TITUS
Atharva-Veda: Kausika-Sutra
Part No. 108
Previous part

Kandika: 16[108] 
Sutra: 1    atʰa yatra_etad agnināgniḥ saṃsr̥jyate <bʰavataṃ naḥ samanasau samokasāv [-]> ity etena sūktena juhuyāt

Sutra: 2    
<bʰavataṃ naḥ samanasau samokasāv arepasau \ him̐siṣṭaṃ yajñapatiṃ yajñaṃ jātavedasau śivau bʰavatam adya naḥ [cf. VSM 5.3 etc.]>; <agnināgniḥ saṃsr̥jyase kavir br̥haspatir yuvā \ havyavāṅ juhvāsyaḥ \\ [cf. R̥V 1.12.6 etc.]>; <tvaṃ hy agne agninā vipro vipreṇa san satā \ sakʰā sakʰyā samidʰyase \\ [cf. R̥V 8.43.14]> <pāhi no agna ekayā pāhi na uta dvitīyayā \ pāhi gīrbʰis tisr̥bʰir ūrjāṃpate pāhi catasr̥bʰir vaso \\ samīcī māhanī pātām āyuṣmatyā r̥co satsi \ tanūpāt sāmno vasuvidaṃ lokam anusaṃcarāṇi \\ [PS 20.52.4-5]>

Sutra: 3    
rukmaṃ kartre dadyāt

Sutra: 4    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.