TITUS
Atharva-Veda: Kausika-Sutra
Part No. 116
Previous part

Kandika: 24[116] 
Sutra: 1    atʰa yatra_etat pipīlikā anācārarūpā dr̥śyante tatra juhuyāt

Sutra: 2    
<bʰuvāya svāhā bʰuvanāya svāhā bʰuvanapataye svāhā bʰuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā>

Sutra: 3    
<yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā \ yo dakṣiṇāyāṃ diśi kr̥ṣṇapipīlikānāṃ rājā tasmai svāhā \ yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā \ ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā \ yo dʰruvāyāṃ diśi babʰrupipīlikānāṃ rājā tasmai svāhā \ yo vyadʰvāyāṃ diśi haritapipīlikānāṃ rājā tasmai svāhā \ ya ūrdʰvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā>

Sutra: 4    
tāś ced etāvatā na śāmyeyus tata uttaram agnim upasamādʰāya

Sutra: 5    
śaramayaṃ barhir ubʰayataḥ paricʰinnaṃ prasavyaṃ paristīrya

Sutra: 6    
viṣāvadʰvastam iṅgiḍam ājyaṃ śākapalāśena_utpūtaṃ bādʰakena sruveṇa juhoti

Sutra: 7    
<ut tiṣṭʰata nir dravata na va ihāstv ity añcanam \ indro vaḥ sarvāsāṃ sākaṃ garbʰān āṇḍāni bʰetsyati [PS 17.13.3]> <pʰaḍ ḍʰatāḥ pipīlikāḥ [cf. KauśS 47.21]>_iti

Sutra: 8    
<indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno vaḥ>_iti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.