TITUS
Atharva-Veda: Kausika-Sutra
Part No. 85
Previous part

Kandika: 6[85] 
Sutra: 1    atʰa mānāni

Sutra: 2    
diṣṭikudiṣṭivitastinimuṣṭyaratnipadaprakramāḥ

Sutra: 3    
prādeśena dʰanuṣā ca_<imāṃ mātrāṃ mimīmahe [ŚS 18.2.38]>_iti

Sutra: 4    
sapta dakṣiṇato mimīte sapta_uttarataḥ pañca purastāt trīṇi paścāt

Sutra: 5    
nava dakṣiṇato mimīte nava_uttarataḥ sapta purastāt pañca paścāt

Sutra: 6    
ekādaśa dakṣiṇato mimīta ekādaśa_uttarato nava purastāt sapta paścāt

Sutra: 7    
ekādaśabʰir devadarśinām

Sutra: 8    
ayugmamānāni parimaṇḍalāni caturasrāṇi śaunakinām

Sutra: 9    
tatʰā hi dr̥śyante

Sutra: 10    
yāvān puruṣa ūrdʰvanāhus tāvān agniś citaḥ

Sutra: 11    
savyāni dakṣiṇādvārāṇi_ayugmaśilāni_ayugmeṣṭikāni ca

Sutra: 12    
<imāṃ mātrāṃ mimīmahe [ŚS 18.2.38]>_iti dakṣiṇataḥ savyarajjuṃ mītvā

Sutra: 13    
vārayatām agʰam iti vāraṇaṃ paridʰiṃ paridadʰāti śaṅkuṃ ca nicr̥tati

Sutra: 14    
purastān mītvā śam ebʰyo astv agʰam iti śāmīlaṃ paridʰiṃ paridadʰāti śaṅkuṃ ca nicr̥tati

Sutra: 15    
uttarato mītvā śāmyatv agʰam ity audumbaraṃ paridʰiṃ paridadʰāti śaṅkuṃ ca nicr̥tati

Sutra: 16    
paścān mītvā śāntam agʰam iti pālāśaṃ paridʰiṃ paridadʰāti śaṅkuṃ ca nicr̥tati

Sutra: 17    
<amāsi [ŚS 18.2.45]>_ity anumantrayate

Sutra: 18    
akṣṇayā lohitasūtreṇa nibadʰya

Sutra: 19    
<stuhi śrutaṃ [ŚS 18.1.40]>_iti madʰye gartaṃ kʰātvā pāśisikatā_ūṣa_udumbaraśaṅkʰaśālūkasarvasurabʰiśamīcūrṇāni nivapati

Sutra: 20    
niḥśīyatām agʰam iti niḥśīyamānam āstr̥ṇāti

Sutra: 21    
asaṃpraty agʰam

Sutra: 22    
vi lumpatām agʰam iti pari cailaṃ dūrśaṃ vilumpati

Sutra: 23    
ukto homo dakṣiṇata staraṇaṃ ca

Sutra: 24    
<etad ā roha [ŚS 18.3.73]> <dadāmi [ŚS 18.2.37]>_iti kaniṣṭʰo nivapati

Sutra: 25    
<edaṃ barhir [ŚS 18.4.52]> iti stʰitasūnur yatʰāparu saṃcinoti

Sutra: 26    
<mā te mano [ŚS 18.2.24]> <yat te aṅgam [ŚS 18.2.26]> <indro [ŚS 18.3.25]>_<udapūr [ŚS 18.3.37]> ity āto_anumantrayate

Sutra: 27    
dʰānāḥ saliṅgābʰir āvapati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.