TITUS
Atharva-Veda: Kausika-Sutra
Part No. 87
Previous part

Kandika: 8[87] 
Sutra: 1    atʰa piṇḍapitr̥yajñaḥ

Sutra: 2    
amāvāsyāyāṃ sāyaṃ nyahne_ahani vijñāyate [cf. 18.4.65?]

Sutra: 3    
<mitrāvaruṇā pari mām adʰātām [ŚS 18.3.12]> iti pāṇī prakṣālayate

Sutra: 4    
<varcasā māṃ [ŚS 18.3.10]>_ity ācāmati

Sutra: 5    
punaḥ savyenācamanād apasavyaṃ kr̥tvā praiṣakr̥taṃ samādiśati

Sutra: 6    
ulūkʰalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbʰam ā hara_iti

Sutra: 7    
yajñopavītī dakṣiṇapūrvam antardeśam abʰimukʰaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati

Sutra: 8    
idam <agnaye kavyavāhanāya [ŚS 18.4.71]> <svadʰā pitr̥bʰyaḥ pr̥tʰiviṣadbʰyaḥ [ŚS 18.4.78]>_itīdaṃ <somāya pitr̥mate svadʰā [ŚS 18.4.72]> <pitr̥bʰyaḥ somavadbʰyaḥ [ŚS 18.4.73]> <pitr̥bʰyo vāntarikṣasadbʰyaḥ [ŚS 18.4.79]>_itīdaṃ <yamāya pitr̥mate [ŚS 18.4.74]> <svadʰā pitr̥bʰyaś ca diviṣadbʰyaḥ [ŚS 18.4.80]>_iti trīn avācīnakāśīn nirvapati

Sutra: 9    
ulūkʰala opya trir avahanti_<idaṃ vaḥ pitaro haviḥ>_iti

Sutra: 10    
yatʰā havis tatʰā paricarati

Sutra: 11    
havir hi_eva pitr̥yajñaḥ

Sutra: 12    
praiṣakr̥taṃ samādiśanti caruṃ prakṣālayādʰiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodʰayann āsva śiro grahīḥ

Sutra: 13    
śirograhaṃ paricakṣate

Sutra: 14    
bāhyena_upaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abʰimukʰa <ud īratām [ŚS 18.1.44]> iti karṣūṃ kʰanati prādeśamātrīṃ tiryagaṅgurim

Sutra: 15    
avāgaṅguriṃ parvamātrīm ity eke

Sutra: 16    
<apahatā asurā rakṣāṃsi ye pitr̥ṣadaḥ [cf. VSM 2.29, ManB 2.3.3]>_iti prāgdakṣiṇaṃ pāṃsūn udūhati

Sutra: 17    
karṣūṃ ca pāṇī ca prakṣālya_<etad vaḥ pitaraḥ pātram> iti karṣūm udakena pūrayitvā

Sutra: 18    
antarupātītya mastunā navanītena pratinīya dakṣiṇāñcam udvāsya

Sutra: 19    
dve kāṣṭʰe gr̥hītvā_<uśantas [ŚS 18.1.56]>_ity ādīpayati

Sutra: 20    
ādīptayor ekaṃ pratinidadʰāti

Sutra: 21    
<ihaivaidʰi dʰanasanir [ŚS 18.4.38]> ity ekaṃ hr̥tvā

Sutra: 22    
pāṃsuṣu_ādʰāya_upasamādadʰāti <ye nikʰātāḥ [ŚS 18.2.34]> <sam indʰate [ŚS 18.4.41 (e.a.)]>; <ye tātr̥ṣur [ŚS 18.3.47]> <ye satyāso [ŚS 18.3.48]>_iti

Sutra: 23    
saṃbʰārān upasādayati

Sutra: 24    
paryukṣaṇīṃ barhir udakumbʰaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abʰyañjanam iti

Sutra: 25    
yad atra_upasamāhāryaṃ bʰavati tad upasamāhr̥tya

Sutra: 26    
ato yajñopavītī pitryupavītī barhir gr̥hītvā vicr̥tya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abʰyavāsyet

Sutra: 27    
barhir udakena saṃprokṣya <barhiṣadaḥ pitara [ŚS 18.1.51]> <upahūtā naḥ pitaraḥ [ŚS 18.3.45]>_<agniṣvāttāḥ pitaro [ŚS 18.3.44]> <ye naḥ pituḥ pitaro [ŚS 18.3.46]> <ye 'smākaṃ [ŚS 18.4.68]>_iti prastr̥ṇāti

Sutra: 28    
āyāpanādīni trīṇi

Sutra: 29    
<ud īratām [ŚS 18.1.44]> iti tisr̥bʰir udapātrāṇi_anvr̥caṃ ninayet

Sutra: 30    
ataḥ pitryupavītī yajñopavītī <ye dasyavaḥ [ŚS 18.2.28]>_ity ubʰayata ādīptam ulmukaṃ triḥ prasavyaṃ parihr̥tya nirasyati

Sutra: 31    
paryukṣya



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.