TITUS
Atharva-Veda: Kausika-Sutra
Part No. 83
Kandika: 4[83]
Sutra: 1
pitr̥̄n
nidʰāsyan
saṃbʰārān
saṃbʰarati
Sutra: 2
ekādaśa
+carūn
acakrakr̥tān+
[ed
.:
carūñ
cakrakr̥tān
;
see
Caland
,
Gebraeuche
,
p
. 134,
n
. 493]
kārayati
Sutra: 3
śatātr̥ṇṇasahasrātr̥ṇṇau
ca
pāśīm
ūṣam
sikatāḥ
śaṅkʰaṃ
śālūkaṃ
sarvasurabʰiśamīcūrṇakr̥taṃ
śāntavr̥kṣasya
nāvaṃ
tripādakam
Sutra: 4
dve
niḥśīyamāne
nīlalohite
sūtre
savyarajjuṃ
śāntavr̥kṣasya
caturaḥ
śaṅkūn
_caturaḥ
paridʰīn
vāraṇaṃ
śāmīlam
audumbaraṃ
pālāśaṃ
vr̥kṣasya
śāntauṣadʰīḥ
Sutra: 5
māgʰe
nidadʰyāt
_māgʰaṃ
bʰūd
iti
Sutra: 6
śaradi
nidadʰyāt
_śāmyatv
agʰam
iti
Sutra: 7
nidāgʰe
nidadʰyāt
_nidahyatām
agʰam
iti
Sutra: 8
amāvāsyāyāṃ
nidadʰyād
amā
hi
pitaro
bʰavanti
Sutra: 9
atʰāvasānam
Sutra: 10
tad
yat
samaṃ
samūlam
avidagdʰaṃ
pratiṣṭʰitaṃ
prāgudakpravaṇam
Sutra: 11
yatrākaṇṭakā
vr̥kṣāś
ca
_oṣadʰayaś
ca
Sutra: 12
unnataṃ
svargakāmaś
ca
Sutra: 13
śvo
'māvāsyā
_iti
gāṃ
kārayate
Sutra: 14
tasyāḥ
savyaṃ
cāpagʰanaṃ
prapākaṃ
ca
nidʰāya
Sutra: 15
bʰikṣāṃ
kārayati
Sutra: 16
grāme
yāmasārasvatān
homān
hutvā
Sutra: 17
saṃprokṣaṇībʰyāṃ
kāmpīlaśākʰayā
niveśanam
anucarya
Sutra: 18
prāgdakṣiṇaṃ
śākʰāṃ
pravidʰya
sīreṇa
karṣayitvā
śākʰābʰiḥ
parivārya
Sutra: 19
<punar
dehi
[ŚS
18.3.70]>
_iti
vr̥kṣamūlād
ādatte
Sutra: 20
<yat
te
kr̥ṣṇaḥ
[ŚS
18.3.55]>
_iti
bʰūmer
vasane
samopya
sarvasurabʰicūrṇair
avakīrya
_uttʰāpanībʰir
uttʰāpya
hariṇībʰir
hareyuḥ
Sutra: 21
avidanto
deśāt
pāṃsūn
Sutra: 22
api
vā
_udakānte
vasanam
āstīryāsau
_iti
hvayet
Sutra: 23
tatra
yo
jantur
nipatet
tam
uttʰāpanībʰir
uttʰāpya
hariṇībʰir
hareyuḥ
Sutra: 24
api
vā
trīṇi
ṣaṣṭiśatāni
palāśatsarūṇām
Sutra: 25
grāme
dakṣiṇodagdvāraṃ
vimitaṃ
darbʰair
āstārayati
Sutra: 26
uttaraṃ
jīvasaṃcaro
dakṣiṇaṃ
pitr̥saṃcaraḥ
Sutra: 27
anastamite
_
<ā
yāta
[ŚS
18.4.62]>
_ity
āyāpayati
Sutra: 28
<ācyā
jānu
[ŚS
18.1.52]>
_ity
upaveśayati
Sutra: 29
<saṃ
viśantv
[ŚS
18.2.29]>
iti
saṃveśayati
Sutra: 30
<etad
vaḥ
pitaraḥ
pātram
[cf
.
VSM
2.32,
ManB
2.3.14
etc.]>
;
iti
trīṇy
udakaṃsān
ninayati
Sutra: 31
trīn
snātānuliptān
brāhmaṇān
madʰumantʰaṃ
pāyayati
Sutra: 32
brahmaṇe
madʰuparkam
āhārayati
Sutra: 33
gāṃ
vedayante
Sutra: 34
kuruta
_ity
āha
Sutra: 35
tasyā
dakṣiṇam
ardʰaṃ
brāhmaṇān
bʰojayati
savyaṃ
pitr̥̄n
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.