TITUS
Atharva-Veda: Kausika-Sutra
Part No. 97
Previous part

Kandika: 5[97] 
Sutra: 1    atʰa yatra_etat kulaṃ kalahi bʰavati tan nirr̥tigr̥hītam ity ācakṣate

Sutra: 2    
tatra juhuyāt

Sutra: 3    
<ārād arātim [ŚS 8.2.12]> iti dve

Sutra: 4    
<ayāś cāgne 'sy anabʰiśastiś ca satyam it tvam ayā asi \ ayāsā manasā kr̥to 'yās +san [ed. 'yāsya] havyam ūhiṣe \ ā [+ayā?] no dʰehi bʰeṣajam \ [MS 1.4.3:51.10, KS 5.4:57.1-4, KauśS 1.5.12 etc.]>; \\ <svāhā>_ity agnau hutvā

Sutra: 5    
tatra_eva_etān homāñ juhuyāt

Sutra: 6    
<ārād agniṃ kravyādaṃ nirūhañ jivātave te paridʰiṃ dadʰāmi \ indrāgnī tvā brahmaṇā vāvr̥dʰānāv āyuṣmantāv uttamaṃ tvā karātʰaḥ \\ indrāgnibʰyāṃ svāhā [ŚS 8.2.9cd, PS 16.3.8cd; PS 1.83.4cd]>_iti hutvā

Sutra: 7    
<apeta etu nirr̥tir [PS 19.23.4ff.]>; ity anena sūktena juhuyāt

Sutra: 8    
<apeta etu nirr̥tir nehāsyā api kiṃ cana \ apāsyāḥ satvanaḥ pāśān mr̥tyūn ekaśataṃ nude \\ ye te pāśā ekaśataṃ mr̥tyo martyāya hantave \ tāṃs te yajñasya māyayā sarvām̐ apa yajāmasi \\ nir ito yantu nairr̥tyā mr̥tyava ekaśataṃ paraḥ sedʰāmaiṣāṃ yat tamaḥ prāṇaṃ jyotiś ca dadʰmahe \\ [PS 19.23.4-6]> <ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ \ tebʰyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ \\ [PS 18.82.7]> <brahma bʰrājad udagād antarikṣaṃ divaṃ ca brahmāvādʰūṣṭāmr̥tena mr̥tyum \ brahmopadraṣṭā sukr̥tasya sākṣād brahmāsmad apa hantu śamalaṃ tamaś ca \\ [PS 16.150.2]>

Sutra: 9    
varam anaḍvāham iti samānam



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.