TITUS
Atharva-Veda: Kausika-Sutra
Part No. 96
Previous part

Kandika: 4[96] 
Sutra: 1    atʰa ha gomāyū nāma maṇḍūkau yatra vadatas tad yat_manyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bʰavati

Sutra: 2    
tatra juhuyāt

Sutra: 3    
<yad gomāyū vadato jātavedo 'nyayā vācābʰi jañjabʰātaḥ \ ratʰaṃtaraṃ br̥hac ca sāmaitad dviṣantam etāv abʰi nānadaitām \\ ratʰaṃtareṇa tvā br̥hac cʰamayāmi br̥hatā tvā ratʰaṭaraṃ śamayāmi \ indrāgnī tvā brahmaṇā vāvr̥dʰānāv āyuṣmantāv uttamaṃ tvā karātʰaḥ \\ indrāgnibʰyāṃ svāhā [-, PS 1.83.4cd]>_iti hutvā

Sutra: 4    
<divyo gandʰarvo [ŚS 2.2.1]>_iti mātr̥nāmabʰir juhuyāt

Sutra: 5    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.