TITUS
Atharva-Veda: Kausika-Sutra
Part No. 91
Previous part

Kandika: 2[91] 
Sutra: 1    <madʰu vātā r̥tāyate madʰu kṣaranti sindʰavaḥ \ mādʰvīr gāvo bʰavantu naḥ \\ madʰu naktam utoṣaso madʰumat pārtʰivaṃ rajaḥ \ mādʰvīr naḥ santv oṣadʰīḥ \\ madʰumān no vanaspatir madʰumām̐ astu sūryaḥ \ madʰu dyaur astu naḥ pitā \\ [PS 19.45.5-7]>

Sutra: 2    
tat <sūryasya tvā cakṣuṣā pratīkṣe [PS 20.57.11, VaitS 3.8, GB 2.1.2, etc.]>; iti pratīkṣate

Sutra: 3    
<ayuto 'ham [ŚS 19.51.1]> <devasya tvā savituḥ [ŚS 19.51.2]>_iti pratigr̥hya puromukʰaṃ prāgdaṇḍaṃ nidadʰāti

Sutra: 4    
<pr̥tʰivyās tvā nābʰau sādayāmy adityā upastʰe [VaitS 3.10, etc.]>;_iti bʰūmau pratiṣṭʰāpya

Sutra: 5    
dvābʰyām aṅgulibʰyāṃ pradakṣiṇam ācālyānāmikayāṅgulyāṅguṣṭʰena ca saṃgr̥hya prāśnāti

Sutra: 6    
<oṃ bʰūs tat savitur vareṇyaṃ bʰūḥ svāhā [R̥V 3.62.10a e.a.]>;_iti pratʰamam

Sutra: 7    
<bʰargo devasya dʰīmahi bʰuvaḥ svāhā [R̥V 3.62.10b e.a.]>;_iti dvitīyam

Sutra: 8    
<dʰiyo yo naḥ pracodayāt svaḥ svāhā [R̥V 3.62.10c e.a.]>;_iti tr̥tīyam

Sutra: 9    
<vayaṃ devasya dʰīmahi janat svāhā [R̥V 3.62.10d e.a.]>;_iti caturtʰam

Sutra: 10    
<turaṃ devasya bʰojanaṃ vr̥dʰat svāhā [-, cf. R̥V 5.82.1]>_iti pañcamam

Sutra: 11    
<karat svāhā>_iti ṣaṣṭʰam

Sutra: 12    
<ruhat svāhā>_iti saptamam

Sutra: 13    
<mahat svāhā>_ity aṣṭamam

Sutra: 14    
<tat svāhā>_iti navamam

Sutra: 15    
<śaṃ svāhā>_iti daśamam

Sutra: 16    
<om> iti ekādaśam

Sutra: 17    
tūṣṇīṃ dvādaśam

Sutra: 18    
tasya bʰūyomātram iva bʰuktvā brāhmaṇāya śrotriyāya prayacʰet

Sutra: 19    
śrotriyālābʰe vr̥ṣalāya prayacʰet

Sutra: 20    
atʰāpy ayaṃ nigamo bʰavati \ <somam etat pibati yat kiṃ cāśnīta brāhmaṇāḥ \ mābrāhmaṇāyoccʰiṣṭaṃ +dāt [em. Falk, m.c.; ed./LāṭyŚS dāta] somaṃ pātv asomapaḥ [cf. LāṭyŚS 2.12.17]>_iti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.