TITUS
Atharva-Veda: Kausika-Sutra
Part No. 117
Previous part

Kandika: 25[117] 
Sutra: 1    atʰa yatra_etat_nīlamakṣā anācārarūpā dr̥śyante tatra juhuyāt

Sutra: 2    
<yā matyaiḥ saratʰaṃ yānti gʰorā mr̥tyor dūtyaḥ kraviśaḥ saṃ babʰūvuḥ \ śivaṃ cakṣur uta gʰoṣaḥ śivānāṃ śaṃ no astu dvipade śaṃ catuṣpade \\ śāntaṃ cakṣur uta vāyasīnāṃ cāsāṃ gʰorā manaso visr̥ṣṭiḥ \ manasaspate tanvā pāhi gʰorān vi rikṣi tanvā prajayā paśubʰir vāyave svāhā [-]>_iti hutvā

Sutra: 3    
<vāta ā vātu bʰeṣajaṃ [PS 19.46.7 etc.]>;_ity etena sūktena juhuyāt

Sutra: 4    
<vāta ā vātu bʰeṣajaṃ śaṃbʰu mayobʰu no hr̥de \ pra ṇa āyūṃṣi tāriṣat \\ uta vāta pitāsi na uta bʰrātota naḥ sakʰā \ sa no jīvātave kr̥dʰi \\ yad ado vāta te gr̥he nihitaṃ bʰeṣajaṃ guhā \ tasya no dehi jīvase [PS 19.46.7-9, VaitS 38.1 etc.]>;_ity etena sūktena juhuyāt

Sutra: 5    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.