TITUS
Atharva-Veda: Kausika-Sutra
Part No. 115
Kandika: 23[115]
Sutra: 1
atʰa
yatra
_etad
gaur
vāśvo
vāśvataro
vā
puruṣo
vākāśapʰenam
avagandʰayati
tatra
juhuyāt
Sutra: 2
<payo
deveṣu
paya
oṣadʰīṣu
paya
āśāsu
payo
'ntarikṣe
\
tan
me
dʰātā
ca
savitā
ca
dʰattāṃ
viśve
tad
devā
abʰi
saṃ
gr̥ṇantu
\\
payo
yad
apsu
paya
usriyāsu
paya
utseṣūta
parvateṣu
\
tan
me
dʰātā
ca
savitā
ca
dʰattāṃ
viśve
tad
devā
abʰi
saṃ
gr̥ṇantu
\\
yan
mr̥geṣu
paya
āviṣṭam
asti
yad
ejati
patati
yat
patatriṣu
[corr
.
Bloomfield
GGA
1902 514 --
ed
.
patatatriṣu]
\
tan
me
dʰātā
ca
savitā
ca
dʰattāṃ
viśve
tad
devā
abʰi
saṃ
gr̥ṇantu
\\
yāni
payāṃsi
divy
ārpitāni
yāny
antarikṣe
bahudʰā
bahūni
\
teṣām
īśānaṃ
vaśinī
no
adya
pra
dattā
dyāvāpr̥tʰivī
ahr̥ṇīyamānā
\\
[PS
1.91]>
ity
etena
sūktena
juhuyāt
Sutra: 3
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.