TITUS
Atharva-Veda: Kausika-Sutra
Part No. 88
Previous part

Kandika: 9[88] 
Sutra: 1    <ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadʰayā caranti \ tvaṃ tān agne apa sedʰa dūrān satyāḥ naḥ pitr̥̄ṇāṃ santv āśiṣaḥ svahā svadʰā [-, cf. VS 2.20, ManB 2.3.4]>_iti hutvā kumbʰīpākam abʰigʰārayati

Sutra: 2    
<agnaya kavyavāhanāya [ŚS 18.4.71]>_iti juhoti

Sutra: 3    
yatʰāniruptaṃ dvitīyām

Sutra: 4    
<yamāya pitr̥mate [ŚS 18.4.74] <svadʰā pitr̥bʰyaḥ [ŚS 18.4.78]> iti tr̥tīyām

Sutra: 5    
<yad vo agnir [ŚS 18.4.64]> iti sāyavanān_taṇḍulān

Sutra: 6    
<saṃ barhir [ŚS 7.98.1]> iti sadarbʰān_taṇḍulān paryukṣya

Sutra: 7    
ato yajñopavītī pitryupavītī darvyā_uddʰarati

Sutra: 8    
dyaur darvir akṣitāparimitānupadastā yatʰā dyaur darvir akṣitāparimitānupadastā_evā [read _evaṃ? Śrautakośa I Eng. I p. 488] pratatāmahasya_iyaṃ darvir akṣitāparimitānupadastā

Sutra: 9    
antarikṣaṃ darvir akṣitāparimitānupadastā yatʰāntarikṣam darvir akṣitāparimitānupadastā_evā [read _evaṃ? Śrautakośa I Eng. I p. 488] tatāmahasya_iyaṃ darvir akṣitāparimitānupadastā

Sutra: 10    
pr̥tʰivī darvir akṣitāparimitānupadastā yatʰā pr̥tʰivī darvir akṣitāparimitānupadastā_evā [read _evaṃ? Śrautakośa I Eng. I p. 488] tatasya_iyaṃ darvir akṣitāparimitānupadastā_iti

Sutra: 11    
uddʰr̥tyājyena saṃnīya trīn piṇḍān saṃhatān nidadʰāti_<etat te pratatāmaha [ŚS 18.4.75]>_iti

Sutra: 12    
dakṣiṇataḥ patnībʰyaḥ_<idaṃ vaḥ patnyaḥ>_iti

Sutra: 13    
idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ <yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti \ tebʰyaḥ sarvebʰyaḥ sapatnīkebʰyaḥ svadʰāvad akṣayyam astu [-]>_iti triḥ prasavyaṃ taṇḍulaiḥ parikirati

Sutra: 14    
piñjūlīr āñjanaṃ sarpiṣi paryasya_<addʰvaṃ pitaraḥ>_iti nyasyati

Sutra: 15    
<vaddʰvaṃ pitaro vo 'to 'nyat pitaro yoyuvata [-]>_iti sūtrāṇi

Sutra: 16    
<añjate vy añjate [ŚS 18.3.18]>_ity abʰyañjanam

Sutra: 17    
ājyenāvicʰinnaṃ piṇḍān abʰigʰārayati <ye ca jīvā [ŚS 18.4.57]> <ye te pūrve parāgatā [ŚS 18.3.72]> iti

Sutra: 18    
<atra pitaro mādayadʰvaṃ yatʰābʰāgaṃ yatʰālokam āvr̥ṣāyadʰvam [cf. VSM 2.31, ManB 2.3.6 etc.]>; iti

Sutra: 19    
<atra patnyo mādayadʰvaṃ yatʰābʰāgaṃ yatʰālokam āvr̥ṣāyadʰvam [cf. VSM 2.31, ManB 2.3.6 etc.]>; iti

Sutra: 20    
yo_asau_antaragnir bʰavati taṃ pradakṣiṇam avekṣya tisras tāmīs tāmyati

Sutra: 21    
pratiparyāvr̥tya_<amīmadanta pitaro yatʰābʰāgaṃ yatʰālokam āvr̥ṣāyiṣata [cf. VSM 2.31, ManB 2.3.7 etc.]>;_iti

Sutra: 22    
<amīmadanta patnyo yatʰābʰāgaṃ yatʰālokam āvr̥ṣāyiṣata [cf. VSM 2.31, ManB 2.3.7 etc.]>;_iti

Sutra: 23    
<āpo agniṃ [ŚS 18.4.40]>_ity adbʰir agnim avasicya

Sutra: 24    
<putraṃ pautram abʰitarpayantīr [ŚS 18.4.39]> ity <ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tr̥pyantv ācāmantu [-]>_iti prasavyaṃ pariṣicya

Sutra: 25    
<vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta> pitr̥̄n vīrān yācati

Sutra: 26    
<namo vaḥ pitara [ŚS 18.4.81ff.]>; ity upatiṣṭʰate

Sutra: 27    
<akṣann [ŚS 18.4.61]> ity uttarasicam avadʰūya

Sutra: 28    
<parā yāta [ŚS 18.4.63]>_iti parāyāpayati

Sutra: 29    
ataḥ pitryupavītī yajñopavītī <yan na idaṃ pitr̥bʰiḥ saha mano 'bʰūt tad upāhvayāmi [-]>_iti mana upāhvayati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.