TITUS
Atharva-Veda: Kausika-Sutra
Part No. 106
Kandika: 14[106]
Sutra: 1
atʰa
yatra
_etat
_lāṅgale
saṃsr̥jataḥ
puroḍāśaṃ
śrapayitvā
Sutra: 2
araṇyasyārdʰam
abʰivrajya
Sutra: 3
prācīṃ
sītāṃ
stʰāpayitvā
Sutra: 4
sītāyā
madʰye
prāñcam
idʰmam
upasamādʰāya
Sutra: 5
parisamuhya
paryukṣya
paristīrya
barhiḥ
śamyāḥ
paridʰīn
kr̥tvā
Sutra: 6
atʰa
juhoti
\
<vittir
asi
puṣṭir
asi
śrīr
asi
prājāpatyānāṃ
tāṃ
tvāhaṃ
mayi
puṣṭikāmo
juhomi
svāhā
[-]>
Sutra: 7
<kumudvatī
puṣkariṇī
sītā
sarvāṅgaśobʰanī
\
kr̥ṣiḥ
sahasraprakārā
pratyaṣṭā
śrīr
iyaṃ
mayi
\\
urvīṃ
tvāhur
manuṣyāḥ
śriyaṃ
tvā
manaso
viduḥ
\
āśaye
'nnasya
no
dʰehy
anamīvasya
śuṣmiṇaḥ
\\
[-,
cf
.
ŚāṅkʰGS
1.27.7
etc.]>
;
<parjanyapatni
hariṇyabʰijitāsy
abʰi
no
vada
\
kālanetre
haviṣo
no
juṣasva
tr̥ptiṃ
no
dʰehi
dvipade
catuṣpade
\\
yābʰir
devā
asurān
akalpayan
yātūn
manūn
gandʰarvān
rākṣasāṃś
ca
\
tābʰir
no
adya
sumanā
upā
gahi
sahasrāpoṣaṃ
subʰage
rarāṇā
\\
[-,
cf
.
7.48.2cd]>
<hiraṇyasrakpuṣkariṇī
śyāmā
sarvāṅgaśobʰanī
\
kr̥ṣir
hiraṇyaprakārā
pratyaṣṭā
śrīr
iyaṃ
mayi
\\
aśvibʰyāṃ
devi
saha
saṃvidānā
indreṇa
rādʰena
saha
puṣṭyā
na
ā
gahi
\
viśas
tvā
rāsantāṃ
pradiśo
'nu
sarvā
ahorātrārdʰamāsamāsā
ārtavā
r̥tubʰiḥ
saha
\\
bʰartrī
devānām
uta
martyānāṃ
bʰartrī
prajānām
uta
mānuṣāṇām
\
hastibʰir
itarāsaiḥ
kṣetrasāratʰibʰiḥ
saha
\
hiraṇyair
aśvair
ā
gobʰiḥ
pratyaṣṭā
śrīr
iyaṃ
mayi
\\
[-]>
Sutra: 8
atra
śūnāsīrāṇi
_anuyojayet
Sutra: 9
varam
anaḍvāham
iti
samānam
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.