TITUS
Atharva-Veda: Kausika-Sutra
Part No. 117
Kandika: 25[117]
Sutra: 1
atʰa
yatra
_etat
_nīlamakṣā
anācārarūpā
dr̥śyante
tatra
juhuyāt
Sutra: 2
<yā
matyaiḥ
saratʰaṃ
yānti
gʰorā
mr̥tyor
dūtyaḥ
kraviśaḥ
saṃ
babʰūvuḥ
\
śivaṃ
cakṣur
uta
gʰoṣaḥ
śivānāṃ
śaṃ
no
astu
dvipade
śaṃ
catuṣpade
\\
śāntaṃ
cakṣur
uta
vāyasīnāṃ
yā
cāsāṃ
gʰorā
manaso
visr̥ṣṭiḥ
\
manasaspate
tanvā
mā
pāhi
gʰorān
mā
vi
rikṣi
tanvā
mā
prajayā
mā
paśubʰir
vāyave
svāhā
[-]>
_iti
hutvā
Sutra: 3
<vāta
ā
vātu
bʰeṣajaṃ
[PS
19.46.7
etc.]>
;
_ity
etena
sūktena
juhuyāt
Sutra: 4
<vāta
ā
vātu
bʰeṣajaṃ
śaṃbʰu
mayobʰu
no
hr̥de
\
pra
ṇa
āyūṃṣi
tāriṣat
\\
uta
vāta
pitāsi
na
uta
bʰrātota
naḥ
sakʰā
\
sa
no
jīvātave
kr̥dʰi
\\
yad
ado
vāta
te
gr̥he
nihitaṃ
bʰeṣajaṃ
guhā
\
tasya
no
dehi
jīvase
[PS
19.46.7-9,
VaitS
38.1
etc.]>
;
_ity
etena
sūktena
juhuyāt
Sutra: 5
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.