TITUS
Atharva-Veda: Kausika-Sutra
Part No. 82
Kandika: 3[82]
Sutra: 1
yavīyaḥpratʰamāni
karmāṇi
prāṅmukʰānāṃ
yajñopavītināṃ
dakṣiṇāvr̥tam
Sutra: 2
atʰa
_eṣāṃ
saptasapta
śarkarāḥ
pāṇiṣu
_+āvapati
[ed
.:
āvapate
;
thus
Caland
,
Kl
.
Schr
.,
p
. 47]
Sutra: 3
tāsām
eka
_ekāṃ
savyenāvācīnahastenāvakiranto
_anavekṣamāṇā
vrajanti
Sutra: 4
apāgʰenānumantrayate
Sutra: 5
sarve
_agrato
brahmaṇo
vrajanti
Sutra: 6
<mā
pra
gāma
[ŚS
13.1.59]>
_iti
japanta
udakānte
+vyagʰāpagʰe
japati+
[ed
.:
vyapādye
japanti
;
see
Caland
,
Kl
.
Schr
.,
p
. 71-72]
Sutra: 7
paścād
avasiñcati
Sutra: 8
<ud
uttamaṃ
[ŚS
18.4.69]>
_iti
jyeṣṭʰaḥ
Sutra: 9
<payasvatīr
[ŚS
18.3.56
(e.a.)]>
;
iti
brahmā
_\\
_uktāḥ
piñjūlīr
āvapati
Sutra: 10
śāntyudakenācamyābʰyukṣya
_
<aśvāvatīṃ
[ŚS
18.2.31]>
_iti
nadīṃ
tārayate
Sutra: 11
nakṣatraṃ
dr̥ṣṭvā
_upatiṣṭʰate
<nakṣatrāṇāṃ
mā
saṃkāśaś
ca
pratīkāśaś
cāvatām
[cf
.
VaitS
11.13]>
iti
Sutra: 12
śāmyākīḥ
samidʰa
+ādāya
[ed
.:
ādʰāya
;
see
Caland
,
Kl
.
Schr
.,
p
. 47]
_agrato
brahmā
japati
Sutra: 13
<yasya
trayā
gatam
anuprayanti
devā
manuṣyāḥ
paśavaś
ca
sarve
\
taṃ
no
devaṃ
mano
adʰi
bravītu
sunītir
no
nayatu
dviṣate
mā
radʰāma
[PS
1.78.4]>
_iti
śāntyudakenācamyābʰyukṣya
Sutra: 14
<nissālām
[ŚS
2.14.1]>
iti
śālāniveśanaṃ
saṃprokṣya
Sutra: 15
<ūrjaṃ
bibʰrad
[ŚS
7.60.1]>
iti
prapādayati
Sutra: 16
nadīm
ālambʰayati
gām
agnim
aśmānaṃ
ca
Sutra: 17
<yavo
'si
yavayāsmad
dveṣo
yavayārātim
[cf
.
TS
1.3.1.1
etc.]>
;
iti
yavān
Sutra: 18
<kʰalvakāsya
[em
.
Bloomfield
:
+kʰalvakāsi
?]
[-]>
_iti
kʰalvān
kʰalakulān
_ca
Sutra: 19
+vyagʰāpagʰābʰyāṃ
[ed
.:
vyapādyābʰyāṃ
;
Caland
,
Kl
.
Schr
.,
p
. 71-72]
śāmyākīr
ādʰāpayati
Sutra: 20
tāsāṃ
dʰūmaṃ
bʰakṣayanti
Sutra: 21
yadyat
kravyād
gr̥hyed
yadi
kravyādā
nānte
'paredyuḥ
\
<divo
nabʰaḥ
śukraṃ
payo
duhānā
iṣam
ūrjaṃ
pinvamānāḥ
\\
apāṃ
yonim
apādʰvaṃ
svadʰā
yāś
cakr̥ṣe
jīvaṃs
tās
te
santu
madʰuścutaḥ
[cf
.
PS
19.52.1-3]>
ity
agnau
stʰālīpākaṃ
nipr̥ṇāti
Sutra: 22
ādahane
cāpivānyavatsāṃ
dohayitvā
tasyāḥ
pr̥ṣṭʰe
juhoti
<vaiśvānare
havir
idaṃ
juhomi
[ŚS
18.4.35
etc.]>
;
_iti
Sutra: 23
tasyāḥ
payasi
Sutra: 24
stʰālīpaka
ity
eke
Sutra: 25
<ye
agnayo
[ŚS
3.21.1]>
_iti
pālāśyā
darvyā
mantʰam
upamatʰya
kāmpīlībʰyām
upamantʰanībʰyāṃ
tr̥tīyasyām
astʰīni
_abʰijuhoti
Sutra: 26
<upa
dyām
[ŚS
18.3.5]>
_
<śaṃ
te
nīhāro
[ŚS
18.3.60]>
_iti
mantroktāni
_avadāya
Sutra: 27
kṣīrotsiktena
brāhmaṇasyāvasiñcati
madʰūtsiktena
kṣatriyasya
_udakena
vaiśyasya
Sutra: 28
<ava
sr̥ja
[ŚS
18.2.10]>
_ity
anumantrayate
Sutra: 29
<mā
te
mano
[ŚS
18.2.24]>
<yat
te
aṅgam
[ŚS
18.2.26]>
iti
saṃcinoti
[emended
text
+
sūtra-division
[ŚS
29-30-31]
acc
.
to
Caland
,
Kl
.
Schr
.,
p
. 47)
Sutra: 30
+pattaḥ
[thus
Caland
;
ed
.:
paccʰaḥ]
pratʰamaṃ
śīrṣakapālāni
paścāt
Sutra: 31
kalaśe
samopya
sarvasurabʰicūrṇair
avakīrya
_uttʰāpanībʰir
uttʰāpya
hariṇībʰir
hareyuḥ
Sutra: 32
<mā
tvā
vr̥kṣaḥ
[ŚS
18.2.25]>
_iti
vr̥kṣamūle
nidadʰāti
Sutra: 33
<syonāsmai
bʰava
[ŚS
18.2.19]>
_iti
bʰūmau
trirātram
arasāśinaḥ
karmāṇi
kurvate
Sutra: 34
daśarātra
ity
eke
Sutra: 35
yatʰākuladʰarmaṃ
vā
Sutra: 36
ūrdʰvaṃ
tr̥tīyasyā
vaivasvataṃ
stʰālīpākaṃ
śrapayitvā
<vivasvān
no
[ŚS
18.3.61]>
_iti
juhoti
Sutra: 37
yuktābʰyāṃ
tr̥tīyām
Sutra: 38
ānumatīṃ
caturtʰīm
Sutra: 39
śeṣaṃ
śāntyudakena
_upasicyābʰimantrya
prāśayati
Sutra: 40
<ā
pra
cyavetʰām
[ŚS
18.4.49]>
iti
gāvau
_upayacʰati
Sutra: 41
<eyam
agann
[ŚS
18.4.50]>
iti
daśagavāvarārdʰyā
dakṣiṇā
Sutra: 42
dvādaśarātraṃ
kartā
yamavrataṃ
caret
Sutra: 43
ekacailas
tricailo
cā
Sutra: 44
haviṣyabʰakṣaḥ
Sutra: 45
sāyaṃprātar
upaspr̥śet
Sutra: 46
brahmacārī
vratī
_adʰaḥ
śayīta
Sutra: 47
svastyayanāni
prayuñjīta
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.