TITUS
Atharva-Veda: Kausika-Sutra
Part No. 99
Previous part

Kandika: 7[99] 
Sutra: 1    atʰa yatra_etad ādityaṃ tamo gr̥hṇāti tatra juhuyāt

Sutra: 2    
<divyaṃ citram r̥tūyā kalpayantam r̥tūnām ugraṃ bʰramayann udeti \ tad ādityaḥ pratarann etu sarvata āpa imāṃ lokān anusaṃcaranti \\ oṣadʰībʰiḥ saṃvidānāv indrāgnī tvābʰi rakṣatām \ r̥tena satyavākena tena sarvaṃ tamo jahi \\ ādityāya svāhā [-]>_iti hutvā

Sutra: 3    
<viṣāsahiṃ sahamānaṃ [ŚS 17.1.1]>_ity anena sūktena juhuyāt

Sutra: 4    
rohitair upatiṣṭʰate

Sutra: 5    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.