TITUS
Atharva-Veda: Kausika-Sutra
Part No. 92
Kandika: 3[92]
Sutra: 1
dadʰi
ca
madʰu
brāhmo
madʰuparkaḥ
Sutra: 2
pāyasa
aindro
madʰuparkaḥ
Sutra: 3
madʰu
cājyaṃ
ca
saumyo
madʰuparkaḥ
Sutra: 4
mantʰaś
cājyaṃ
ca
pauṣṇo
madʰuparkaḥ
Sutra: 5
kṣīraṃ
cājyaṃ
ca
sārasvato
madʰuparkaḥ
Sutra: 6
surā
cājyaṃ
ca
mausalo
madʰuparkaḥ
Sutra: 7
sa
kʰalu
_eṣa
dvaye
bʰavati
sautrāmaṇyāṃ
ca
rājasūye
ca
Sutra: 8
udakaṃ
cājyaṃ
ca
vāruṇo
madʰuparkaḥ
Sutra: 9
tailaṃ
cājyaṃ
ca
śrāvaṇo
madʰuparkaḥ
Sutra: 10
tailaś
ca
piṇḍaś
ca
pārivrājako
madʰuparkaḥ
Sutra: 11
iti
kʰalu
_eṣa
navavidʰo
madʰuparko
bʰavati
Sutra: 12
atʰāsmai
gāṃ
vedayante
gaur
bʰo
iti
Sutra: 13
tān
pratimantrayate
\
<bʰūtam
asi
bʰavad
asy
annaṃ
prāṇo
bahur
bʰava
\
jyeṣṭʰaṃ
yan
nāma
nāmata
oṃ
bʰūr
bʰuvaḥ
svar
janad
om
[-]>
iti
Sutra: 14
atisr̥jati
\
<mātādityānāṃ
duhitā
vasūnāṃ
svasā
rudrāṇām
amr̥tasya
nābʰiḥ
\
pra
ṇo
vocaṃ
cikituṣe
janāya
mā
gām
anāgām
aditiṃ
vadʰiṣṭa
\\
[cf
.
R̥V
8.101.15]>
oṃ
tr̥ṇāni
gaur
attv
iti
āha
Sutra: 15
<sūyavasād
[ŚS
7.73.11]>
iti
pratiṣṭʰamānām
anumantrayate
Sutra: 16
nālohito
madʰuparko
bʰavati
Sutra: 17
nānujñānam
adʰīmahe
_iti
kuruta
_ity
eva
brūyāt
Sutra: 18
<svadʰite
mainaṃ
hiṃsīḥ
[VSM
6.15,
ManB
1.6.6]>
_iti
śastraṃ
prayacʰati
Sutra: 19
pāpmānaṃ
me
'pa
jahīti
kartāram
anumantrayate
Sutra: 20
āgneyīṃ
vapāṃ
kuryuḥ
Sutra: 21
api
vā
brāhmaṇa
eva
prāśnīyāt
tad
devataṃ
hi
tad
dʰavir
bʰavati
Sutra: 22
atʰāsmai
snānam
anulepanaṃ
mālābʰyañjanam
iti
Sutra: 23
yad
atra
_upasamāhāryaṃ
bʰavati
tad
upasamāhr̥tya
Sutra: 24
atʰa
_upāsakāḥ
prāya
_upāsakāḥ
smo
bʰo
iti
vedayante
Sutra: 25
tān
pratimantrayate
\
<bʰūyāṃso
bʰūyāsma
ye
ca
no
bʰūyasaḥ
kārṣṭāpi
ca
no
'nye
bʰūyāṃso
jāyantām>
Sutra: 26
asya
ca
dātur
iti
dātāram
īkṣate
Sutra: 27
atʰānnāhārāḥ
prāpyānnāhārāḥ
smo
bʰo
iti
vedayante
Sutra: 28
tān
pratimantrayate
\
<annādā
bʰūyāsma
ye
ca
no
'nādān
kārṣṭāpi
ca
no
'nye
'nnādā
bʰūyāṃso
jāyantām>
Sutra: 29
asya
ca
dātur
iti
dātāram
īkṣate
Sutra: 30
āhr̥te
_anne
juhoti
<yat
kāma
kāmayamānā
[ŚS
19.52.1,
sakala
follows
thus
PS
1.30.5]>
ity
etayā
Sutra: 31
<yat
kāma
kāmayamānā
idaṃ
kr̥ṇmasi
te
haviḥ
\
tan
naḥ
sarvaṃ
sam
r̥dʰyatām
atʰaitasya
haviṣo
vīhi
svāhā
[ŚS
19.52.1,
sakala
thus
PS
1.30.5]>
_iti
Sutra: 32
eṣa
ācāryakalpa
eṣa
r̥tvikkalpa
eṣa
saṃyuktakalpa
eṣa
vivāhakalpa
eṣo
_atitʰikalpa
eṣo
'titʰikalpaḥ
Sutra: col
iti
atʰarvavede
kauśikasūtre
dvādaśo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.