TITUS
Atharva-Veda: Kausika-Sutra
Part No. 81
Kandika: 2[81]
Sutra: 1
atʰāhitāgner
darbʰeṣu
kr̥ṣṇājinam
antarlomāstīrya
Sutra: 2
tatra
_enam
uttānam
ādʰāya
Sutra: 3
atʰāsya
yajñapātrāṇi
pr̥ṣadājyena
pūrayitvānurūpaṃ
nidadʰati
Sutra: 4
dakṣiṇe
haste
juhūm
Sutra: 5
savya
upabʰr̥tam
Sutra: 6
kaṇṭʰe
dʰruvāṃ
mukʰe
_agnihotrahavanīṃ
nāsikayoḥ
sruvam
Sutra: 7
tāni
_anumantrayate
<juhūr
dadʰāra
dyām
[ŚS
18.4.5]>
_
<dʰruva
ā
roha
[ŚS
18.4.6]>
_iti
Sutra: 8
lalāṭe
prāśitraharaṇam
Sutra: 9
<imam
agne
camasaṃ
[ŚS
18.3.53]>
_iti
śirasīḍācamasam
Sutra: 10
<devā
yajñam
[ŚS
18.4.2]>
ity
urasi
puroḍāśam
Sutra: 11
dakṣiṇe
pārśve
spʰyaṃ
savya
upaveṣam
Sutra: 12
udare
pātrīṃ
Sutra: 13
aṣṭʰīvator
ulūkʰalamusalam
Sutra: 14
śroṇyoḥ
śakaṭam
Sutra: 15
antareṇa
_ūrū
anyāni
yajñapātrāni
Sutra: 16
pādayoḥ
śūrpam
Sutra: 17
apo
mr̥nmayāni
_upaharanti
Sutra: 18
ayasmayāni
nidadʰati
Sutra: 19
amā
+putrasya
[ed
.:
putrā
ca
;
see
Caland
,
Kl
.
Schr
.,
p
. 4]
dr̥ṣat
Sutra: 20
atʰa
_ubʰayor
<apaśyaṃ
yuvatiṃ
[ŚS
18.3.3]>
<prajānaty
agʰnye
[ŚS
18.3.4]>
_iti
jagʰanyāṃ
gāṃ
prasavyaṃ
pariṇīyamānām
anumantrayate
Sutra: 21
tāṃ
nairr̥tena
jagʰanatāgʰnanta
upaveśayanti
Sutra: 22
tasyāḥ
pr̥ṣṭʰato
vr̥kkau
_uddʰārya
pāṇyor
asyādadʰati
_
<ati
drava
śvānau
[ŚS
18.2.11]>
_iti
Sutra: 23
dakṣiṇe
dakṣiṇaṃ
savye
savyam
Sutra: 24
hr̥daye
hr̥dayam
Sutra: 25
<agner
varma
[ŚS
18.2.58]>
_iti
vapayā
saptacʰidrayā
mukʰaṃ
pracʰādayanti
Sutra: 26
yatʰāgātraṃ
gātrāṇi
Sutra: 27
dakṣiṇair
dakṣiṇāni
savyaiḥ
savyāni
Sutra: 28
anubaddʰaśiraḥpādena
gośālāṃ
carmaṇāvacʰādya
Sutra: 29
<ajo
bʰāgas
[ŚS
18.2.8]>
_
<ut
tvā
vahantu
[ŚS
18.2.22]>
_iti
dakṣiṇato
_ajaṃ
badʰnāti
Sutra: 30
<asmād
vai
tvam
ajāyatʰā
ayaṃ
tvad
adʰi
jāyatām
asau
svāhā
[cf
.
JB
1.2, 1.47,
cf
.
TA
6.2.1, 6.4.2,
ĀśvGS
4.3.27]>
_ity
urasi
gr̥he
juhoti
Sutra: 31
tatʰāgniṣu
juhoti
_
<agnaye
svāhā
kāmāya
svāhā
lokāya
svāhā
[cf
.
ĀśvGS
4.3.26]>
_iti
Sutra: 32
dakṣiṇāgnau
_ity
eke
Sutra: 33
<mainam
agne
vi
dahaḥ
[ŚS
18.2.4]>
<śaṃ
tapa
[ŚS
18.2.36]>
<ā
rabʰasva
[ŚS
18.3.71
e.a.]>
;
<prajānantaḥ
[ŚS
2.34.5]>
_iti
kaniṣṭʰa
ādīpayati
Sutra: 34
ādīpte
sruveṇa
yāmān
homān
_juhoti
<pareyivāṃsaṃ
pravato
mahīr
iti
[ŚS
18.1.49]>
Sutra: 35
<yamo
no
gātuṃ
pratʰamo
viveda
[ŚS
18.1.50]>
iti
dve
pratʰame
Sutra: 36
<aṅgiraso
naḥ
pitaro
navagvā
[ŚS
18.1.58]>
iti
saṃhitāḥ
sapta
Sutra: 37
<yo
mamāra
pratʰamo
martyānāṃ
[ŚS
18.3.13]>
<ye
naḥ
pituḥ
pitaro
ye
pitāmahā
[ŚS
18.2.49]>
ity
ekādaśa
Sutra: 38
atʰa
sārasvatāḥ
Sutra: 39
<sarasvatīṃ
devayanto
havante
[ŚS
18.1.41]>
<sarasvatīṃ
pitaro
havante
[ŚS
18.1.42]>
<sarasvati
yā
saratʰaṃ
yayātʰa
[ŚS
18.1.43]>
<sarasvati
vrateṣu
te
[ŚS
7.68.1]>
_
<idaṃ
te
havyaṃ
gʰr̥tavat
sarasvati
[ŚS
7.68.2]>
_
<indro
mā
marutvān
[ŚS
18.3.25]>
iti
Sutra: 40
dakṣiṇato
_anyasminn
anuṣṭʰātā
juhoti
Sutra: 41
sarvair
upatiṣṭʰanti
trīṇi
prabʰr̥tir
vā
Sutra: 42
api
vānuṣṭʰānībʰiḥ
Sutra: 43
etā
anuṣṭʰānyaḥ
Sutra: 44
<mainam
agne
vi
daho
[ŚS
18.2.4]>
_itiprabʰr̥ti
_
<ava
sr̥ja
[ŚS
18.2.10]>
_iti
varjayitvā
<sahasranītʰāḥ
[ŚS
18.2.18]>
_ity
ātaḥ
Sutra: 45
<ā
roha
janitrīṃ
jātavedasaḥ
[ŚS
18.4.1]>
_iti
pañcadaśabʰir
āhitāgnim
Sutra: 46
<mitrāvaruṇā
pari
mām
adʰātām
[ŚS
18.3.12]>
iti
pāṇī
prakṣālayate
Sutra: 47
<varcasā
māṃ
[ŚS
18.3.10(11)]>
_ity
ācāmati
Sutra: 48
<vivasvān
no
[ŚS
18.3.61]>
_ity
uttarato
_anyasminn
anuṣṭʰātā
juhoti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.