TITUS
Atharva-Veda: Kausika-Sutra
Part No. 96
Kandika: 4[96]
Sutra: 1
atʰa
ha
gomāyū
nāma
maṇḍūkau
yatra
vadatas
tad
yat
_manyante
māṃ
prati
vadato
māṃ
prati
vadata
iti
tad
evam
āśaṅkyam
eva
bʰavati
Sutra: 2
tatra
juhuyāt
Sutra: 3
<yad
gomāyū
vadato
jātavedo
'nyayā
vācābʰi
jañjabʰātaḥ
\
ratʰaṃtaraṃ
br̥hac
ca
sāmaitad
dviṣantam
etāv
abʰi
nānadaitām
\\
ratʰaṃtareṇa
tvā
br̥hac
cʰamayāmi
br̥hatā
tvā
ratʰaṭaraṃ
śamayāmi
\
indrāgnī
tvā
brahmaṇā
vāvr̥dʰānāv
āyuṣmantāv
uttamaṃ
tvā
karātʰaḥ
\\
indrāgnibʰyāṃ
svāhā
[-,
PS
1.83.4cd]>
_iti
hutvā
Sutra: 4
<divyo
gandʰarvo
[ŚS
2.2.1]>
_iti
mātr̥nāmabʰir
juhuyāt
Sutra: 5
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.