TITUS
Atharva-Veda: Kausika-Sutra
Part No. 126
Previous part

Kandika: 34[126] 
Sutra: 1    atʰa yatra_etad divolkā patati tad ayogakṣemāśaṅkaṃ bʰavati_avr̥ṣṭyāśaṅkaṃ

Sutra: 2    
tatra rājā bʰūmipatir vidvāṃsaṃ brahmāṇaṃ vr̥ṇīyāt

Sutra: 3    
sa vr̥to_araṇyasyārdʰam abʰivrajya tatra dvādaśarātram anuśuṣyet

Sutra: 4    
sa kʰalu pūrvaṃ navarātram āraṇyaśākamūlapʰalabʰakṣaś cātʰa_uttaraṃ trirātraṃ nānyad udakāt

Sutra: 5    
śvo bʰūte sapta dʰenava upakl̥ptā bʰavanti śvetā kr̥ṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī

Sutra: 6    
tāsām etad dvādaśarātraṃ saṃdugdʰaṃ navanītaṃ nidadʰāti

Sutra: 7    
dvādaśyāḥ prātar yatra_evāsau patitā bʰavati tata uttaram agnim upasamādʰāya

Sutra: 8    
parisamūhya paryukṣya paristīrya barhiḥ

Sutra: 9    
atʰāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣogʰnaiś ca sūktair <yām āhus tārakaiṣā vikeśīti [ŚS 5.17.4]>_etena sūktenājyaṃ juhvan

Sutra: 10    
avapatite saṃpātān ānīya saṃstʰāpya homān

Sutra: 11    
avapatitaṃ śāntyudakena saṃprokṣya

Sutra: 12    
eva brāhmaṇo dadyāt

Sutra: 13    
sīraṃ vaiśyo_aśvaṃ prādeśiko grāmavaraṃ rājā

Sutra: 14    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.