TITUS
Atharva-Veda: Kausika-Sutra
Part No. 90
Adhyaya: 12
Kandika: 1[90]
Sutra: 1
madʰuparkam
āhārayiṣyan
darbʰān
āhārayati
Sutra: 2
atʰa
viṣṭarān
kārayati
Sutra: 3
sa
kʰalu
_ekaśākʰam
eva
pratʰamaṃ
pādyaṃ
dviśākʰam
āsanaṃ
triśākʰaṃ
madʰuparkāya
Sutra: 4
sa
yāvato
manyeta
tāvata
upādāya
vivicya
saṃparyāpya
mūlāni
ca
prāntāni
ca
yatʰāvistīrṇa
iva
syād
ity
upotkr̥ṣya
madʰyadeśe
_abʰisaṃnahyati
Sutra: 5
<r̥tena
tvā
satyena
tvā
tapasā
tvā
karmaṇā
tvā>
_iti
saṃnahyati
Sutra: 6
atʰa
ha
sr̥jati
_
<atisr̥ṣṭo
dveṣṭā
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmaḥ>
Sutra: 7
asya
ca
dātur
iti
dātāram
īkṣate
Sutra: 8
atʰa
_udakam
āhārayati
pādyaṃ
bʰo
iti
Sutra: 9
hiraṇyavarṇābʰiḥ
pratimantrya
dakṣiṇaṃ
pādaṃ
pratʰamaṃ
prakarṣati
\
mayi
brahma
ca
tapaś
ca
dʰārayāṇīti
Sutra: 10
dakṣiṇe
prakṣālite
savyaṃ
prakarṣati
\
mayi
kṣatraṃ
ca
viśas
ca
dʰārayāṇīti
Sutra: 11
prakṣālitau
_anumantrayate
\
<imau
pādāv
avaniktau
brāhmaṇaṃ
yaśasāvatām
\
āpaḥ
pādāvanejanīr
dviṣantaṃ
nir
dahantu
me
[-,
cf
.
AitB
8.27]>
Sutra: 12
asya
ca
dātur
iti
dātāram
īkṣate
Sutra: 13
atʰāsanam
āhārayati
\
saviṣṭaram
āsanam
bʰo
iti
Sutra: 14
tasmin
pratyaṅmukʰa
upaviśati
Sutra: 15
<vimr̥gvarīṃ
pr̥tʰivīm
[ŚS
12.1.29]>
ity
etayā
viṣṭare
pādau
pratiṣṭʰāpya
_
<adʰiṣṭʰito
dveṣṭā
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmaḥ>
Sutra: 16
asya
ca
dātur
iti
dātāram
īkṣate
Sutra: 17
atʰa
_udakam
āhārayati
_argʰyaṃ
bʰo
iti
Sutra: 18
tat
pratimantrayate
\
<annānāṃ
mukʰam
asi
mukʰam
ahaṃ
śreṣṭʰaḥ
samānānāṃ
bʰūyāsam
\
āpo
'mr̥taṃ
stʰāmr̥taṃ
mā
kr̥ṇuta
dāsāsmākaṃ
bahavo
bʰavanty
aśvāvad
goman
mayy
astu
puṣṭoṃ
[ed
.
puṣṭam
oṃ
;
cf
.
Caland
,
Kl
.
Schr
.,
p
. 45,
n
. 1]
bʰūr
bʰuvaḥ
svar
janad
om>
iti
Sutra: 19
tūṣṇīm
adʰyātmaṃ
ninayati
Sutra: 20
<tejo
'sy
amr̥tam
asi>
_iti
lalāṭam
ālabʰate
Sutra: 21
atʰa
_udakam
āhārayati
_ācamanīyaṃ
bʰo
iti
Sutra: 22
jīvābʰir
ācamya
Sutra: 23
atʰāsmai
madʰuparkaṃ
vedayante
dvyanucaro
madʰuparko
bʰo
iti
Sutra: 24
dvābʰyāṃ
śākʰābʰyām
adʰastād
ekayā
_upariṣṭād
sāpidʰānam
Sutra: 25
<madʰu
vātā
r̥tāyate
[PS
19.45.5]>
_ity
etābʰir
evābʰimantraṇam
Sutra: 26
tatʰā
pratimantraṇam
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.