TITUS
Atharva-Veda: Kausika-Sutra
Part No. 91
Kandika: 2[91]
Sutra: 1
<madʰu
vātā
r̥tāyate
madʰu
kṣaranti
sindʰavaḥ
\
mādʰvīr
gāvo
bʰavantu
naḥ
\\
madʰu
naktam
utoṣaso
madʰumat
pārtʰivaṃ
rajaḥ
\
mādʰvīr
naḥ
santv
oṣadʰīḥ
\\
madʰumān
no
vanaspatir
madʰumām̐
astu
sūryaḥ
\
madʰu
dyaur
astu
naḥ
pitā
\\
[PS
19.45.5-7]>
Sutra: 2
tat
<sūryasya
tvā
cakṣuṣā
pratīkṣe
[PS
20.57.11,
VaitS
3.8,
GB
2.1.2,
etc.]>
;
iti
pratīkṣate
Sutra: 3
<ayuto
'ham
[ŚS
19.51.1]>
<devasya
tvā
savituḥ
[ŚS
19.51.2]>
_iti
pratigr̥hya
puromukʰaṃ
prāgdaṇḍaṃ
nidadʰāti
Sutra: 4
<pr̥tʰivyās
tvā
nābʰau
sādayāmy
adityā
upastʰe
[VaitS
3.10,
etc.]>
;
_iti
bʰūmau
pratiṣṭʰāpya
Sutra: 5
dvābʰyām
aṅgulibʰyāṃ
pradakṣiṇam
ācālyānāmikayāṅgulyāṅguṣṭʰena
ca
saṃgr̥hya
prāśnāti
Sutra: 6
<oṃ
bʰūs
tat
savitur
vareṇyaṃ
bʰūḥ
svāhā
[R̥V
3.62.10a
e.a.]>
;
_iti
pratʰamam
Sutra: 7
<bʰargo
devasya
dʰīmahi
bʰuvaḥ
svāhā
[R̥V
3.62.10b
e.a.]>
;
_iti
dvitīyam
Sutra: 8
<dʰiyo
yo
naḥ
pracodayāt
svaḥ
svāhā
[R̥V
3.62.10c
e.a.]>
;
_iti
tr̥tīyam
Sutra: 9
<vayaṃ
devasya
dʰīmahi
janat
svāhā
[R̥V
3.62.10d
e.a.]>
;
_iti
caturtʰam
Sutra: 10
<turaṃ
devasya
bʰojanaṃ
vr̥dʰat
svāhā
[-,
cf
.
R̥V
5.82.1]>
_iti
pañcamam
Sutra: 11
<karat
svāhā>
_iti
ṣaṣṭʰam
Sutra: 12
<ruhat
svāhā>
_iti
saptamam
Sutra: 13
<mahat
svāhā>
_ity
aṣṭamam
Sutra: 14
<tat
svāhā>
_iti
navamam
Sutra: 15
<śaṃ
svāhā>
_iti
daśamam
Sutra: 16
<om>
iti
ekādaśam
Sutra: 17
tūṣṇīṃ
dvādaśam
Sutra: 18
tasya
bʰūyomātram
iva
bʰuktvā
brāhmaṇāya
śrotriyāya
prayacʰet
Sutra: 19
śrotriyālābʰe
vr̥ṣalāya
prayacʰet
Sutra: 20
atʰāpy
ayaṃ
nigamo
bʰavati
\
<somam
etat
pibati
yat
kiṃ
cāśnīta
brāhmaṇāḥ
\
mābrāhmaṇāyoccʰiṣṭaṃ
+dāt
[em
.
Falk
,
m.c
.;
ed./LāṭyŚS
dāta]
mā
somaṃ
pātv
asomapaḥ
[cf
.
LāṭyŚS
2.12.17]>
_iti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.