TITUS
Atharva-Veda: Kausika-Sutra
Part No. 126
Kandika: 34[126]
Sutra: 1
atʰa
yatra
_etad
divolkā
patati
tad
ayogakṣemāśaṅkaṃ
bʰavati
_avr̥ṣṭyāśaṅkaṃ
vā
Sutra: 2
tatra
rājā
bʰūmipatir
vidvāṃsaṃ
brahmāṇaṃ
vr̥ṇīyāt
Sutra: 3
sa
vr̥to
_araṇyasyārdʰam
abʰivrajya
tatra
dvādaśarātram
anuśuṣyet
Sutra: 4
sa
kʰalu
pūrvaṃ
navarātram
āraṇyaśākamūlapʰalabʰakṣaś
cātʰa
_uttaraṃ
trirātraṃ
nānyad
udakāt
Sutra: 5
śvo
bʰūte
sapta
dʰenava
upakl̥ptā
bʰavanti
śvetā
kr̥ṣṇā
rohiṇī
nīlā
pāṭalā
surūpā
bahurūpā
saptamī
Sutra: 6
tāsām
etad
dvādaśarātraṃ
saṃdugdʰaṃ
navanītaṃ
nidadʰāti
Sutra: 7
dvādaśyāḥ
prātar
yatra
_evāsau
patitā
bʰavati
tata
uttaram
agnim
upasamādʰāya
Sutra: 8
parisamūhya
paryukṣya
paristīrya
barhiḥ
Sutra: 9
atʰāmuṃ
navanītaṃ
sauvarṇe
pātre
vilāpya
sauvarṇena
sruveṇa
rakṣogʰnaiś
ca
sūktair
<yām
āhus
tārakaiṣā
vikeśīti
[ŚS
5.17.4]>
_etena
sūktenājyaṃ
juhvan
Sutra: 10
avapatite
saṃpātān
ānīya
saṃstʰāpya
homān
Sutra: 11
avapatitaṃ
śāntyudakena
saṃprokṣya
Sutra: 12
tā
eva
brāhmaṇo
dadyāt
Sutra: 13
sīraṃ
vaiśyo
_aśvaṃ
prādeśiko
grāmavaraṃ
rājā
Sutra: 14
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.