TITUS
Atharva-Veda: Kausika-Sutra
Part No. 94
Previous part

Kandika: 2[94] 
Sutra: 1    atʰa yatra_etāni varṣāṇi varṣanti gʰr̥taṃ māṃsaṃ madʰu ca yad dʰiraṇyaṃ yāni cāpi_anyāni gʰorāṇi varṣāṇi varṣanti tat parābʰavati kulaṃ grāmo janapado

Sutra: 2    
tatra rājā bʰūmipatir vidvāṃsaṃ brahmāṇam icʰet

Sutra: 3    
eṣa ha vai vidvān yad bʰr̥gvaṅgirovit

Sutra: 4    
ete ha asya sarvasya śamayitāraḥ pālayitāro yad bʰr̥gvaṅgirasaḥ

Sutra: 5    
sa āha_upakalpayadʰvam iti

Sutra: 6    
tad upakalpayante kaṃsamahate vasane śuddʰam ājyaṃ śāntā oṣadʰīr navam udakumbʰam

Sutra: 7    
trīṇi parvāṇi karmaṇaḥ paurṇamāsyamāvāsye puṇyaṃ nakṣatram

Sutra: 8    
api ced eva yadā kadā ārtāya kuryāt

Sutra: 9    
snāto_ahatavasanaḥ surabʰir vratavān karmaṇya upavasati_ekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ

Sutra: 10    
dvādaśyāḥ prātar yatra_evādaḥ patitaṃ bʰavati tata uttaram agnim upasamādʰāya

Sutra: 11    
parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya

Sutra: 12    
nityān purastāddʰomān hutvājyabʰāgau ca

Sutra: 13    
atʰa juhoti

Sutra: 14    
<gʰr̥tasya dʰārā iha varṣanti pakvaṃ māṃsaṃ madʰu ca yad dʰiraṇyam \ dviṣantam etā anu yantu vr̥ṣṭayo 'pāṃ vr̥ṣṭayo bahulāḥ santu mahyam \\ lohitavarṣaṃ madʰupāṃsuvarṣaṃ yad varṣaṃ gʰoram aniṣṭam anyat \ dviṣantam ete anu yantu sarve parāñco yantu nirvartamānāḥ \\ agnaye svāhā [-]>_iti hutvā

Sutra: 15    
<divyo gandʰarvo [ŚS 2.2.1]>_iti mātr̥nāmabʰir juhuyāt

Sutra: 16    
varam anaḍvāham brāhmaṇaḥ kartre dadyāt

Sutra: 17    
sīraṃ vaiśyo_aśvaṃ prādeśiko grāmavaraṃ rājā

Sutra: 18    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.