TITUS
Atharva-Veda: Kausika-Sutra
Part No. 84
Previous part

Kandika: 5[84] 
Sutra: 1    <vaha vapāṃ jātavedaḥ pitr̥bʰyo yatraitān vettʰa nihitān parāke \ medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadʰā [see 45.14, cf. ManB 2.3.18, VSM 35.20]>_iti vapāyās trir juhoti

Sutra: 2    
<imaṃ yama [ŚS 18.1.60]>_iti yamāya caturtʰīm

Sutra: 3    
ekaviṃśatyā yavaiḥ kr̥śaraṃ randʰayati yutam anyat prapākaṃ ca

Sutra: 4    
sayavasya jīvāḥ prāśnanti

Sutra: 5    
atʰa_itarasya piṇḍaṃ nipr̥ṇāti

Sutra: 6    
<yaṃ te mantʰaṃ [ŚS 18.4.42]>_iti mantroktaṃ vimite nipr̥ṇāti

Sutra: 7    
tad udgatoṣma hartāro [ed. -oṣmahart-, Caland Ahnencult p. 264] dāsā bʰuñjate

Sutra: 8    
vīṇā vadantu_ity āha

Sutra: 9    
mahayata pitr̥̄n iti riktakumbʰaṃ vimitamadʰye nidʰāya taṃ jaradupānahāgʰnanti

Sutra: 10    
<kasye mr̥jānā [ŚS 18.3.17]> iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇān ūrūn agʰnānāḥ

Sutra: 11    
evaṃ madʰyarātre_aparātre ca

Sutra: 12    
purā vivāhāt samāṃsaḥ piṇḍapitr̥yajñaḥ

Sutra: 13    
uttʰāpanībʰir uttʰāpya hariṇībʰir hareyuḥ

Sutra: 14    
atʰa_<avasāya [?, R̥V 10.169.1d, PS 19.51.5d? Note Caland, Kl. Schr., p. 48)]>_iti paścāt pūrvakr̥tebʰyaḥ pūrvāṇi pūrvebʰyo_aparāṇi yavīyasām

Sutra: 15    
prāgdakṣiṇāṃ diśam abʰy uttarām aparāṃ diśam abʰitiṣṭʰanti

Sutra: 16    
yatʰā citiṃ tatʰā śmaśānaṃ dakṣiṇāparāṃ diśam abʰi pravaṇam



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.