TITUS
Atharva-Veda: Kausika-Sutra
Part No. 94
Kandika: 2[94]
Sutra: 1
atʰa
yatra
_etāni
varṣāṇi
varṣanti
gʰr̥taṃ
māṃsaṃ
madʰu
ca
yad
dʰiraṇyaṃ
yāni
cāpi
_anyāni
gʰorāṇi
varṣāṇi
varṣanti
tat
parābʰavati
kulaṃ
vā
grāmo
vā
janapado
vā
Sutra: 2
tatra
rājā
bʰūmipatir
vidvāṃsaṃ
brahmāṇam
icʰet
Sutra: 3
eṣa
ha
vai
vidvān
yad
bʰr̥gvaṅgirovit
Sutra: 4
ete
ha
vā
asya
sarvasya
śamayitāraḥ
pālayitāro
yad
bʰr̥gvaṅgirasaḥ
Sutra: 5
sa
āha
_upakalpayadʰvam
iti
Sutra: 6
tad
upakalpayante
kaṃsamahate
vasane
śuddʰam
ājyaṃ
śāntā
oṣadʰīr
navam
udakumbʰam
Sutra: 7
trīṇi
parvāṇi
karmaṇaḥ
paurṇamāsyamāvāsye
puṇyaṃ
nakṣatram
Sutra: 8
api
ced
eva
yadā
kadā
ārtāya
kuryāt
Sutra: 9
snāto
_ahatavasanaḥ
surabʰir
vratavān
karmaṇya
upavasati
_ekarātraṃ
trirātraṃ
ṣaḍrātraṃ
dvādaśarātraṃ
vā
Sutra: 10
dvādaśyāḥ
prātar
yatra
_evādaḥ
patitaṃ
bʰavati
tata
uttaram
agnim
upasamādʰāya
Sutra: 11
parisamuhya
paryukṣya
paristīrya
barhir
udapātram
upasādya
paricaraṇenājyaṃ
paricarya
Sutra: 12
nityān
purastāddʰomān
hutvājyabʰāgau
ca
Sutra: 13
atʰa
juhoti
Sutra: 14
<gʰr̥tasya
dʰārā
iha
yā
varṣanti
pakvaṃ
māṃsaṃ
madʰu
ca
yad
dʰiraṇyam
\
dviṣantam
etā
anu
yantu
vr̥ṣṭayo
'pāṃ
vr̥ṣṭayo
bahulāḥ
santu
mahyam
\\
lohitavarṣaṃ
madʰupāṃsuvarṣaṃ
yad
vā
varṣaṃ
gʰoram
aniṣṭam
anyat
\
dviṣantam
ete
anu
yantu
sarve
parāñco
yantu
nirvartamānāḥ
\\
agnaye
svāhā
[-]>
_iti
hutvā
Sutra: 15
<divyo
gandʰarvo
[ŚS
2.2.1]>
_iti
mātr̥nāmabʰir
juhuyāt
Sutra: 16
varam
anaḍvāham
brāhmaṇaḥ
kartre
dadyāt
Sutra: 17
sīraṃ
vaiśyo
_aśvaṃ
prādeśiko
grāmavaraṃ
rājā
Sutra: 18
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.