TITUS
Atharva-Veda: Kausika-Sutra
Part No. 87
Kandika: 8[87]
Sutra: 1
atʰa
piṇḍapitr̥yajñaḥ
Sutra: 2
amāvāsyāyāṃ
sāyaṃ
nyahne
_ahani
vijñāyate
[cf
. 18.4.65?]
Sutra: 3
<mitrāvaruṇā
pari
mām
adʰātām
[ŚS
18.3.12]>
iti
pāṇī
prakṣālayate
Sutra: 4
<varcasā
māṃ
[ŚS
18.3.10]>
_ity
ācāmati
Sutra: 5
punaḥ
savyenācamanād
apasavyaṃ
kr̥tvā
praiṣakr̥taṃ
samādiśati
Sutra: 6
ulūkʰalamusalaṃ
śūrpaṃ
caruṃ
kaṃsaṃ
prakṣālaya
barhir
udakumbʰam
ā
hara
_iti
Sutra: 7
yajñopavītī
dakṣiṇapūrvam
antardeśam
abʰimukʰaḥ
śūrpa
ekapavitrāntarhitān
haviṣyān
nirvapati
Sutra: 8
idam
<agnaye
kavyavāhanāya
[ŚS
18.4.71]>
<svadʰā
pitr̥bʰyaḥ
pr̥tʰiviṣadbʰyaḥ
[ŚS
18.4.78]>
_itīdaṃ
<somāya
pitr̥mate
svadʰā
[ŚS
18.4.72]>
<pitr̥bʰyaḥ
somavadbʰyaḥ
[ŚS
18.4.73]>
<pitr̥bʰyo
vāntarikṣasadbʰyaḥ
[ŚS
18.4.79]>
_itīdaṃ
<yamāya
pitr̥mate
[ŚS
18.4.74]>
<svadʰā
pitr̥bʰyaś
ca
diviṣadbʰyaḥ
[ŚS
18.4.80]>
_iti
trīn
avācīnakāśīn
nirvapati
Sutra: 9
ulūkʰala
opya
trir
avahanti
_
<idaṃ
vaḥ
pitaro
haviḥ>
_iti
Sutra: 10
yatʰā
havis
tatʰā
paricarati
Sutra: 11
havir
hi
_eva
pitr̥yajñaḥ
Sutra: 12
praiṣakr̥taṃ
samādiśanti
caruṃ
prakṣālayādʰiśrayāpa
opya
taṇḍulān
āvapasva
nekṣaṇena
yodʰayann
āsva
mā
śiro
grahīḥ
Sutra: 13
śirograhaṃ
paricakṣate
Sutra: 14
bāhyena
_upaniṣkramya
yajñopavītī
dakṣiṇapūrvam
antardeśam
abʰimukʰa
<ud
īratām
[ŚS
18.1.44]>
iti
karṣūṃ
kʰanati
prādeśamātrīṃ
tiryagaṅgurim
Sutra: 15
avāgaṅguriṃ
parvamātrīm
ity
eke
Sutra: 16
<apahatā
asurā
rakṣāṃsi
ye
pitr̥ṣadaḥ
[cf
.
VSM
2.29,
ManB
2.3.3]>
_iti
prāgdakṣiṇaṃ
pāṃsūn
udūhati
Sutra: 17
karṣūṃ
ca
pāṇī
ca
prakṣālya
_
<etad
vaḥ
pitaraḥ
pātram>
iti
karṣūm
udakena
pūrayitvā
Sutra: 18
antarupātītya
mastunā
navanītena
vā
pratinīya
dakṣiṇāñcam
udvāsya
Sutra: 19
dve
kāṣṭʰe
gr̥hītvā
_
<uśantas
[ŚS
18.1.56]>
_ity
ādīpayati
Sutra: 20
ādīptayor
ekaṃ
pratinidadʰāti
Sutra: 21
<ihaivaidʰi
dʰanasanir
[ŚS
18.4.38]>
ity
ekaṃ
hr̥tvā
Sutra: 22
pāṃsuṣu
_ādʰāya
_upasamādadʰāti
<ye
nikʰātāḥ
[ŚS
18.2.34]>
<sam
indʰate
[ŚS
18.4.41
(e.a.)]>
;
<ye
tātr̥ṣur
[ŚS
18.3.47]>
<ye
satyāso
[ŚS
18.3.48]>
_iti
Sutra: 23
saṃbʰārān
upasādayati
Sutra: 24
paryukṣaṇīṃ
barhir
udakumbʰaṃ
kaṃsaṃ
darvim
ājyam
āyavanaṃ
caruṃ
vāsāṃsy
āñjanam
abʰyañjanam
iti
Sutra: 25
yad
atra
_upasamāhāryaṃ
bʰavati
tad
upasamāhr̥tya
Sutra: 26
ato
yajñopavītī
pitryupavītī
barhir
gr̥hītvā
vicr̥tya
saṃnahanaṃ
dakṣiṇāparam
aṣṭamadeśam
abʰyavāsyet
Sutra: 27
barhir
udakena
saṃprokṣya
<barhiṣadaḥ
pitara
[ŚS
18.1.51]>
<upahūtā
naḥ
pitaraḥ
[ŚS
18.3.45]>
_
<agniṣvāttāḥ
pitaro
[ŚS
18.3.44]>
<ye
naḥ
pituḥ
pitaro
[ŚS
18.3.46]>
<ye
'smākaṃ
[ŚS
18.4.68]>
_iti
prastr̥ṇāti
Sutra: 28
āyāpanādīni
trīṇi
Sutra: 29
<ud
īratām
[ŚS
18.1.44]>
iti
tisr̥bʰir
udapātrāṇi
_anvr̥caṃ
ninayet
Sutra: 30
ataḥ
pitryupavītī
yajñopavītī
<ye
dasyavaḥ
[ŚS
18.2.28]>
_ity
ubʰayata
ādīptam
ulmukaṃ
triḥ
prasavyaṃ
parihr̥tya
nirasyati
Sutra: 31
paryukṣya
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.