TITUS
Atharva-Veda: Kausika-Sutra
Part No. 125
Previous part

Kandika: 33[125] 
Sutra: 1    atʰa yatra_etad yūpo virohati tatra juhuyāt

Sutra: 2    
<yūpo virohañ cʰataśākʰo adʰvaraḥ samāvr̥to mohayiṣyan yajamānasya lokān \ vedābʰigupto brahmaṇā parivr̥to 'tʰarvabʰiḥ śāntaḥ sukr̥tām etu lokān \\ yūpo hy arukṣad dviṣatāṃ vadʰāya na me yajño yajamānaś ca riṣyāt \ saptarṣīṇāṃ sukr̥tāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dʰehi \\ vanaspate svāhā [-, cf. KātyŚS 2.2.8]]>_iti hutvā

Sutra: 3    
<vanaspatiḥ saha devair na āgann [ŚS 12.3.15]> iti juhuyāt

Sutra: 4    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.