TITUS
Atharva-Veda: Kausika-Sutra
Part No. 106
Previous part

Kandika: 14[106] 
Sutra: 1    atʰa yatra_etat_lāṅgale saṃsr̥jataḥ puroḍāśaṃ śrapayitvā

Sutra: 2    
araṇyasyārdʰam abʰivrajya

Sutra: 3    
prācīṃ sītāṃ stʰāpayitvā

Sutra: 4    
sītāyā madʰye prāñcam idʰmam upasamādʰāya

Sutra: 5    
parisamuhya paryukṣya paristīrya barhiḥ śamyāḥ paridʰīn kr̥tvā

Sutra: 6    
atʰa juhoti \ <vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā [-]>

Sutra: 7    
<kumudvatī puṣkariṇī sītā sarvāṅgaśobʰanī \ kr̥ṣiḥ sahasraprakārā pratyaṣṭā śrīr iyaṃ mayi \\ urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ \ āśaye 'nnasya no dʰehy anamīvasya śuṣmiṇaḥ \\ [-, cf. ŚāṅkʰGS 1.27.7 etc.]>; <parjanyapatni hariṇyabʰijitāsy abʰi no vada \ kālanetre haviṣo no juṣasva tr̥ptiṃ no dʰehi dvipade catuṣpade \\ yābʰir devā asurān akalpayan yātūn manūn gandʰarvān rākṣasāṃś ca \ tābʰir no adya sumanā upā gahi sahasrāpoṣaṃ subʰage rarāṇā \\ [-, cf. 7.48.2cd]> <hiraṇyasrakpuṣkariṇī śyāmā sarvāṅgaśobʰanī \ kr̥ṣir hiraṇyaprakārā pratyaṣṭā śrīr iyaṃ mayi \\ aśvibʰyāṃ devi saha saṃvidānā indreṇa rādʰena saha puṣṭyā na ā gahi \ viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdʰamāsamāsā ārtavā r̥tubʰiḥ saha \\ bʰartrī devānām uta martyānāṃ bʰartrī prajānām uta mānuṣāṇām \ hastibʰir itarāsaiḥ kṣetrasāratʰibʰiḥ saha \ hiraṇyair aśvair ā gobʰiḥ pratyaṣṭā śrīr iyaṃ mayi \\ [-]>

Sutra: 8    
atra śūnāsīrāṇi_anuyojayet

Sutra: 9    
varam anaḍvāham iti samānam



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.