TITUS
Atharva-Veda: Kausika-Sutra
Part No. 89
Kandika: 10[89]
Sutra: 1
<mano
nv
ā
hvāmahe
nārāśaṃsena
[corr
.
Bloomfield
GGA
1902 514 --
ed
.
nāra-
]
stomena
\
pitr̥̄ṇāṃ
ca
manmabʰiḥ
\\
ā
na
etu
manaḥ
punaḥ
kratve
dakṣāya
jīvase
\
jyok
ca
sūryaṃ
dr̥śe
\\
punar
naḥ
pitaro
mano
dadātu
daivyo
[ed
.
daivyaḥ]
janaḥ
\
jīvaṃ
vrātaṃ
sacemahi
\\
vayaṃ
soma
vrate
tava
manas
tanūṣu
bibʰrataḥ
prajāvantaḥ
sacemahi
[PS
19.24.10-13,
VaitS
20.9]>
\\
<ye
sajātāḥ
sumanaso
jīvā
jīveṣu
māmakāḥ
\
teṣām̐
śrīr
mayi
kalpatām
asmin
goṣṭʰe
śatam̐
samāḥ
[VSM
19.46
etc.]>
;
_iti
Sutra: 2
yat
_carustʰālyām
odanāvaśiṣṭaṃ
bʰavati
tasya
_ūṣmabʰakṣaṃ
bʰakṣayitvā
brāhmaṇāya
dadyāt
Sutra: 3
yadi
brāhmaṇo
na
labʰyetāpsu
_abʰyavaharet
Sutra: 4
nijāya
dāsāya
_ity
eke
Sutra: 5
madʰyamapiṇḍaṃ
patnyai
putrakāmāyai
prayacʰati
Sutra: 6
<ā
dʰatta
pitaro
garbʰaṃ
kumāraṃ
puṣkarasrajam
\
yatʰeha
puruṣo
'sat
\\
[VSM
2.33
etc.]>
;
<ā
tvārukṣad
vr̥ṣabʰaḥ
pr̥śnir
agriyo
medʰāvinaṃ
pitaro
garbʰam
ā
dadʰuḥ
\
ā
tvāyaṃ
puruṣo
gamet
puruṣaḥ
puruṣād
adʰi
\
sa
te
śraiṣṭʰyāya
jāyatāṃ
sa
some
sāma
gāyatu
[-,
cf
.
R̥V
9.83.3]>
_iti
Sutra: 7
yadi
_anyā
dvitīyā
bʰavati
_aparaṃ
tasyai
Sutra: 8
prāgratamaṃ
śrotriyāya
Sutra: 9
atʰa
yasya
bʰāryā
dāsī
vā
pradrāviṇī
bʰavati
ye
_amī
taṇḍulāḥ
prasavyaṃ
parikīrṇā
bʰavanti
tān
_tasyai
prayacʰati
Sutra: 10
<arvācy
+upasaṃkrāma
[ed
.
upasaṃkrame]
mā
parācy
apa
vartatʰāḥ
[ed
.
upa
vastatʰā]
\
annaṃ
prāṇasya
bandʰanaṃ
tena
badʰnāmi
tvā
mayi
[-,
emendations
Caland
,
Ahnencult
p
. 192,
cf
.
ManB
1.3.10]>
_iti
Sutra: 11
paryukṣaṇīṃ
samidʰaś
cādāya
<mā
pra
gāma
[ŚS
13.1.59]>
_ity
āvrajya
_
<ūrjaṃ
bibʰrad
[ŚS
7.60.1]>
iti
gr̥hān
upatiṣṭʰate
Sutra: 12
<ramadʰvaṃ
mā
bibʰītanāsmin
goṣṭʰe
karīṣiṇaḥ
\
ūrjaṃ
duhānāḥ
śucayaḥ
śucivratā
gr̥hā
jīvanta
upa
vaḥ
sadema
\\
ūrjaṃ
me
devā
adadur
ūrjaṃ
manuṣyā
uta
\
ūrjaṃ
pitr̥bʰya
āhārṣam
ūrjasvanto
gr̥hā
mama
\\
payo
me
devā
adaduḥ
payo
manuṣyā
uta
\
payaḥ
pitr̥bʰya
āhārṣaṃ
payasvanto
gr̥hā
mama
\\
[PS
18.82.3-5]>
<vīryaṃ
me
devā
adaduḥ
vīryaṃ
manuṣyā
uta
\
vīryaṃ
pitr̥bʰya
āhārṣaṃ
vīravanto
gr̥hā
mama
\\
[-,
cf
.
PS
18.82.4-5]>
_iti
Sutra: 13
antarupātītya
samidʰo
'bʰyādadʰāti
\
<ayaṃ
no
agnir
adʰyakṣo
'yaṃ
no
vasuvittamaḥ
\
asyopasadye
mā
riṣāmāyaṃ
rakṣatu
naḥ
prajām
\\
asmin
sahasraṃ
puṣyāsmaidʰamānāḥ
sve
gr̥he
\
imaṃ
sam
indʰiṣīmahy
āyuṣmantaḥ
suvarcasaḥ
\\
[PS
20.61.5-6]>
<tvam
agna
īḍito
[ŚS
18.3.42]>
_
<ā
tvāgna
indʰīmahi
[ŚS
18.4.88]>
_iti
Sutra: 14
<abʰūd
dūtaḥ
[ŚS
18.4.65]>
_ity
agniṃ
pratyānayati
Sutra: 15
yadi
sarvaḥ
praṇītaḥ
syād
dakṣiṇāgnau
tu
_etad
āhitāgneḥ
Sutra: 16
gr̥hye
+'pi
_anāhitāgneḥ
[ed
.
gr̥hyeṣv
,
cf
.
Caland
Ahnencult
p
. 15]
Sutra: 17
<idaṃ
cin
me
kr̥tam
astīdaṃ
cic
cʰaknavāni
\
pitaraś
cin
mā
vedan
[-]>
_iti
Sutra: 18
yo
ha
yajate
taṃ
devā
vidur
yo
dadāti
taṃ
manuṣyā
yaḥ
śrāddʰāni
kurute
taṃ
pitaras
taṃ
pitaraḥ
Sutra: col
iti
atʰarvavede
kauśikasūtre
ekādaśo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.