TITUS
Atharva-Veda: Kausika-Sutra
Part No. 93
Previous part

Adhyaya: 13 
Kandika: 1[93] 
Sutra: 1    atʰādbʰutāni

Sutra: 2    
varṣe

Sutra: 3    
yakṣeṣu

Sutra: 4    
gomāyuvadane

Sutra: 5    
kule kalahini

Sutra: 6    
bʰūmicale

Sutra: 7    
ādityopaplave

Sutra: 8    
candramasaś ca

Sutra: 9    
auṣasyām anudyatyām

Sutra: 10    
samāyāṃ dāruṇāyām

Sutra: 11    
upatārakaśaṅkāyām

Sutra: 12    
brāhmaṇeṣu_āyudʰiṣu

Sutra: 13    
daivateṣu nr̥tyatsu cyodatsu hasatsu gāyatsu

Sutra: 14    
lāṅgalayoḥ saṃsarge

Sutra: 15    
rajjvos tanvoś ca

Sutra: 16    
agnisaṃsarge

Sutra: 17    
yamavatsāyāṃ havi

Sutra: 18    
vaḍavāgardabʰyor mānuṣyāṃ ca

Sutra: 19    
yatra dʰenavo lohitaṃ duhate

Sutra: 20    
anaḍuhi dʰenuṃ dʰayati

Sutra: 21    
dʰenau dʰenuṃ dʰayantyām

Sutra: 22    
ākāśapʰene

Sutra: 23    
pipīlikānācāre

Sutra: 24    
nīlamakṣānācāre

Sutra: 25    
madʰumakṣānācāre

Sutra: 26    
anājñāte

Sutra: 27    
avadīrṇe

Sutra: 28    
anudaka udakonmīle

Sutra: 29    
tileṣu samataileṣu

Sutra: 30    
haviḥṣu_abʰimr̥ṣṭeṣu

Sutra: 31    
prasavyeṣu_āvarteṣu

Sutra: 32    
yūpe virohati

Sutra: 33    
ulkāyām

Sutra: 34    
dʰūmaketau saptarṣīn upadʰūpayati

Sutra: 35    
nakṣatreṣu patāpateṣu

Sutra: 36    
māṃsamukʰe nipatati

Sutra: 37    
anagnau_avabʰāse

Sutra: 38    
agnau śvasati

Sutra: 39    
sarpiṣi taile madʰuni ca viṣyande

Sutra: 40    
grāmye_agnau śālāṃ dahati

Sutra: 41    
āgantau ca

Sutra: 42    
vaṃśe spʰoṭati

Sutra: 43    
kumbʰodadʰāne vikasati_ukʰāyāṃ saktudʰānyāṃ ca



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.