TITUS
Atharva-Veda: Kausika-Sutra
Part No. 107
Kandika: 15[107]
Sutra: 1
atʰa
yatra
_etat
sr̥jantyor
vā
kr̥tantyor
vā
nānā
tantū
saṃsr̥jato
<manāyai
tantuṃ
pratʰamaṃ
[PS
2.87.1]>
_ity
etena
sūktena
juhuyāt
Sutra: 2
<manāyai
tantuṃ
pratʰamaṃ
paśyed
anyā
atanvata
\
tan
nārīḥ
pra
bravīmi
vaḥ
sādʰvīr
vaḥ
santūrvarīḥ
\\
sādʰur
vas
tantur
bʰavatu
sādʰur
etu
ratʰo
vr̥taḥ
\
atʰo
horvarīr
yūyaṃ
prātar
voḍʰave
dʰāvata
\\
kʰargalā
iva
patvarīr
apām
ugram
ivāyanam
\
patantu
patvarīr
ivorvarīḥ
sādʰunā
patʰā
\\
apācyau
te
totudyete
todenāśvatarāv
iva
\
pra
stomam
urvarīṇāṃ
śaśayānām
astāviṣam
\\
nārī
pañcamayūkʰaṃ
sūtravat
kr̥ṇute
vasu
\
ariṣṭo
asya
vastā
prendra
vāsa
utodira
\\
[PS
2.87]>
Sutra: 3
vāsaḥ
kartre
dadyāt
Sutra: 4
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.