TITUS
Atharva-Veda: Kausika-Sutra
Part No. 86
Previous part

Kandika: 7[86] 
Sutra: 1    <idaṃ kasāmbu [ŚS 18.4.37]>_iti sajātān avekṣayati

Sutra: 2    
<ye ca jīvā [ŚS 18.4.57]> <ye te pūrve parāgatā [ŚS 18.3.72]> iti sarpirmadʰubʰyāṃ caruṃ pūrayitvā śīrṣadeśe nidadʰāti

Sutra: 3    
<apūpavān [ŚS 18.4.16]> iti mantroktaṃ dikṣu_aṣṭamadeśeṣu nidadʰāti

Sutra: 4    
madʰye pacantam

Sutra: 5    
<sahasradʰāraṃ śatadʰāram [ŚS 18.4.36]> ity adbʰir abʰiviṣyandya

Sutra: 6    
<parṇo rājā [ŚS 18.4.53]>_iti madʰyamapalāśair abʰinidadʰāti

Sutra: 7    
<ūrjo bʰāgo [ŚS 18.4.54]>_ity aśmabʰiḥ

Sutra: 8    
<ut te stabʰnāmi [ŚS 18.3.52]>_iti logān yatʰāparu

Sutra: 9    
niḥśīyatām agʰam iti niḥśīyamānenāvacʰādya darbʰair avastīrya

Sutra: 10    
<idam id u na [ŚS 18.2.50]>_<upa sarpa [ŚS 18.3.49]>_<asau [ŚS 18.4.66]> iti cinvanti

Sutra: 11    
<yatʰā yamāya [ŚS 18.4.55]>_iti saṃśritya

Sutra: 12    
śr̥ṇātv agʰam ity upariśira stambam ādadʰāti

Sutra: 13    
pratiṣiddʰam ekeṣām

Sutra: 14    
akalmāṣāṇāṃ kāṇḍānām aṣṭāṅgulīṃ tejanīm antarhitam agʰam iti grāmadeśād uccʰrayati

Sutra: 15    
prasavyaṃ pariṣicya kumbʰān bʰindanti

Sutra: 16    
<sameta [ŚS 7.21.1 (thus em.!)]>_iti aparasyāṃ śmaśānasraktyāṃ dʰruvanāni_ upayacʰante

Sutra: 17    
paścād uttarato_agner <varcasā māṃ [ŚS 18.3.10]> <vivasvān [ŚS 18.3.61]> <indra kratuṃ [ŚS 18.3.67]>_ity ātaḥ

Sutra: 18    
<sam indʰate [ŚS 18.4.41 (e.a.)]>;_iti paścāt saṃkasukam uddīpayati

Sutra: 19    
<asmin vayaṃ [ŚS 12.2.13]> <yad ripraṃ [ŚS 12.2.40]> <sīse mr̥ḍḍʰvaṃ [ŚS 12.2.19]>_ity abʰyavanejayati

Sutra: 20    
kr̥ṣṇorṇayā pāṇipādān nimr̥jya

Sutra: 21    
<ime jīvā [ŚS 12.2.22]> <udīcīnaiḥ [ŚS 12.2.29]>_iti mantroktam

Sutra: 22    
<triḥ sapta [ŚS 12.2.29c]>_iti kūdyā padāni lopayitvā [ed. yopayitvā -- corrigenda ed. p. 424] śmaśānāt

Sutra: 23    
<mr̥tyoḥ padaṃ [ŚS 12.2.30]>_iti dvitīyayā nāvaḥ

Sutra: 24    
<paraṃ mr̥tyo [ŚS 12.2.21]> iti prāgdakṣiṇam kūdīṃ pravidʰya

Sutra: 25    
sapta nadīrūpāṇi kārayitvā_udakena pūrayitvā

Sutra: 26    
rohata savitur nāvam etāṃ [ŚS 12.2.48c]> <sutrāmāṇaṃ [ŚS 7.6.3]> <mahīm ū ṣu [ŚS 7.6.2]>_iti sahiraṇyāṃ sayavāṃ nāvam ārohayati

Sutra: 27    
<aśmanvatī rīyate [ŚS 12.2.26]>_<ut tiṣṭʰatā pra taratā sakʰāyo [ŚS 12.2.27]>_ity udīcas tārayati

Sutra: 28    
śarkarādi samidādʰānāt

Sutra: 29    
vaivasvatādi samānam

Sutra: 30    
prāpya gr̥hān samānaḥ piṇḍapitr̥yajñaḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.