TITUS
Atharva-Veda: Kausika-Sutra
Part No. 108
Kandika: 16[108]
Sutra: 1
atʰa
yatra
_etad
agnināgniḥ
saṃsr̥jyate
<bʰavataṃ
naḥ
samanasau
samokasāv
[-]>
ity
etena
sūktena
juhuyāt
Sutra: 2
<bʰavataṃ
naḥ
samanasau
samokasāv
arepasau
\
mā
him̐siṣṭaṃ
yajñapatiṃ
mā
yajñaṃ
jātavedasau
śivau
bʰavatam
adya
naḥ
[cf
.
VSM
5.3
etc.]>
;
<agnināgniḥ
saṃsr̥jyase
kavir
br̥haspatir
yuvā
\
havyavāṅ
juhvāsyaḥ
\\
[cf
.
R̥V
1.12.6
etc.]>
;
<tvaṃ
hy
agne
agninā
vipro
vipreṇa
san
satā
\
sakʰā
sakʰyā
samidʰyase
\\
[cf
.
R̥V
8.43.14]>
<pāhi
no
agna
ekayā
pāhi
na
uta
dvitīyayā
\
pāhi
gīrbʰis
tisr̥bʰir
ūrjāṃpate
pāhi
catasr̥bʰir
vaso
\\
samīcī
māhanī
pātām
āyuṣmatyā
r̥co
mā
satsi
\
tanūpāt
sāmno
vasuvidaṃ
lokam
anusaṃcarāṇi
\\
[PS
20.52.4-5]>
Sutra: 3
rukmaṃ
kartre
dadyāt
Sutra: 4
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.