TITUS
Atharva-Veda: Kausika-Sutra
Part No. 124
Previous part

Kandika: 32[124] 
Sutra: 1    atʰa yatra_etat kumārasya kumāryā dvau_āvartau mūrdʰanyau bʰavataḥ savyāvr̥d eko deśāvartas tatra juhuyāt

Sutra: 2    
<tvaṣṭā rūpāṇi bahudʰā vikurvañ janayan prajā bahudʰā viśvarūpāḥ \ sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva \\ tvaṣṭre svāhā [-]>

Sutra: 3    
<antar garbʰeṣu bahudʰā saṃ tanoti janayan prajā bahudʰā viśvarūpāḥ \ sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva \\ tvaṣṭre svāhā [-]>

Sutra: 4    
<yady unmr̥ṣṭaṃ yadi vābimr̥ṣṭaṃ tiraścīn artʰa uta marmr̥jante \ śivaṃ tad devaḥ savitā kr̥ṇotu prajāpatiḥ prajābʰiḥ saṃvidānaḥ \\ tvaṣṭre svāhā [-]>

Sutra: 5    
<savyāvr̥ttāny uta viśvarūpā pratyagvr̥ttāny uta te paruṣaḥ \ tāny asya deva bahudʰā bahūni syonāni śagmāni śivāni santu \\ tvaṣṭre svāhā [-]>_iti hutvā

Sutra: 6    
<tvaṣṭā me daivyaṃ vacaḥ [ŚS 6.4.1]>_ity etena sūktena juhuyāt

Sutra: 7    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.