TITUS
Atharva-Veda: Kausika-Sutra
Part No. 93
Adhyaya: 13
Kandika: 1[93]
Sutra: 1
atʰādbʰutāni
Sutra: 2
varṣe
Sutra: 3
yakṣeṣu
Sutra: 4
gomāyuvadane
Sutra: 5
kule
kalahini
Sutra: 6
bʰūmicale
Sutra: 7
ādityopaplave
Sutra: 8
candramasaś
ca
Sutra: 9
auṣasyām
anudyatyām
Sutra: 10
samāyāṃ
dāruṇāyām
Sutra: 11
upatārakaśaṅkāyām
Sutra: 12
brāhmaṇeṣu
_āyudʰiṣu
Sutra: 13
daivateṣu
nr̥tyatsu
cyodatsu
hasatsu
gāyatsu
Sutra: 14
lāṅgalayoḥ
saṃsarge
Sutra: 15
rajjvos
tanvoś
ca
Sutra: 16
agnisaṃsarge
Sutra: 17
yamavatsāyāṃ
havi
Sutra: 18
vaḍavāgardabʰyor
mānuṣyāṃ
ca
Sutra: 19
yatra
dʰenavo
lohitaṃ
duhate
Sutra: 20
anaḍuhi
dʰenuṃ
dʰayati
Sutra: 21
dʰenau
dʰenuṃ
dʰayantyām
Sutra: 22
ākāśapʰene
Sutra: 23
pipīlikānācāre
Sutra: 24
nīlamakṣānācāre
Sutra: 25
madʰumakṣānācāre
Sutra: 26
anājñāte
Sutra: 27
avadīrṇe
Sutra: 28
anudaka
udakonmīle
Sutra: 29
tileṣu
samataileṣu
Sutra: 30
haviḥṣu
_abʰimr̥ṣṭeṣu
Sutra: 31
prasavyeṣu
_āvarteṣu
Sutra: 32
yūpe
virohati
Sutra: 33
ulkāyām
Sutra: 34
dʰūmaketau
saptarṣīn
upadʰūpayati
Sutra: 35
nakṣatreṣu
patāpateṣu
Sutra: 36
māṃsamukʰe
nipatati
Sutra: 37
anagnau
_avabʰāse
Sutra: 38
agnau
śvasati
Sutra: 39
sarpiṣi
taile
madʰuni
ca
viṣyande
Sutra: 40
grāmye
_agnau
śālāṃ
dahati
Sutra: 41
āgantau
ca
Sutra: 42
vaṃśe
spʰoṭati
Sutra: 43
kumbʰodadʰāne
vikasati
_ukʰāyāṃ
saktudʰānyāṃ
ca
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.