TITUS
Atharva-Veda: Kausika-Sutra
Part No. 127
Kandika: 35[127]
Sutra: 1
atʰa
yatra
_etad
dʰūmaketuḥ
saptarṣīn
upadʰūpayati
tad
ayogakṣemāśaṅkam
ity
uktam
Sutra: 2
pañca
paśavas
tāyante
vāruṇaḥ
kr̥ṣṇo
gaur
vājo
vāvir
vā
harir
vāyavyo
bahurūpo
diśyo
mārutī
meṣyāgneyaḥ
prājāpatyaś
ca
kṣīraudano
_apāṃ
naptra
udraḥ
Sutra: 3
<uteyaṃ
bʰūmir
[ŚS
4.16.3]>
iti
trir
varuṇam
abʰiṣṭūya
Sutra: 4
<apsu
te
rājann
[ŚS
7.83.1]>
iti
catasr̥bʰir
vāruṇasya
juhuyāt
Sutra: 5
<vāyav
ā
rundʰi
no
mr̥gān
asmabʰyaṃ
mr̥gayadbʰyaḥ
\
sa
no
nediṣṭʰam
ā
kr̥dʰi
vāto
hi
raśanākr̥taḥ
[PS
20.51.4]>
_iti
vāyavyasya
Sutra: 6
<āśānām
[ŚS
1.31.1]>
iti
diśyasya
Sutra: 7
<prati
tyaṃ
cārum
adʰvaraṃ
gopītʰāya
pra
hūyase
\
marudbʰir
agna
ā
gahi
[PS
6.17.1,
R̥V
1.19.1]>
_iti
mārutasya
Sutra: 8
<apām
agnis
[ŚS
4.15.10]>
_ity
āgneyasya
Sutra: 9
<prajāpatiḥ
salilād
[ŚS
4.15.11]>
_iti
prājāpatyasya
Sutra: 10
apāṃ
sūktair
hiraṇyaśakalena
saha
_udram
apsu
praveśayet
Sutra: 11
pra
haiva
varṣati
Sutra: 12
sarvasvaṃ
tatra
dakṣiṇā
Sutra: 13
tasya
niṣkrayo
yatʰārhaṃ
yatʰāsaṃpad
vā
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.