TITUS
Atharva-Veda: Kausika-Sutra
Part No. 88
Kandika: 9[88]
Sutra: 1
<ye
rūpāṇi
pratimuñcamānā
asurāḥ
santaḥ
svadʰayā
caranti
\
tvaṃ
tān
agne
apa
sedʰa
dūrān
satyāḥ
naḥ
pitr̥̄ṇāṃ
santv
āśiṣaḥ
svahā
svadʰā
[-,
cf
.
VS
2.20,
ManB
2.3.4]>
_iti
hutvā
kumbʰīpākam
abʰigʰārayati
Sutra: 2
<agnaya
kavyavāhanāya
[ŚS
18.4.71]>
_iti
juhoti
Sutra: 3
yatʰāniruptaṃ
dvitīyām
Sutra: 4
<yamāya
pitr̥mate
[ŚS
18.4.74]
<svadʰā
pitr̥bʰyaḥ
[ŚS
18.4.78]>
iti
tr̥tīyām
Sutra: 5
<yad
vo
agnir
[ŚS
18.4.64]>
iti
sāyavanān
_taṇḍulān
Sutra: 6
<saṃ
barhir
[ŚS
7.98.1]>
iti
sadarbʰān
_taṇḍulān
paryukṣya
Sutra: 7
ato
yajñopavītī
pitryupavītī
darvyā
_uddʰarati
Sutra: 8
dyaur
darvir
akṣitāparimitānupadastā
sā
yatʰā
dyaur
darvir
akṣitāparimitānupadastā
_evā
[read
_evaṃ
?
Śrautakośa
I
Eng
.
I
p
. 488]
pratatāmahasya
_iyaṃ
darvir
akṣitāparimitānupadastā
Sutra: 9
antarikṣaṃ
darvir
akṣitāparimitānupadastā
sā
yatʰāntarikṣam
darvir
akṣitāparimitānupadastā
_evā
[read
_evaṃ
?
Śrautakośa
I
Eng
.
I
p
. 488]
tatāmahasya
_iyaṃ
darvir
akṣitāparimitānupadastā
Sutra: 10
pr̥tʰivī
darvir
akṣitāparimitānupadastā
sā
yatʰā
pr̥tʰivī
darvir
akṣitāparimitānupadastā
_evā
[read
_evaṃ
?
Śrautakośa
I
Eng
.
I
p
. 488]
tatasya
_iyaṃ
darvir
akṣitāparimitānupadastā
_iti
Sutra: 11
uddʰr̥tyājyena
saṃnīya
trīn
piṇḍān
saṃhatān
nidadʰāti
_
<etat
te
pratatāmaha
[ŚS
18.4.75]>
_iti
Sutra: 12
dakṣiṇataḥ
patnībʰyaḥ
_
<idaṃ
vaḥ
patnyaḥ>
_iti
Sutra: 13
idam
āśaṃsūnām
idam
āśaṃsamānānāṃ
strīṇāṃ
puṃsāṃ
prakīrṇāvaśīrṇānāṃ
<yeṣāṃ
vayaṃ
dātāro
ye
cāsmākam
upajīvanti
\
tebʰyaḥ
sarvebʰyaḥ
sapatnīkebʰyaḥ
svadʰāvad
akṣayyam
astu
[-]>
_iti
triḥ
prasavyaṃ
taṇḍulaiḥ
parikirati
Sutra: 14
piñjūlīr
āñjanaṃ
sarpiṣi
paryasya
_
<addʰvaṃ
pitaraḥ>
_iti
nyasyati
Sutra: 15
<vaddʰvaṃ
pitaro
mā
vo
'to
'nyat
pitaro
yoyuvata
[-]>
_iti
sūtrāṇi
Sutra: 16
<añjate
vy
añjate
[ŚS
18.3.18]>
_ity
abʰyañjanam
Sutra: 17
ājyenāvicʰinnaṃ
piṇḍān
abʰigʰārayati
<ye
ca
jīvā
[ŚS
18.4.57]>
<ye
te
pūrve
parāgatā
[ŚS
18.3.72]>
iti
Sutra: 18
<atra
pitaro
mādayadʰvaṃ
yatʰābʰāgaṃ
yatʰālokam
āvr̥ṣāyadʰvam
[cf
.
VSM
2.31,
ManB
2.3.6
etc.]>
;
iti
Sutra: 19
<atra
patnyo
mādayadʰvaṃ
yatʰābʰāgaṃ
yatʰālokam
āvr̥ṣāyadʰvam
[cf
.
VSM
2.31,
ManB
2.3.6
etc.]>
;
iti
Sutra: 20
yo
_asau
_antaragnir
bʰavati
taṃ
pradakṣiṇam
avekṣya
tisras
tāmīs
tāmyati
Sutra: 21
pratiparyāvr̥tya
_
<amīmadanta
pitaro
yatʰābʰāgaṃ
yatʰālokam
āvr̥ṣāyiṣata
[cf
.
VSM
2.31,
ManB
2.3.7
etc.]>
;
_iti
Sutra: 22
<amīmadanta
patnyo
yatʰābʰāgaṃ
yatʰālokam
āvr̥ṣāyiṣata
[cf
.
VSM
2.31,
ManB
2.3.7
etc.]>
;
_iti
Sutra: 23
<āpo
agniṃ
[ŚS
18.4.40]>
_ity
adbʰir
agnim
avasicya
Sutra: 24
<putraṃ
pautram
abʰitarpayantīr
[ŚS
18.4.39]>
ity
<ācāmata
mama
pratatāmahās
tatāmahās
tatāḥ
sapatnīkās
tr̥pyantv
ācāmantu
[-]>
_iti
prasavyaṃ
pariṣicya
Sutra: 25
<vīrān
me
pratatāmahā
datta
vīrān
me
tatāmahā
datta
vīrān
me
pitaro
datta>
pitr̥̄n
vīrān
yācati
Sutra: 26
<namo
vaḥ
pitara
[ŚS
18.4.81ff.]>
;
ity
upatiṣṭʰate
Sutra: 27
<akṣann
[ŚS
18.4.61]>
ity
uttarasicam
avadʰūya
Sutra: 28
<parā
yāta
[ŚS
18.4.63]>
_iti
parāyāpayati
Sutra: 29
ataḥ
pitryupavītī
yajñopavītī
<yan
na
idaṃ
pitr̥bʰiḥ
saha
mano
'bʰūt
tad
upāhvayāmi
[-]>
_iti
mana
upāhvayati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.