TITUS
Atharva-Veda: Kausika-Sutra
Part No. 116
Kandika: 24[116]
Sutra: 1
atʰa
yatra
_etat
pipīlikā
anācārarūpā
dr̥śyante
tatra
juhuyāt
Sutra: 2
<bʰuvāya
svāhā
bʰuvanāya
svāhā
bʰuvanapataye
svāhā
bʰuvāṃ
pataye
svāhāvoṣāya
svāhā
vinatāya
svāhā
śatāruṇāya
svāhā>
Sutra: 3
<yaḥ
prācyāṃ
diśi
śvetapipīlikānāṃ
rājā
tasmai
svāhā
\
yo
dakṣiṇāyāṃ
diśi
kr̥ṣṇapipīlikānāṃ
rājā
tasmai
svāhā
\
yaḥ
pratīcyāṃ
diśi
rajatapipīlikānāṃ
rājā
tasmai
svāhā
\
ya
udīcyāṃ
diśi
rohitapipīlikānāṃ
rājā
tasmai
svāhā
\
yo
dʰruvāyāṃ
diśi
babʰrupipīlikānāṃ
rājā
tasmai
svāhā
\
yo
vyadʰvāyāṃ
diśi
haritapipīlikānāṃ
rājā
tasmai
svāhā
\
ya
ūrdʰvāyāṃ
diśy
aruṇapipīlikānāṃ
rājā
tasmai
svāhā>
Sutra: 4
tāś
ced
etāvatā
na
śāmyeyus
tata
uttaram
agnim
upasamādʰāya
Sutra: 5
śaramayaṃ
barhir
ubʰayataḥ
paricʰinnaṃ
prasavyaṃ
paristīrya
Sutra: 6
viṣāvadʰvastam
iṅgiḍam
ājyaṃ
śākapalāśena
_utpūtaṃ
bādʰakena
sruveṇa
juhoti
Sutra: 7
<ut
tiṣṭʰata
nir
dravata
na
va
ihāstv
ity
añcanam
\
indro
vaḥ
sarvāsāṃ
sākaṃ
garbʰān
āṇḍāni
bʰetsyati
[PS
17.13.3]>
<pʰaḍ
ḍʰatāḥ
pipīlikāḥ
[cf
.
KauśS
47.21]>
_iti
Sutra: 8
<indro
vo
yamo
vo
varuṇo
vo
'gnir
vo
vāyur
vaḥ
sūryo
vaś
cendro
vaḥ
prajāpatir
va
īśāno
vaḥ>
_iti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.