣiṇato_anyasminn anuṣṭʰātā juhoti

Sutra: 41    
sarvair upatiṣṭʰanti trīṇi prabʰr̥tir

Sutra: 42    
api vānuṣṭʰānībʰiḥ

Sutra: 43    
etā anuṣṭʰānyaḥ

Sutra: 44    
<mainam agne vi daho [ŚS 18.2.4]>_itiprabʰr̥ti_<ava sr̥ja [ŚS 18.2.10]>_iti varjayitvā <sahasranītʰāḥ [ŚS 18.2.18]>_ity ātaḥ

Sutra: 45    
roha janitrīṃ jātavedasaḥ [ŚS 18.4.1]>_iti pañcadaśabʰir āhitāgnim

Sutra: 46    
<mitrāvaruṇā pari mām adʰātām [ŚS 18.3.12]> iti pāṇī prakṣālayate

Sutra: 47    
<varcasā māṃ [ŚS 18.3.10(11)]>_ity ācāmati

Sutra: 48    
<vivasvān no [ŚS 18.3.61]>_ity uttarato_anyasminn anuṣṭʰātā juhoti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.