TITUS
Atharva-Veda: Kausika-Sutra
Part No. 109
Kandika: 17[109]
Sutra: 1
atʰa
yatra
_etad
ayamasūr
yamau
janayati
tāṃ
śāntyudakenābʰyukṣya
dohayitvā
Sutra: 2
tasyā
eva
gor
dugdʰe
stʰālīpākaṃ
śrapayitvā
Sutra: 3
prāñcam
idʰmam
upasamādʰāya
Sutra: 4
parisamuhya
paryukṣya
paristīrya
barhir
udapātram
upasādya
Sutra: 5
<ekaikayaiṣā
sr̥ṣṭyā
saṃ
babʰūva
[ŚS
3.28.1]>
ity
etena
sūktenājyaṃ
juhvan
Sutra: 6
udapātre
saṃpātān
ānayati
Sutra: 7
uttamaṃ
saṃpātam
odane
pratyānayati
Sutra: 8
tato
gāṃ
ca
prāśayati
vatsau
ca
_udapātrād
enān
ācāmayati
ca
saṃprokṣati
ca
Sutra: 9
tāṃ
tasya
_eva
dadyāt
Sutra: 10
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.