TITUS
Atharva-Veda: Kausika-Sutra
Part No. 89
Previous part

Kandika: 10[89] 
Sutra: 1    <mano nv ā hvāmahe nārāśaṃsena [corr. Bloomfield GGA 1902 514 -- ed. nāra-] stomena \ pitr̥̄ṇāṃ ca manmabʰiḥ \\ ā na etu manaḥ punaḥ kratve dakṣāya jīvase \ jyok ca sūryaṃ dr̥śe \\ punar naḥ pitaro mano dadātu daivyo [ed. daivyaḥ] janaḥ \ jīvaṃ vrātaṃ sacemahi \\ vayaṃ soma vrate tava manas tanūṣu bibʰrataḥ prajāvantaḥ sacemahi [PS 19.24.10-13, VaitS 20.9]> \\ <ye sajātāḥ sumanaso jīvā jīveṣu māmakāḥ \ teṣām̐ śrīr mayi kalpatām asmin goṣṭʰe śatam̐ samāḥ [VSM 19.46 etc.]>;_iti

Sutra: 2    
yat_carustʰālyām odanāvaśiṣṭaṃ bʰavati tasya_ūṣmabʰakṣaṃ bʰakṣayitvā brāhmaṇāya dadyāt

Sutra: 3    
yadi brāhmaṇo na labʰyetāpsu_abʰyavaharet

Sutra: 4    
nijāya dāsāya_ity eke

Sutra: 5    
madʰyamapiṇḍaṃ patnyai putrakāmāyai prayacʰati

Sutra: 6    
dʰatta pitaro garbʰaṃ kumāraṃ puṣkarasrajam \ yatʰeha puruṣo 'sat \\ [VSM 2.33 etc.]>; tvārukṣad vr̥ṣabʰaḥ pr̥śnir agriyo medʰāvinaṃ pitaro garbʰam ā dadʰuḥ \ ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adʰi \ sa te śraiṣṭʰyāya jāyatāṃ sa some sāma gāyatu [-, cf. R̥V 9.83.3]>_iti

Sutra: 7    
yadi_anyā dvitīyā bʰavati_aparaṃ tasyai

Sutra: 8    
prāgratamaṃ śrotriyāya

Sutra: 9    
atʰa yasya bʰāryā dāsī pradrāviṇī bʰavati ye_amī taṇḍulāḥ prasavyaṃ parikīrṇā bʰavanti tān_tasyai prayacʰati

Sutra: 10    
<arvācy +upasaṃkrāma [ed. upasaṃkrame] parācy apa vartatʰāḥ [ed. upa vastatʰā] \ annaṃ prāṇasya bandʰanaṃ tena badʰnāmi tvā mayi [-, emendations Caland, Ahnencult p. 192, cf. ManB 1.3.10]>_iti

Sutra: 11    
paryukṣaṇīṃ samidʰaś cādāya <mā pra gāma [ŚS 13.1.59]>_ity āvrajya_<ūrjaṃ bibʰrad [ŚS 7.60.1]> iti gr̥hān upatiṣṭʰate

Sutra: 12    
<ramadʰvaṃ bibʰītanāsmin goṣṭʰe karīṣiṇaḥ \ ūrjaṃ duhānāḥ śucayaḥ śucivratā gr̥hā jīvanta upa vaḥ sadema \\ ūrjaṃ me devā adadur ūrjaṃ manuṣyā uta \ ūrjaṃ pitr̥bʰya āhārṣam ūrjasvanto gr̥hā mama \\ payo me devā adaduḥ payo manuṣyā uta \ payaḥ pitr̥bʰya āhārṣaṃ payasvanto gr̥hā mama \\ [PS 18.82.3-5]> <vīryaṃ me devā adaduḥ vīryaṃ manuṣyā uta \ vīryaṃ pitr̥bʰya āhārṣaṃ vīravanto gr̥hā mama \\ [-, cf. PS 18.82.4-5]>_iti

Sutra: 13    
antarupātītya samidʰo 'bʰyādadʰāti \ <ayaṃ no agnir adʰyakṣo 'yaṃ no vasuvittamaḥ \ asyopasadye riṣāmāyaṃ rakṣatu naḥ prajām \\ asmin sahasraṃ puṣyāsmaidʰamānāḥ sve gr̥he \ imaṃ sam indʰiṣīmahy āyuṣmantaḥ suvarcasaḥ \\ [PS 20.61.5-6]> <tvam agna īḍito [ŚS 18.3.42]>_ tvāgna indʰīmahi [ŚS 18.4.88]>_iti

Sutra: 14    
<abʰūd dūtaḥ [ŚS 18.4.65]>_ity agniṃ pratyānayati

Sutra: 15    
yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tu_etad āhitāgneḥ

Sutra: 16    
gr̥hye +'pi_anāhitāgneḥ [ed. gr̥hyeṣv, cf. Caland Ahnencult p. 15]

Sutra: 17    
<idaṃ cin me kr̥tam astīdaṃ cic cʰaknavāni \ pitaraś cin vedan [-]>_iti

Sutra: 18    
yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddʰāni kurute taṃ pitaras taṃ pitaraḥ



Sutra: col    
iti atʰarvavede kauśikasūtre ekādaśo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.