TITUS
Atharva-Veda: Kausika-Sutra
Part No. 124
Kandika: 32[124]
Sutra: 1
atʰa
yatra
_etat
kumārasya
kumāryā
vā
dvau
_āvartau
mūrdʰanyau
bʰavataḥ
savyāvr̥d
eko
deśāvartas
tatra
juhuyāt
Sutra: 2
<tvaṣṭā
rūpāṇi
bahudʰā
vikurvañ
janayan
prajā
bahudʰā
viśvarūpāḥ
\
sa
me
karotv
aviparītam
asmān
anupūrvaṃ
kalpayatām
ihaiva
\\
tvaṣṭre
svāhā
[-]>
Sutra: 3
<antar
garbʰeṣu
bahudʰā
saṃ
tanoti
janayan
prajā
bahudʰā
viśvarūpāḥ
\
sa
me
karotv
aviparītam
asmān
anupūrvaṃ
kalpayatām
ihaiva
\\
tvaṣṭre
svāhā
[-]>
Sutra: 4
<yady
unmr̥ṣṭaṃ
yadi
vābimr̥ṣṭaṃ
tiraścīn
artʰa
uta
marmr̥jante
\
śivaṃ
tad
devaḥ
savitā
kr̥ṇotu
prajāpatiḥ
prajābʰiḥ
saṃvidānaḥ
\\
tvaṣṭre
svāhā
[-]>
Sutra: 5
<savyāvr̥ttāny
uta
yā
viśvarūpā
pratyagvr̥ttāny
uta
yā
te
paruṣaḥ
\
tāny
asya
deva
bahudʰā
bahūni
syonāni
śagmāni
śivāni
santu
\\
tvaṣṭre
svāhā
[-]>
_iti
hutvā
Sutra: 6
<tvaṣṭā
me
daivyaṃ
vacaḥ
[ŚS
6.4.1]>
_ity
etena
sūktena
juhuyāt
Sutra: 7
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.