TITUS
Atharva-Veda: Kausika-Sutra
Part No. 92
Previous part

Kandika: 3[92] 
Sutra: 1    dadʰi ca madʰu brāhmo madʰuparkaḥ

Sutra: 2    
pāyasa aindro madʰuparkaḥ

Sutra: 3    
madʰu cājyaṃ ca saumyo madʰuparkaḥ

Sutra: 4    
mantʰaś cājyaṃ ca pauṣṇo madʰuparkaḥ

Sutra: 5    
kṣīraṃ cājyaṃ ca sārasvato madʰuparkaḥ

Sutra: 6    
surā cājyaṃ ca mausalo madʰuparkaḥ

Sutra: 7    
sa kʰalu_eṣa dvaye bʰavati sautrāmaṇyāṃ ca rājasūye ca

Sutra: 8    
udakaṃ cājyaṃ ca vāruṇo madʰuparkaḥ

Sutra: 9    
tailaṃ cājyaṃ ca śrāvaṇo madʰuparkaḥ

Sutra: 10    
tailaś ca piṇḍaś ca pārivrājako madʰuparkaḥ

Sutra: 11    
iti kʰalu_eṣa navavidʰo madʰuparko bʰavati

Sutra: 12    
atʰāsmai gāṃ vedayante gaur bʰo iti

Sutra: 13    
tān pratimantrayate \ <bʰūtam asi bʰavad asy annaṃ prāṇo bahur bʰava \ jyeṣṭʰaṃ yan nāma nāmata oṃ bʰūr bʰuvaḥ svar janad om [-]> iti

Sutra: 14    
atisr̥jati \ <mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amr̥tasya nābʰiḥ \ pra ṇo vocaṃ cikituṣe janāya gām anāgām aditiṃ vadʰiṣṭa \\ [cf. R̥V 8.101.15]> oṃ tr̥ṇāni gaur attv iti āha

Sutra: 15    
<sūyavasād [ŚS 7.73.11]> iti pratiṣṭʰamānām anumantrayate

Sutra: 16    
nālohito madʰuparko bʰavati

Sutra: 17    
nānujñānam adʰīmahe_iti kuruta_ity eva brūyāt

Sutra: 18    
<svadʰite mainaṃ hiṃsīḥ [VSM 6.15, ManB 1.6.6]>_iti śastraṃ prayacʰati

Sutra: 19    
pāpmānaṃ me 'pa jahīti kartāram anumantrayate

Sutra: 20    
āgneyīṃ vapāṃ kuryuḥ

Sutra: 21    
api brāhmaṇa eva prāśnīyāt tad devataṃ hi tad dʰavir bʰavati

Sutra: 22    
atʰāsmai snānam anulepanaṃ mālābʰyañjanam iti

Sutra: 23    
yad atra_upasamāhāryaṃ bʰavati tad upasamāhr̥tya

Sutra: 24    
atʰa_upāsakāḥ prāya_upāsakāḥ smo bʰo iti vedayante

Sutra: 25    
tān pratimantrayate \ <bʰūyāṃso bʰūyāsma ye ca no bʰūyasaḥ kārṣṭāpi ca no 'nye bʰūyāṃso jāyantām>

Sutra: 26    
asya ca dātur iti dātāram īkṣate

Sutra: 27    
atʰānnāhārāḥ prāpyānnāhārāḥ smo bʰo iti vedayante

Sutra: 28    
tān pratimantrayate \ <annādā bʰūyāsma ye ca no 'nādān kārṣṭāpi ca no 'nye 'nnādā bʰūyāṃso jāyantām>

Sutra: 29    
asya ca dātur iti dātāram īkṣate

Sutra: 30    
āhr̥te_anne juhoti <yat kāma kāmayamānā [ŚS 19.52.1, sakala follows thus PS 1.30.5]> ity etayā

Sutra: 31    
<yat kāma kāmayamānā idaṃ kr̥ṇmasi te haviḥ \ tan naḥ sarvaṃ sam r̥dʰyatām atʰaitasya haviṣo vīhi svāhā [ŚS 19.52.1, sakala thus PS 1.30.5]>_iti

Sutra: 32    
eṣa ācāryakalpa eṣa r̥tvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo_atitʰikalpa eṣo 'titʰikalpaḥ



Sutra: col    
iti atʰarvavede kauśikasūtre dvādaśo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.