TITUS
Atharva-Veda: Kausika-Sutra
Part No. 98
Kandika: 6[98]
Sutra: 1
atʰa
yatra
_etad
bʰūmicalo
bʰavati
tatra
juhuyāt
Sutra: 2
<acyutā
dyaur
acyutam
antarikṣam
acyutā
bʰūmir
diśo
acyutā
imāḥ
\
acyuto
'yaṃ
rodʰāvarodʰād
dʰruvo
rāṣṭre
prati
tiṣṭʰāmi
jiṣṇuḥ
\\
yatʰā
sūryo
divi
rocate
yatʰāntarikṣaṃ
mātariśvābʰivaste
\
yatʰāgniḥ
pr̥tʰivīmā
viveśaivāyaṃ
dʰruvo
acyuto
astu
jiṣṇuḥ
\\
yatʰā
devo
divi
stanayan
vi
rājati
yatʰā
varṣaṃ
varṣakāmāya
varṣati
\
yatʰāpaḥ
pr̥tʰivīmā
viviśur
evāyaṃ
dʰruvo
acyuto
astu
jiṣṇuḥ
\\
yatʰā
purīṣaṃ
nadyaḥ
samudram
ahorātre
apramādaṃ
kṣaranti
\
evā
viśaḥ
saṃmanaso
havaṃ
me
'pramādam
ihopa
yantu
sarvāḥ
\\
dr̥ṃhatāṃ
devī
saha
devatābʰir
dʰruvā
dr̥ḍʰācyutā
me
astu
bʰūmiḥ
\
sarvapāpmānam
apanudyāsmad
amitrān
me
dviṣato
'nu
vidʰyatu
\\
pr̥tʰivyai
svāhā
[cf
.
AVPariś
11.1.11]>
_iti
hutvā
Sutra: 3
<ā
tvāhārṣam
[ŚS
6.87.1]>
_
<dʰruvā
dyaur
[ŚS
6.88.1]>
_
<satyaṃ
br̥had
[ŚS
12.1.1]>
ity
etenānuvākena
juhuyāt
Sutra: 4
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.