TITUS
Atharva-Veda: Kausika-Sutra
Part No. 82
Previous part

Kandika: 3[82] 
Sutra: 1    yavīyaḥpratʰamāni karmāṇi prāṅmukʰānāṃ yajñopavītināṃ dakṣiṇāvr̥tam

Sutra: 2    
atʰa_eṣāṃ saptasapta śarkarāḥ pāṇiṣu_+āvapati [ed.: āvapate; thus Caland, Kl. Schr., p. 47]

Sutra: 3    
tāsām eka_ekāṃ savyenāvācīnahastenāvakiranto_anavekṣamāṇā vrajanti

Sutra: 4    
apāgʰenānumantrayate

Sutra: 5    
sarve_agrato brahmaṇo vrajanti

Sutra: 6    
<mā pra gāma [ŚS 13.1.59]>_iti japanta udakānte +vyagʰāpagʰe japati+ [ed.: vyapādye japanti; see Caland, Kl. Schr., p. 71-72]

Sutra: 7    
paścād avasiñcati

Sutra: 8    
<ud uttamaṃ [ŚS 18.4.69]>_iti jyeṣṭʰaḥ

Sutra: 9    
<payasvatīr [ŚS 18.3.56 (e.a.)]>; iti brahmā_\\_uktāḥ piñjūlīr āvapati

Sutra: 10    
śāntyudakenācamyābʰyukṣya_<aśvāvatīṃ [ŚS 18.2.31]>_iti nadīṃ tārayate

Sutra: 11    
nakṣatraṃ dr̥ṣṭvā_upatiṣṭʰate <nakṣatrāṇāṃ saṃkāśaś ca pratīkāśaś cāvatām [cf. VaitS 11.13]> iti

Sutra: 12    
śāmyākīḥ samidʰa +ādāya [ed.: ādʰāya; see Caland, Kl. Schr., p. 47]_agrato brahmā japati

Sutra: 13    
<yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve \ taṃ no devaṃ mano adʰi bravītu sunītir no nayatu dviṣate radʰāma [PS 1.78.4]>_iti śāntyudakenācamyābʰyukṣya

Sutra: 14    
<nissālām [ŚS 2.14.1]> iti śālāniveśanaṃ saṃprokṣya

Sutra: 15    
<ūrjaṃ bibʰrad [ŚS 7.60.1]> iti prapādayati

Sutra: 16    
nadīm ālambʰayati gām agnim aśmānaṃ ca

Sutra: 17    
<yavo 'si yavayāsmad dveṣo yavayārātim [cf. TS 1.3.1.1 etc.]>; iti yavān

Sutra: 18    
<kʰalvakāsya [em. Bloomfield: +kʰalvakāsi ?] [-]>_iti kʰalvān kʰalakulān_ca

Sutra: 19    
+vyagʰāpagʰābʰyāṃ [ed.: vyapādyābʰyāṃ; Caland, Kl. Schr., p. 71-72] śāmyākīr ādʰāpayati

Sutra: 20    
tāsāṃ dʰūmaṃ bʰakṣayanti

Sutra: 21    
yadyat kravyād gr̥hyed yadi kravyādā nānte 'paredyuḥ \ <divo nabʰaḥ śukraṃ payo duhānā iṣam ūrjaṃ pinvamānāḥ \\ apāṃ yonim apādʰvaṃ svadʰā yāś cakr̥ṣe jīvaṃs tās te santu madʰuścutaḥ [cf. PS 19.52.1-3]> ity agnau stʰālīpākaṃ nipr̥ṇāti

Sutra: 22    
ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pr̥ṣṭʰe juhoti <vaiśvānare havir idaṃ juhomi [ŚS 18.4.35 etc.]>;_iti

Sutra: 23    
tasyāḥ payasi

Sutra: 24    
stʰālīpaka ity eke

Sutra: 25    
<ye agnayo [ŚS 3.21.1]>_iti pālāśyā darvyā mantʰam upamatʰya kāmpīlībʰyām upamantʰanībʰyāṃ tr̥tīyasyām astʰīni_abʰijuhoti

Sutra: 26    
<upa dyām [ŚS 18.3.5]>_<śaṃ te nīhāro [ŚS 18.3.60]>_iti mantroktāni_avadāya

Sutra: 27    
kṣīrotsiktena brāhmaṇasyāvasiñcati madʰūtsiktena kṣatriyasya_udakena vaiśyasya

Sutra: 28    
<ava sr̥ja [ŚS 18.2.10]>_ity anumantrayate

Sutra: 29    
<mā te mano [ŚS 18.2.24]> <yat te aṅgam [ŚS 18.2.26]> iti saṃcinoti [emended text + sūtra-division [ŚS 29-30-31] acc. to Caland, Kl. Schr., p. 47)

Sutra: 30    
+pattaḥ [thus Caland; ed.: paccʰaḥ] pratʰamaṃ śīrṣakapālāni paścāt

Sutra: 31    
kalaśe samopya sarvasurabʰicūrṇair avakīrya_uttʰāpanībʰir uttʰāpya hariṇībʰir hareyuḥ

Sutra: 32    
<mā tvā vr̥kṣaḥ [ŚS 18.2.25]>_iti vr̥kṣamūle nidadʰāti

Sutra: 33    
<syonāsmai bʰava [ŚS 18.2.19]>_iti bʰūmau trirātram arasāśinaḥ karmāṇi kurvate

Sutra: 34    
daśarātra ity eke

Sutra: 35    
yatʰākuladʰarmaṃ

Sutra: 36    
ūrdʰvaṃ tr̥tīyasyā vaivasvataṃ stʰālīpākaṃ śrapayitvā <vivasvān no [ŚS 18.3.61]>_iti juhoti

Sutra: 37    
yuktābʰyāṃ tr̥tīyām

Sutra: 38    
ānumatīṃ caturtʰīm

Sutra: 39    
śeṣaṃ śāntyudakena_upasicyābʰimantrya prāśayati

Sutra: 40    
pra cyavetʰām [ŚS 18.4.49]> iti gāvau_upayacʰati

Sutra: 41    
<eyam agann [ŚS 18.4.50]> iti daśagavāvarārdʰyā dakṣiṇā

Sutra: 42    
dvādaśarātraṃ kartā yamavrataṃ caret

Sutra: 43    
ekacailas tricailo

Sutra: 44    
haviṣyabʰakṣaḥ

Sutra: 45    
sāyaṃprātar upaspr̥śet

Sutra: 46    
brahmacārī vratī_adʰaḥ śayīta

Sutra: 47    
svastyayanāni prayuñjīta



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.