TITUS
Atharva-Veda: Kausika-Sutra
Part No. 84
Kandika: 5[84]
Sutra: 1
<vaha
vapāṃ
jātavedaḥ
pitr̥bʰyo
yatraitān
vettʰa
nihitān
parāke
\
medasaḥ
kulyā
upa
tān
sravantu
satyā
eṣām
āśiṣaḥ
santu
kāmāḥ
svāhā
svadʰā
[see
45.14,
cf
.
ManB
2.3.18,
VSM
35.20]>
_iti
vapāyās
trir
juhoti
Sutra: 2
<imaṃ
yama
[ŚS
18.1.60]>
_iti
yamāya
caturtʰīm
Sutra: 3
ekaviṃśatyā
yavaiḥ
kr̥śaraṃ
randʰayati
yutam
anyat
prapākaṃ
ca
Sutra: 4
sayavasya
jīvāḥ
prāśnanti
Sutra: 5
atʰa
_itarasya
piṇḍaṃ
nipr̥ṇāti
Sutra: 6
<yaṃ
te
mantʰaṃ
[ŚS
18.4.42]>
_iti
mantroktaṃ
vimite
nipr̥ṇāti
Sutra: 7
tad
udgatoṣma
hartāro
[ed
.
-oṣmahart
-,
Caland
Ahnencult
p
. 264]
dāsā
bʰuñjate
Sutra: 8
vīṇā
vadantu
_ity
āha
Sutra: 9
mahayata
pitr̥̄n
iti
riktakumbʰaṃ
vimitamadʰye
nidʰāya
taṃ
jaradupānahāgʰnanti
Sutra: 10
<kasye
mr̥jānā
[ŚS
18.3.17]>
iti
triḥ
prasavyaṃ
prakīrṇakeśyaḥ
pariyanti
dakṣiṇān
ūrūn
agʰnānāḥ
Sutra: 11
evaṃ
madʰyarātre
_aparātre
ca
Sutra: 12
purā
vivāhāt
samāṃsaḥ
piṇḍapitr̥yajñaḥ
Sutra: 13
uttʰāpanībʰir
uttʰāpya
hariṇībʰir
hareyuḥ
Sutra: 14
atʰa
_
<avasāya
[?,
R̥V
10.169.1d
,
PS
19.51.5d
?
Note
Caland
,
Kl
.
Schr
.,
p
. 48)]>
_iti
paścāt
pūrvakr̥tebʰyaḥ
pūrvāṇi
pūrvebʰyo
_aparāṇi
yavīyasām
Sutra: 15
prāgdakṣiṇāṃ
diśam
abʰy
uttarām
aparāṃ
diśam
abʰitiṣṭʰanti
Sutra: 16
yatʰā
citiṃ
tatʰā
śmaśānaṃ
dakṣiṇāparāṃ
diśam
abʰi
pravaṇam
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.