TITUS
Atharva-Veda: Kausika-Sutra
Part No. 90
Previous part

Adhyaya: 12 
Kandika: 1[90] 
Sutra: 1    madʰuparkam āhārayiṣyan darbʰān āhārayati

Sutra: 2    
atʰa viṣṭarān kārayati

Sutra: 3    
sa kʰalu_ekaśākʰam eva pratʰamaṃ pādyaṃ dviśākʰam āsanaṃ triśākʰaṃ madʰuparkāya

Sutra: 4    
sa yāvato manyeta tāvata upādāya vivicya saṃparyāpya mūlāni ca prāntāni ca yatʰāvistīrṇa iva syād ity upotkr̥ṣya madʰyadeśe_abʰisaṃnahyati

Sutra: 5    
<r̥tena tvā satyena tvā tapasā tvā karmaṇā tvā>_iti saṃnahyati

Sutra: 6    
atʰa ha sr̥jati_<atisr̥ṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ>

Sutra: 7    
asya ca dātur iti dātāram īkṣate

Sutra: 8    
atʰa_udakam āhārayati pādyaṃ bʰo iti

Sutra: 9    
hiraṇyavarṇābʰiḥ pratimantrya dakṣiṇaṃ pādaṃ pratʰamaṃ prakarṣati \ mayi brahma ca tapaś ca dʰārayāṇīti

Sutra: 10    
dakṣiṇe prakṣālite savyaṃ prakarṣati \ mayi kṣatraṃ ca viśas ca dʰārayāṇīti

Sutra: 11    
prakṣālitau_anumantrayate \ <imau pādāv avaniktau brāhmaṇaṃ yaśasāvatām \ āpaḥ pādāvanejanīr dviṣantaṃ nir dahantu me [-, cf. AitB 8.27]>

Sutra: 12    
asya ca dātur iti dātāram īkṣate

Sutra: 13    
atʰāsanam āhārayati \ saviṣṭaram āsanam bʰo iti

Sutra: 14    
tasmin pratyaṅmukʰa upaviśati

Sutra: 15    
<vimr̥gvarīṃ pr̥tʰivīm [ŚS 12.1.29]> ity etayā viṣṭare pādau pratiṣṭʰāpya_<adʰiṣṭʰito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ>

Sutra: 16    
asya ca dātur iti dātāram īkṣate

Sutra: 17    
atʰa_udakam āhārayati_argʰyaṃ bʰo iti

Sutra: 18    
tat pratimantrayate \ <annānāṃ mukʰam asi mukʰam ahaṃ śreṣṭʰaḥ samānānāṃ bʰūyāsam \ āpo 'mr̥taṃ stʰāmr̥taṃ kr̥ṇuta dāsāsmākaṃ bahavo bʰavanty aśvāvad goman mayy astu puṣṭoṃ [ed. puṣṭam oṃ; cf. Caland, Kl. Schr., p. 45, n. 1] bʰūr bʰuvaḥ svar janad om> iti

Sutra: 19    
tūṣṇīm adʰyātmaṃ ninayati

Sutra: 20    
<tejo 'sy amr̥tam asi>_iti lalāṭam ālabʰate

Sutra: 21    
atʰa_udakam āhārayati_ācamanīyaṃ bʰo iti

Sutra: 22    
jīvābʰir ācamya

Sutra: 23    
atʰāsmai madʰuparkaṃ vedayante dvyanucaro madʰuparko bʰo iti

Sutra: 24    
dvābʰyāṃ śākʰābʰyām adʰastād ekayā_upariṣṭād sāpidʰānam

Sutra: 25    
<madʰu vātā r̥tāyate [PS 19.45.5]>_ity etābʰir evābʰimantraṇam

Sutra: 26    
tatʰā pratimantraṇam



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.