TITUS
Atharva-Veda: Kausika-Sutra
Part No. 127
Previous part

Kandika: 35[127] 
Sutra: 1    atʰa yatra_etad dʰūmaketuḥ saptarṣīn upadʰūpayati tad ayogakṣemāśaṅkam ity uktam

Sutra: 2    
pañca paśavas tāyante vāruṇaḥ kr̥ṣṇo gaur vājo vāvir harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano_apāṃ naptra udraḥ

Sutra: 3    
<uteyaṃ bʰūmir [ŚS 4.16.3]> iti trir varuṇam abʰiṣṭūya

Sutra: 4    
<apsu te rājann [ŚS 7.83.1]> iti catasr̥bʰir vāruṇasya juhuyāt

Sutra: 5    
<vāyav ā rundʰi no mr̥gān asmabʰyaṃ mr̥gayadbʰyaḥ \ sa no nediṣṭʰam ā kr̥dʰi vāto hi raśanākr̥taḥ [PS 20.51.4]>_iti vāyavyasya

Sutra: 6    
<āśānām [ŚS 1.31.1]> iti diśyasya

Sutra: 7    
<prati tyaṃ cārum adʰvaraṃ gopītʰāya pra hūyase \ marudbʰir agna ā gahi [PS 6.17.1, R̥V 1.19.1]>_iti mārutasya

Sutra: 8    
<apām agnis [ŚS 4.15.10]>_ity āgneyasya

Sutra: 9    
<prajāpatiḥ salilād [ŚS 4.15.11]>_iti prājāpatyasya

Sutra: 10    
apāṃ sūktair hiraṇyaśakalena saha_udram apsu praveśayet

Sutra: 11    
pra haiva varṣati

Sutra: 12    
sarvasvaṃ tatra dakṣiṇā

Sutra: 13    
tasya niṣkrayo yatʰārhaṃ yatʰāsaṃpad



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.