TITUS
Atharva-Veda: Kausika-Sutra
Part No. 109
Previous part

Kandika: 17[109] 
Sutra: 1    atʰa yatra_etad ayamasūr yamau janayati tāṃ śāntyudakenābʰyukṣya dohayitvā

Sutra: 2    
tasyā eva gor dugdʰe stʰālīpākaṃ śrapayitvā

Sutra: 3    
prāñcam idʰmam upasamādʰāya

Sutra: 4    
parisamuhya paryukṣya paristīrya barhir udapātram upasādya

Sutra: 5    
<ekaikayaiṣā sr̥ṣṭyā saṃ babʰūva [ŚS 3.28.1]> ity etena sūktenājyaṃ juhvan

Sutra: 6    
udapātre saṃpātān ānayati

Sutra: 7    
uttamaṃ saṃpātam odane pratyānayati

Sutra: 8    
tato gāṃ ca prāśayati vatsau ca_udapātrād enān ācāmayati ca saṃprokṣati ca

Sutra: 9    
tāṃ tasya_eva dadyāt

Sutra: 10    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.