TITUS
Atharva-Veda: Kausika-Sutra
Part No. 98
Previous part

Kandika: 6[98] 
Sutra: 1    atʰa yatra_etad bʰūmicalo bʰavati tatra juhuyāt

Sutra: 2    
<acyutā dyaur acyutam antarikṣam acyutā bʰūmir diśo acyutā imāḥ \ acyuto 'yaṃ rodʰāvarodʰād dʰruvo rāṣṭre prati tiṣṭʰāmi jiṣṇuḥ \\ yatʰā sūryo divi rocate yatʰāntarikṣaṃ mātariśvābʰivaste \ yatʰāgniḥ pr̥tʰivīmā viveśaivāyaṃ dʰruvo acyuto astu jiṣṇuḥ \\ yatʰā devo divi stanayan vi rājati yatʰā varṣaṃ varṣakāmāya varṣati \ yatʰāpaḥ pr̥tʰivīmā viviśur evāyaṃ dʰruvo acyuto astu jiṣṇuḥ \\ yatʰā purīṣaṃ nadyaḥ samudram ahorātre apramādaṃ kṣaranti \ evā viśaḥ saṃmanaso havaṃ me 'pramādam ihopa yantu sarvāḥ \\ dr̥ṃhatāṃ devī saha devatābʰir dʰruvā dr̥ḍʰācyutā me astu bʰūmiḥ \ sarvapāpmānam apanudyāsmad amitrān me dviṣato 'nu vidʰyatu \\ pr̥tʰivyai svāhā [cf. AVPariś 11.1.11]>_iti hutvā

Sutra: 3    
tvāhārṣam [ŚS 6.87.1]>_<dʰruvā dyaur [ŚS 6.88.1]>_<satyaṃ br̥had [ŚS 12.1.1]> ity etenānuvākena juhuyāt

Sutra: 4    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.