TITUS
Atharva-Veda: Kausika-Sutra
Part No. 115
Previous part

Kandika: 23[115] 
Sutra: 1    atʰa yatra_etad gaur vāśvo vāśvataro puruṣo vākāśapʰenam avagandʰayati tatra juhuyāt

Sutra: 2    
<payo deveṣu paya oṣadʰīṣu paya āśāsu payo 'ntarikṣe \ tan me dʰātā ca savitā ca dʰattāṃ viśve tad devā abʰi saṃ gr̥ṇantu \\ payo yad apsu paya usriyāsu paya utseṣūta parvateṣu \ tan me dʰātā ca savitā ca dʰattāṃ viśve tad devā abʰi saṃ gr̥ṇantu \\ yan mr̥geṣu paya āviṣṭam asti yad ejati patati yat patatriṣu [corr. Bloomfield GGA 1902 514 -- ed. patatatriṣu] \ tan me dʰātā ca savitā ca dʰattāṃ viśve tad devā abʰi saṃ gr̥ṇantu \\ yāni payāṃsi divy ārpitāni yāny antarikṣe bahudʰā bahūni \ teṣām īśānaṃ vaśinī no adya pra dattā dyāvāpr̥tʰivī ahr̥ṇīyamānā \\ [PS 1.91]> ity etena sūktena juhuyāt

Sutra: 3    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.