TITUS
Atharva-Veda: Kausika-Sutra
Part No. 97
Kandika: 5[97]
Sutra: 1
atʰa
yatra
_etat
kulaṃ
kalahi
bʰavati
tan
nirr̥tigr̥hītam
ity
ācakṣate
Sutra: 2
tatra
juhuyāt
Sutra: 3
<ārād
arātim
[ŚS
8.2.12]>
iti
dve
Sutra: 4
<ayāś
cāgne
'sy
anabʰiśastiś
ca
satyam
it
tvam
ayā
asi
\
ayāsā
manasā
kr̥to
'yās
+san
[ed
.
'yāsya]
havyam
ūhiṣe
\
ā
[+ayā
?]
no
dʰehi
bʰeṣajam
\
[MS
1.4.3:51.10,
KS
5.4:57.1-4,
KauśS
1.5.12
etc.]>
;
\\
<svāhā>
_ity
agnau
hutvā
Sutra: 5
tatra
_eva
_etān
homāñ
juhuyāt
Sutra: 6
<ārād
agniṃ
kravyādaṃ
nirūhañ
jivātave
te
paridʰiṃ
dadʰāmi
\
indrāgnī
tvā
brahmaṇā
vāvr̥dʰānāv
āyuṣmantāv
uttamaṃ
tvā
karātʰaḥ
\\
indrāgnibʰyāṃ
svāhā
[ŚS
8.2.9cd
,
PS
16.3.8cd
;
PS
1.83.4cd]>
_iti
hutvā
Sutra: 7
<apeta
etu
nirr̥tir
[PS
19.23.4ff.]>
;
ity
anena
sūktena
juhuyāt
Sutra: 8
<apeta
etu
nirr̥tir
nehāsyā
api
kiṃ
cana
\
apāsyāḥ
satvanaḥ
pāśān
mr̥tyūn
ekaśataṃ
nude
\\
ye
te
pāśā
ekaśataṃ
mr̥tyo
martyāya
hantave
\
tāṃs
te
yajñasya
māyayā
sarvām̐
apa
yajāmasi
\\
nir
ito
yantu
nairr̥tyā
mr̥tyava
ekaśataṃ
paraḥ
sedʰāmaiṣāṃ
yat
tamaḥ
prāṇaṃ
jyotiś
ca
dadʰmahe
\\
[PS
19.23.4-6]>
<ye
te
śataṃ
varuṇa
ye
sahasraṃ
yajñiyāḥ
pāśā
vitatā
mahāntaḥ
\
tebʰyo
asmān
varuṇaḥ
soma
indro
viśve
muñcantu
marutaḥ
svarkāḥ
\\
[PS
18.82.7]>
<brahma
bʰrājad
udagād
antarikṣaṃ
divaṃ
ca
brahmāvādʰūṣṭāmr̥tena
mr̥tyum
\
brahmopadraṣṭā
sukr̥tasya
sākṣād
brahmāsmad
apa
hantu
śamalaṃ
tamaś
ca
\\
[PS
16.150.2]>
Sutra: 9
varam
anaḍvāham
iti
samānam
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.