TITUS
Atharva-Veda: Kausika-Sutra
Part No. 125
Kandika: 33[125]
Sutra: 1
atʰa
yatra
_etad
yūpo
virohati
tatra
juhuyāt
Sutra: 2
<yūpo
virohañ
cʰataśākʰo
adʰvaraḥ
samāvr̥to
mohayiṣyan
yajamānasya
lokān
\
vedābʰigupto
brahmaṇā
parivr̥to
'tʰarvabʰiḥ
śāntaḥ
sukr̥tām
etu
lokān
\\
yūpo
hy
arukṣad
dviṣatāṃ
vadʰāya
na
me
yajño
yajamānaś
ca
riṣyāt
\
saptarṣīṇāṃ
sukr̥tāṃ
yatra
lokas
tatremaṃ
yajñaṃ
yajamānaṃ
ca
dʰehi
\\
vanaspate
svāhā
[-,
cf
.
KātyŚS
2.2.8]
]>
_iti
hutvā
Sutra: 3
<vanaspatiḥ
saha
devair
na
āgann
[ŚS
12.3.15]>
iti
juhuyāt
Sutra: 4
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.