TITUS
Atharva-Veda: Kausika-Sutra
Part No. 85
Kandika: 6[85]
Sutra: 1
atʰa
mānāni
Sutra: 2
diṣṭikudiṣṭivitastinimuṣṭyaratnipadaprakramāḥ
Sutra: 3
prādeśena
dʰanuṣā
ca
_
<imāṃ
mātrāṃ
mimīmahe
[ŚS
18.2.38]>
_iti
Sutra: 4
sapta
dakṣiṇato
mimīte
sapta
_uttarataḥ
pañca
purastāt
trīṇi
paścāt
Sutra: 5
nava
dakṣiṇato
mimīte
nava
_uttarataḥ
sapta
purastāt
pañca
paścāt
Sutra: 6
ekādaśa
dakṣiṇato
mimīta
ekādaśa
_uttarato
nava
purastāt
sapta
paścāt
Sutra: 7
ekādaśabʰir
devadarśinām
Sutra: 8
ayugmamānāni
parimaṇḍalāni
caturasrāṇi
vā
śaunakinām
Sutra: 9
tatʰā
hi
dr̥śyante
Sutra: 10
yāvān
puruṣa
ūrdʰvanāhus
tāvān
agniś
citaḥ
Sutra: 11
savyāni
dakṣiṇādvārāṇi
_ayugmaśilāni
_ayugmeṣṭikāni
ca
Sutra: 12
<imāṃ
mātrāṃ
mimīmahe
[ŚS
18.2.38]>
_iti
dakṣiṇataḥ
savyarajjuṃ
mītvā
Sutra: 13
vārayatām
agʰam
iti
vāraṇaṃ
paridʰiṃ
paridadʰāti
śaṅkuṃ
ca
nicr̥tati
Sutra: 14
purastān
mītvā
śam
ebʰyo
astv
agʰam
iti
śāmīlaṃ
paridʰiṃ
paridadʰāti
śaṅkuṃ
ca
nicr̥tati
Sutra: 15
uttarato
mītvā
śāmyatv
agʰam
ity
audumbaraṃ
paridʰiṃ
paridadʰāti
śaṅkuṃ
ca
nicr̥tati
Sutra: 16
paścān
mītvā
śāntam
agʰam
iti
pālāśaṃ
paridʰiṃ
paridadʰāti
śaṅkuṃ
ca
nicr̥tati
Sutra: 17
<amāsi
[ŚS
18.2.45]>
_ity
anumantrayate
Sutra: 18
akṣṇayā
lohitasūtreṇa
nibadʰya
Sutra: 19
<stuhi
śrutaṃ
[ŚS
18.1.40]>
_iti
madʰye
gartaṃ
kʰātvā
pāśisikatā
_ūṣa
_udumbaraśaṅkʰaśālūkasarvasurabʰiśamīcūrṇāni
nivapati
Sutra: 20
niḥśīyatām
agʰam
iti
niḥśīyamānam
āstr̥ṇāti
Sutra: 21
asaṃpraty
agʰam
Sutra: 22
vi
lumpatām
agʰam
iti
pari
cailaṃ
dūrśaṃ
vilumpati
Sutra: 23
ukto
homo
dakṣiṇata
staraṇaṃ
ca
Sutra: 24
<etad
ā
roha
[ŚS
18.3.73]>
<dadāmi
[ŚS
18.2.37]>
_iti
kaniṣṭʰo
nivapati
Sutra: 25
<edaṃ
barhir
[ŚS
18.4.52]>
iti
stʰitasūnur
yatʰāparu
saṃcinoti
Sutra: 26
<mā
te
mano
[ŚS
18.2.24]>
<yat
te
aṅgam
[ŚS
18.2.26]>
<indro
mā
[ŚS
18.3.25]>
_
<udapūr
[ŚS
18.3.37]>
ity
āto
_anumantrayate
Sutra: 27
dʰānāḥ
saliṅgābʰir
āvapati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.