TITUS
Atharva-Veda: Kausika-Sutra
Part No. 86
Kandika: 7[86]
Sutra: 1
<idaṃ
kasāmbu
[ŚS
18.4.37]>
_iti
sajātān
avekṣayati
Sutra: 2
<ye
ca
jīvā
[ŚS
18.4.57]>
<ye
te
pūrve
parāgatā
[ŚS
18.3.72]>
iti
sarpirmadʰubʰyāṃ
caruṃ
pūrayitvā
śīrṣadeśe
nidadʰāti
Sutra: 3
<apūpavān
[ŚS
18.4.16]>
iti
mantroktaṃ
dikṣu
_aṣṭamadeśeṣu
nidadʰāti
Sutra: 4
madʰye
pacantam
Sutra: 5
<sahasradʰāraṃ
śatadʰāram
[ŚS
18.4.36]>
ity
adbʰir
abʰiviṣyandya
Sutra: 6
<parṇo
rājā
[ŚS
18.4.53]>
_iti
madʰyamapalāśair
abʰinidadʰāti
Sutra: 7
<ūrjo
bʰāgo
[ŚS
18.4.54]>
_ity
aśmabʰiḥ
Sutra: 8
<ut
te
stabʰnāmi
[ŚS
18.3.52]>
_iti
logān
yatʰāparu
Sutra: 9
niḥśīyatām
agʰam
iti
niḥśīyamānenāvacʰādya
darbʰair
avastīrya
Sutra: 10
<idam
id
vā
u
na
[ŚS
18.2.50]>
_
<upa
sarpa
[ŚS
18.3.49]>
_
<asau
hā
[ŚS
18.4.66]>
iti
cinvanti
Sutra: 11
<yatʰā
yamāya
[ŚS
18.4.55]>
_iti
saṃśritya
Sutra: 12
śr̥ṇātv
agʰam
ity
upariśira
stambam
ādadʰāti
Sutra: 13
pratiṣiddʰam
ekeṣām
Sutra: 14
akalmāṣāṇāṃ
kāṇḍānām
aṣṭāṅgulīṃ
tejanīm
antarhitam
agʰam
iti
grāmadeśād
uccʰrayati
Sutra: 15
prasavyaṃ
pariṣicya
kumbʰān
bʰindanti
Sutra: 16
<sameta
[ŚS
7.21.1
(thus
em
.!)]>
_iti
aparasyāṃ
śmaśānasraktyāṃ
dʰruvanāni
_
upayacʰante
Sutra: 17
paścād
uttarato
_agner
<varcasā
māṃ
[ŚS
18.3.10]>
<vivasvān
[ŚS
18.3.61]>
<indra
kratuṃ
[ŚS
18.3.67]>
_ity
ātaḥ
Sutra: 18
<sam
indʰate
[ŚS
18.4.41
(e.a.)]>
;
_iti
paścāt
saṃkasukam
uddīpayati
Sutra: 19
<asmin
vayaṃ
[ŚS
12.2.13]>
<yad
ripraṃ
[ŚS
12.2.40]>
<sīse
mr̥ḍḍʰvaṃ
[ŚS
12.2.19]>
_ity
abʰyavanejayati
Sutra: 20
kr̥ṣṇorṇayā
pāṇipādān
nimr̥jya
Sutra: 21
<ime
jīvā
[ŚS
12.2.22]>
<udīcīnaiḥ
[ŚS
12.2.29]>
_iti
mantroktam
Sutra: 22
<triḥ
sapta
[ŚS
12.2.29c]>
_iti
kūdyā
padāni
lopayitvā
[ed
.
yopayitvā
--
corrigenda
ed
.
p
. 424]
śmaśānāt
Sutra: 23
<mr̥tyoḥ
padaṃ
[ŚS
12.2.30]>
_iti
dvitīyayā
nāvaḥ
Sutra: 24
<paraṃ
mr̥tyo
[ŚS
12.2.21]>
iti
prāgdakṣiṇam
kūdīṃ
pravidʰya
Sutra: 25
sapta
nadīrūpāṇi
kārayitvā
_udakena
pūrayitvā
Sutra: 26
<ā
rohata
savitur
nāvam
etāṃ
[ŚS
12.2.48c]>
<sutrāmāṇaṃ
[ŚS
7.6.3]>
<mahīm
ū
ṣu
[ŚS
7.6.2]>
_iti
sahiraṇyāṃ
sayavāṃ
nāvam
ārohayati
Sutra: 27
<aśmanvatī
rīyate
[ŚS
12.2.26]>
_
<ut
tiṣṭʰatā
pra
taratā
sakʰāyo
[ŚS
12.2.27]>
_ity
udīcas
tārayati
Sutra: 28
śarkarādi
_ā
samidādʰānāt
Sutra: 29
vaivasvatādi
samānam
Sutra: 30
prāpya
gr̥hān
samānaḥ
piṇḍapitr̥yajñaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.