TITUS
Atharva-Veda: Kausika-Sutra
Part No. 99
Kandika: 7[99]
Sutra: 1
atʰa
yatra
_etad
ādityaṃ
tamo
gr̥hṇāti
tatra
juhuyāt
Sutra: 2
<divyaṃ
citram
r̥tūyā
kalpayantam
r̥tūnām
ugraṃ
bʰramayann
udeti
\
tad
ādityaḥ
pratarann
etu
sarvata
āpa
imāṃ
lokān
anusaṃcaranti
\\
oṣadʰībʰiḥ
saṃvidānāv
indrāgnī
tvābʰi
rakṣatām
\
r̥tena
satyavākena
tena
sarvaṃ
tamo
jahi
\\
ādityāya
svāhā
[-]>
_iti
hutvā
Sutra: 3
<viṣāsahiṃ
sahamānaṃ
[ŚS
17.1.1]>
_ity
anena
sūktena
juhuyāt
Sutra: 4
rohitair
upatiṣṭʰate
Sutra: 5
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.