TITUS
Atharva-Veda: Kausika-Sutra
Part No. 107
Previous part

Kandika: 15[107] 
Sutra: 1    atʰa yatra_etat sr̥jantyor kr̥tantyor nānā tantū saṃsr̥jato <manāyai tantuṃ pratʰamaṃ [PS 2.87.1]>_ity etena sūktena juhuyāt

Sutra: 2    
<manāyai tantuṃ pratʰamaṃ paśyed anyā atanvata \ tan nārīḥ pra bravīmi vaḥ sādʰvīr vaḥ santūrvarīḥ \\ sādʰur vas tantur bʰavatu sādʰur etu ratʰo vr̥taḥ \ atʰo horvarīr yūyaṃ prātar voḍʰave dʰāvata \\ kʰargalā iva patvarīr apām ugram ivāyanam \ patantu patvarīr ivorvarīḥ sādʰunā patʰā \\ apācyau te totudyete todenāśvatarāv iva \ pra stomam urvarīṇāṃ śaśayānām astāviṣam \\ nārī pañcamayūkʰaṃ sūtravat kr̥ṇute vasu \ ariṣṭo asya vastā prendra vāsa utodira \\ [PS 2.87]>

Sutra: 3    
vāsaḥ kartre dadyāt

Sutra: 4    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.