TITUS
Atharva-Veda: Kausika-Sutra
Part No. 83
Previous part

Kandika: 4[83] 
Sutra: 1    pitr̥̄n nidʰāsyan saṃbʰārān saṃbʰarati

Sutra: 2    
ekādaśa +carūn acakrakr̥tān+ [ed.: carūñ cakrakr̥tān; see Caland, Gebraeuche, p. 134, n. 493] kārayati

Sutra: 3    
śatātr̥ṇṇasahasrātr̥ṇṇau ca pāśīm ūṣam sikatāḥ śaṅkʰaṃ śālūkaṃ sarvasurabʰiśamīcūrṇakr̥taṃ śāntavr̥kṣasya nāvaṃ tripādakam

Sutra: 4    
dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavr̥kṣasya caturaḥ śaṅkūn_caturaḥ paridʰīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vr̥kṣasya śāntauṣadʰīḥ

Sutra: 5    
māgʰe nidadʰyāt_māgʰaṃ bʰūd iti

Sutra: 6    
śaradi nidadʰyāt_śāmyatv agʰam iti

Sutra: 7    
nidāgʰe nidadʰyāt_nidahyatām agʰam iti

Sutra: 8    
amāvāsyāyāṃ nidadʰyād amā hi pitaro bʰavanti

Sutra: 9    
atʰāvasānam

Sutra: 10    
tad yat samaṃ samūlam avidagdʰaṃ pratiṣṭʰitaṃ prāgudakpravaṇam

Sutra: 11    
yatrākaṇṭakā vr̥kṣāś ca_oṣadʰayaś ca

Sutra: 12    
unnataṃ svargakāmaś ca

Sutra: 13    
śvo 'māvāsyā_iti gāṃ kārayate

Sutra: 14    
tasyāḥ savyaṃ cāpagʰanaṃ prapākaṃ ca nidʰāya

Sutra: 15    
bʰikṣāṃ kārayati

Sutra: 16    
grāme yāmasārasvatān homān hutvā

Sutra: 17    
saṃprokṣaṇībʰyāṃ kāmpīlaśākʰayā niveśanam anucarya

Sutra: 18    
prāgdakṣiṇaṃ śākʰāṃ pravidʰya sīreṇa karṣayitvā śākʰābʰiḥ parivārya

Sutra: 19    
<punar dehi [ŚS 18.3.70]>_iti vr̥kṣamūlād ādatte

Sutra: 20    
<yat te kr̥ṣṇaḥ [ŚS 18.3.55]>_iti bʰūmer vasane samopya sarvasurabʰicūrṇair avakīrya_uttʰāpanībʰir uttʰāpya hariṇībʰir hareyuḥ

Sutra: 21    
avidanto deśāt pāṃsūn

Sutra: 22    
api _udakānte vasanam āstīryāsau_iti hvayet

Sutra: 23    
tatra yo jantur nipatet tam uttʰāpanībʰir uttʰāpya hariṇībʰir hareyuḥ

Sutra: 24    
api trīṇi ṣaṣṭiśatāni palāśatsarūṇām

Sutra: 25    
grāme dakṣiṇodagdvāraṃ vimitaṃ darbʰair āstārayati

Sutra: 26    
uttaraṃ jīvasaṃcaro dakṣiṇaṃ pitr̥saṃcaraḥ

Sutra: 27    
anastamite_ yāta [ŚS 18.4.62]>_ity āyāpayati

Sutra: 28    
<ācyā jānu [ŚS 18.1.52]>_ity upaveśayati

Sutra: 29    
<saṃ viśantv [ŚS 18.2.29]> iti saṃveśayati

Sutra: 30    
<etad vaḥ pitaraḥ pātram [cf. VSM 2.32, ManB 2.3.14 etc.]>; iti trīṇy udakaṃsān ninayati

Sutra: 31    
trīn snātānuliptān brāhmaṇān madʰumantʰaṃ pāyayati

Sutra: 32    
brahmaṇe madʰuparkam āhārayati

Sutra: 33    
gāṃ vedayante

Sutra: 34    
kuruta_ity āha

Sutra: 35    
tasyā dakṣiṇam ardʰaṃ brāhmaṇān bʰojayati savyaṃ pitr̥̄n



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.